टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः

4-1-15 टित् आण् अञ् द्वयसच् दघ्नच् मात्रच् तयप् ठक् ठञ् कञ् क्वरपः प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् ङीप् अनुपसर्जनात्

Kashika

Up

index: 4.1.15 sutra: टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः


अतः इति सर्वत्र अनुवरतते। तत् सति सम्भवे विशेषणं भवति। टिदादिभ्यः प्रातिपदिकेभ्यः स्त्रियां ङीप् प्रत्ययो भवति। टापोऽपवादः। टितस्तावत् कुरुचरी। मद्रचरी। इह कस्मान् न भवति, पचमाना, यजमाना? द्व्यनुबन्धकत्वाल् लटः। ल्युडादिषु कथम्? टित्करणसामर्थ्यात्। इतरत्र तु टेरेत्वं फलम्। पठिता विद्या इति? आगमटित्त्वमनिमित्तं, ट्युट्युलौ तुट् चेति लिङ्गात्। ढ सौपर्णेयी। वैनतेयी। निरनुबन्धको ढशब्दः स्त्रियां न अस्तीति निरनुबन्धकपरिभाषा न प्रवर्तते। अण् कुम्भकारी। नगरकारी। औपगवी। णेऽपि क्वचिदण्कृतं कार्यं भवति। चौरी, तापसी। दाण्डा, मौष्टा इत्यत्र न भवति। अञ् औत्सी। औदपानी। शार्ङ्गरवाद्यञो ङीन् 4.1.73 इति पुनरञो ग्रहणं जातिलक्षणं ङीषं बाधितुम्। द्वयसच् ऊरुद्वयसी। जानुद्वयसी। दघ्नच् ऊरुदघ्नी। जानुदघ्नी। मात्रच् ऊरुमात्री। जानुमात्री। तयप् पञ्चतयी। दशतयी। ठक् आक्षिकी। शालाकिकी। ठञ् लावणिकी। ठक्ठञोर्भेदेन ग्रहणं ठनादिनिवृत्त्यर्थम्। कञ् यादृशी। तादृशी। क्वरप् इत्वरी। नश्वरी। ख्युन् आढ्यङ्करणी। सुभगंकरणी। नञ्स्नञीकक्तरुणतलुनानामुपसङ्ख्यानम्। स्त्रैणी। पौंस्नी। शाक्तीकी। याष्टीकी। तरुणी। तलुनी।

Siddhanta Kaumudi

Up

index: 4.1.15 sutra: टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः


अनुपसर्जनं यट्टिदादि तदन्तं यददन्तं प्रातिपदिकं ततः स्त्रियां ङीप् स्यात् । कुरुचरी । उपसर्जनात्वान्नेह बहुकुरूचरा । नदट्, नदी । वक्ष्यमाणेत्यत्र टित्त्वादुगित्त्वाच्च ङीप् प्राप्तः । यासुटो ङित्त्वेन [(परिभाषा - ) लाश्रयमनुबन्धकार्यं नादेशानाम्] इति ज्ञापनान्न भवति । श्नः शानचः शित्त्वेन क्वचिदनुबन्धकार्येऽप्यनल्विधाविति निषेधज्ञापनाद्वा । सौपर्णेयी । ऐन्द्री । औत्सी । ऊरुद्वयसी । ऊरुदघ्नी । ऊरुमात्री । पञ्चतयी । आक्षिकी । लावणिकी । यादृशी । इत्वरी ॥ [(परिभाषा - ) ताच्छीलिके णेऽपि] ॥ चौरी ।<!नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसंङ्ख्यानम् !> (वार्तिकम्) ॥ स्त्रैणी । पौंस्नी । शाक्तीकी । आढ्यङ्करणी । तरुणी । तलुनी ॥

Laghu Siddhanta Kaumudi

Up

index: 4.1.15 sutra: टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः


अनुपसर्जनं यट्टिदादि तदन्तं यददन्तं प्रातिपदिकं ततः स्त्रियां ङीप्स्यात् । कुरुचरी । नदट् नदी । देवट् देवी । सौपर्णेयी । ऐन्द्री । औत्सी , ऊरुद्वयसी । ऊरुदघ्नी । ऊरुमात्री । पञ्चमयी । आक्षिकी । लावणिकी । यादृशी । इत्वरी । नञ्स्नञीकक्ख्युंस्तरुणतलुनानामुपसंख्यानम् (वार्त्तिकम्) । स्त्रैणी । पौंस्री । आक्तीकी । याष्टीकी । आढ्यङ्करणी । तरुणी । तलुनी ॥

Balamanorama

Up

index: 4.1.15 sutra: टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः


टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (टिद्॰क्वरप्ख्युनाम्) - टिड्ढाणञ् । टित्, ढ, अण्, अञ्, द्वयसच्, दघ्नच्, मात्रच्, तयप्, ठक्, ठञ्, कञ्, क्वरप्,-एषां द्वादशानां समाहारद्वन्द्वात्पञ्चम्येकवचनम् । ढादय एकादश प्रत्ययाः । प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । टित्तु प्रत्ययोऽप्रत्ययश्च । टिदादिभिश्च प्रातिपदिकादित्यधिकृतं विशेष्यते, विशेषणत्वात्तदन्तविधिः । ततश्च टिदन्ताड्ढाणादिप्रत्ययान्तान्ताच्च प्रातिपदिकादिति लभ्यते । 'अजाद्यतष्टाप्' इत्यस्मादत इत्यनुवृत्तं, तेनापि प्रातिपदिकं विशेष्यते । तदन्तविधिः ।अनुपसर्जना॑रित्येतच्छतेषु टिदादिष्वेवान्वेति, नतु तदन्तेषु । स्त्रियामित्यधिकृतं । तदाह — अनुपसर्जनं यट्टिदादीत्यादिना । तदन्तमिति । टिदन्तं, ढादिप्रत्ययान्तं चेत्यर्थः । टित्रिविधिः । प्रत्ययः, प्रातिपदिकं, धातुश्च । तत्राद्यमुदाहरति — कुरुचरीति । कुरुषु चरतीत्यधिकरणे उपपदे 'चरेष्टः' इति कर्तरि टः । टकार इत् । उपपदसमासः । नच प्रत्ययस्यैवाऽत्र टित्त्वात्प्रत्ययग्रहणुपरिभाषया चरेत्येव टिदन्तं, नतु कुरुचरशब्दः, तदादिनियमादिति वाच्यं, नदट् देवडित्यादेरप्रत्ययस्यापि टितः सत्त्वेन तत्र प्रत्ययग्रहणपरिभाषाया अप्रवृत्तौ 'येन विधिः' इति टिदन्तत्वस्य कुरुचरशब्दे सत्त्वात् । अथ द्वितीयं टितमुदाहरति-नदडिति । पचादिगणे पठितं प्रातिपदिकमेतत् । तृतीयं तु कृदन्ते स्तनन्धयीत्युदाहरिष्यते । अनुपसप्जनत्वविशेषणस्य प्रयोजनमाह — बहुकुरुचरेति । बहवः कुरुचरा यस्यामिति विग्रहः । बहुव्रीहिरयमन्यपदार्थप्रधानः । ततश्च टितष्टप्रत्ययस्य उपसर्जनत्वान्न ङीप् । अनुपसर्जनत्वस्य प्रातिपदिकविशेषणत्वे तु ङीबत्र दुर्वारः । अतएव च आपिशालिना प्रोक्तमधीते आपिशला ब्राआहृणीत्यत्रापि न ङीप् । तत्र हि आपिशलिना प्रोक्तमित्यर्थेतेन प्रोक्त॑मित्यणि आपिशलशब्दः । आपिशलमधीते इत्यर्थे 'तदधीते तद्वेदे' त्यणिप्रोक्ताल्लुगि॑ति लुप्ते स्त्रियामदन्तत्वाट्टापि आपिशलेति रूपम् । अनुपसर्जनादित्यस्य प्रातिपदिकविशेषणत्वे प्रोक्ताणन्तस्यानुपसर्जनत्वात्स्त्रियां वर्तमानत्वाच्च अणन्तत्वनिबन्धनो ङीब्दुर्वारः स्यात् । तस्य च श्रुतटिदाद्यन्वये तु प्रोक्ताऽण उपसर्जनत्वान्न दोषः । अध्येत्रण्तु लुप्तः, अणोयोऽकार इति व्याख्यानेन वर्णाश्रयतया प्रत्ययलक्षणाऽभावात् । नच स्त्रिया॑मित्यस्य श्रुतटिदादिविशेषणत्वात्प्रोक्ताऽणश्चस्त्रियामवर्तनादेव न ङीपः प्रसक्तिरिति वाच्यं, ज्ञापिते तदन्तविधौ प्राधान्यात्स्त्रिया॑मित्यस्य ङीप्प्रकृतिविशेषणताया एव उचितत्वात्, अन्यथा अनुपसर्जनाधिकारवैयथ्र्याच्च । अतएव धीवानमतिक्रान्ता अतिधीवरीत्यादि सिद्धमित्यलम् । स्यादेतत्-॒वच परिभाषणे॑ । अस्मात्कर्मणि, लृट्, 'लृटः सद्वा' इति तस्य शानजादेशः, 'स्यतासी लृलुटोः' इति स्यः कुत्वषत्वे, आने मुक्, णत्वम्, टाप्, वक्ष्यमाणेति रूपम् । अत्र लृडादेशस्य स्थानिवत्त्वेन टित्त्वादुगित्वाच्चटिड्ढाणञि॑तिउगितश्चे॑ति च ङीप् प्राप्नोति । नच स्थानिनो लृटष्टकारस्य ऋकारस्य च इत्त्वाश्रयणान्ङीब्विधेरल्विधित्वादनल्विधाविति निषेधः शङ्क्यः,घुमास्थागापाजहातिसां हली॑ति क्ङिति विहितस्य ईत्त्वस्यन ल्यपी॑ति निषेधेन लिङ्गेन अनुबन्धकार्ये अनल्विधाविति निषेधाऽभावज्ञापनात् । अनुबन्धकार्येऽप्यनल्विधाविति निषेधप्रवृत्तौ हि क्त्वादेशस्य ल्यपः कित्त्वाऽप्रसक्तेस्तस्मिन्परत ईत्वस्याऽप्रसक्त्या तन्निषेधवैयर्थ्यां स्पष्टमेव । अतो वक्ष्यमाणेत्यत्र स्थानिवत्त्वेन शानचष्टित्त्वादुगित्वाच्च ङीब्दुर्वार इत्याशङ्क्य परिहरति — वक्ष्यमाणेत्यादिना । वक्ष्यमाणेत्यत्र टित्त्वादुगित्वाच्च ङीप् प्राप्तो न भवतीत्यन्वयः । कुतो नेत्यत आह — यासुट इत्यादि, ज्ञापनादित्यन्तम् ।यासुट् परस्मैपदेषूदात्तो ङिच्चे॑ति लिङादेशानां-तिप्तस्झीत्यादिपरस्मैपदानां यासुडागमस्य ङित्त्वं विहितम् । 'यदागमाः' इति न्यायेन यासुडागमो लिङादेशावयवः । ततश्च स्थानिवत्त्वेनैव ङित्त्वसिद्धेर्यासुटस्तद्विधिवैयथ्र्यं स्यादतोलाश्रयमनुबन्धकार्यमादेशाना ने॑ति विज्ञायते । ततश्च वक्ष्यमाणेत्यत्र लृडादेशस्य शानचष्टिदुगित्कार्ये ङीपि कर्तव्ये स्तानित्त्वाऽभावान्न ङीबित्यर्थः । ननुलाश्रयमनुबन्धकार्यमादेशानां ने॑ति ज्ञापनेऽपि ब्राऊतादित्यत्र 'ब्राउव ईट्' इति पितो विधीयमान ईडागमो दुर्वारः । तस्य तिबाश्रयत्वे ।ञपि लाश्रयत्वाऽभावेन तस्मिन्कर्तव्ये तातङः स्थानिवत्त्वेन पित्त्वस्य निर्बाधत्वादित्यस्वरसादाह — श्नः शानचेति । श्ना इत्यस्मात्षष्ठएकवचने आल्लोपे 'श्न' इति रूपम्, 'आतो धातोः' इत्यत्र 'आत' इति योगविभागमाश्रित्य अधातोरपि क्वचिदाल्लोपाभ्युपगमात् । 'हलः श्नः शानज्झौ' इति स्नाप्रत्ययस्य शानजादेशो विधीयते । तत्र स्थानिवत्त्वेनैव सिद्धत्वाच्छानचः शित्त्वं व्यर्थम् । नचानल्विधाविति निषेधः शङ्क्यः,न ल्यपी॑ति लिङ्गेनाऽनुबन्धकार्येऽनल्विधाविति निषेधाऽभावस्यानुपदमेवोक्तत्वात् । एवं च क्वचिदनुबन्धकार्येऽपि अनल्विधाविति निषेधप्रवृत्तिर्विज्ञायते । तथाच वक्ष्यमाणेत्यत्र टिदुगित्कार्ये ङीपिअनल्विधा॑विति निषेधप्रवृत्त्या स्थानिवत्त्वाऽभावेन टित्त्वोगित्त्वयोरबावान्न ङीबित्यर्थः । वस्तुतस्तुलाश्रयमनुबन्धकार्यं नादेशाना॑मित्यत्र यासुटो ङित्त्वं न ज्ञापकं, तस्य तिप्सिब्मिवर्थत्वात् । नहि लिङादेशत्वेऽपि तिप्सिब्मिपां ङित्त्वं स्थानिवत्त्वलभ्यम् , 'हलः श्नः शानज्झौ' इति सूत्रे भाष्येङिच्च पिन्न, पिच्च ङिन्ने॑ति प्रपञ्चितत्वात् । तथा श्नश्शानचः शित्त्वमपि न लिङ्गं, तत्र शित्त्वस्य भाष्ये प्रत्याख्यातत्वात् । प्रत्युत शित्त्वस्य ज्ञापकत्वेसेह्र्रपिच्चे॑ति हेरपित्त्वस्य तातङो ङित्त्वस्य च वैयथ्र्यमिति भाष्ये दूषणाभिधानाच्च । तस्माद्वक्ष्यमाणेत्यत्र ङीबेव युक्तः, टाप् त्वसाधुरेव । अजादित्वाट्टाबिति वा कथञ्चित्समाधेयमित्यास्तां तावत् ।सौपर्णेयीति । सुपण्र्या अपत्यं स्त्रीत्यर्थेस्त्रीभ्यो ढ॑गिति ढकिआयने॑यित्येयादेशः ।यस्येति चे॑तीकारलोपः,किति चे॑त्यादिवृद्धिः । सौपर्णेयशब्दान्ङीप्,यस्येति चे॑त्कारलोपः, सौपर्णेयीति रूपम् । न चनिरनुबन्धकग्रहणे न सानुबन्धकस्ये॑ति परिभाषाया 'शिलाया ढः' ढश्छन्दसि॑ इत्यनयोरेव ग्रहणमिति वाच्यं, तयोः स्त्रियामप्रवृत्तेरगत्या सानुबन्धकस्य ढस्य ग्रृहणादिति भाष्ये स्पष्टम् । ऐन्द्रीति । इन्द्रो देवता अस्या आमिक्षाया इति विग्रहः, 'सास्य देवता' इत्यमि,यस्येति चे॑त्यकारलोपः, आदिवृद्धिः । ऐन्द्रशपब्दान्ङीप्,यस्येति चे॑त्यकारलोपः । इन्द्रस्येयमिति वा विग्रहः,तस्येद॑मित्यण् । औत्सीति ।उत्सः प्रस्नवणं वारि॑ इत्यमरः । ऋषिविशेषो वा उत्सः । उत्सस्येयमिति विग्रहः ।उत्सादिभ्योऽञ् ।यस्येति ट॑ । ङीप् । उत्सस्यापत्यं स्त्री औत्सीति तु नोदाहरणम्, जातेरित्यनुवृत्तौशाङ्र्गरवाद्यञो ङी॑नित्येव सिद्धेः,गोत्रं च चरणैः सहे॑त्यपत्यप्रत्ययान्तस्य जातित्वादित्यलम् । ऊरुद्वयसी ऊरुदघ्नी ऊरुमात्रीति । ऊरू प्रमाणमस्या इति विग्रहः ।प्रमाणे द्वयसच्दघ्नञ्मात्रचः॑ । ङीप् । पञ्चतयीति । पञ्च अवयवा यस्या इति विग्रहः ।सङ्ख्याया अवयवे तयप् । ङीप् । आक्षिकीति । अक्षैर्दीव्यतीति विग्रहः ।तेन दीव्यति खनति जयति जित॑मिति ठक्, आदिवृद्धिः, 'ठस्येकः'यस्येति चे॑त्यकारलोपः । आक्षिकशब्दान्ङीप्,यस्येति च॑ । लावणिकीति । लवणं पण्यमस्या इति विग्रहः । 'लवणाट्ठञ्' ठस्येकः॑, आदिवृद्धिः,यस्येति च॑, लावणिकशब्दान्ङीप्, 'यस्येति च' ठेत्येव सिद्धे ठक्ठञोः पृथग्ग्रहणं तु ठनो ञिठस्य च व्यावृत्त्यर्थम् । दण्डोऽस्त्यस्याः दण्डिका ।अत इनिंठनौ॑ । काश्यां भवा काशिका ।काश्यादिभ्यष्ठञ्ञिठौ॑ इति ञिठः । यादृशीति । 'त्यदादिषु दृशः' इति यच्छब्दे उपपदे कञ्, 'आ सर्वनाम्नः' इति यच्छब्दस्याकारः । ङीप्,यस्येति च॑ । इत्वरीति । 'इण् गतौ'इण्नशजिसर्तिभ्यः क्वरप् ॑ ।ह्रस्वस्य पिति कृति॑ इति तुक् । इत्वरशब्दान्ङीप् ।यस्येति च॑ ।स्थेशभासे॑ति वरचो व्यावृत्तये ककारानुबन्धग्रहणम् ।विन्यस्तमङ्गलमहौषधिरीश्वरायाः॑ इति भारविः । 'सैनमीआराप्रदह' इति वेदे । क्वरपि अन्यतरानुबन्धेनैव वरचो व्यावृत्तिसिद्धेरनुबन्धद्वयोपादानं स्पष्टार्थम् । ईआरी तु ईआरशब्दादीआरस्य स्त्रीति पुंयोग ङीष् । अथवाअस्नोतेराशुकर्मणि वरट् चे॑ति वरडन्ताट्ठित्त्वान्ङीप् । यद्वाआतो मनिन्क्वनिब्वनिपश्च॑ अन्येभ्योऽपि 'दृश्यते' इति क्वानिपि वनिपि चवनो र चे॑ति ङीब्राऔ ।ताच्छीलिके णेऽपीति । तच्छीले भवस्तच्छीलिकः । तच्छीलार्थक इति यावत् । तस्मिन् णप्रत्यये सति तदन्तादपि ङीब्भवतीत्यर्थः । ज्ञेपकसिद्धमेतत् । तथाहि — ॒शील॑मित्यनुवृत्तौ 'छत्रादिभ्यो णः' इति विहिते णप्रत्ययेऽण्कार्यं भवति, 'कार्मस्ताच्छील्ये' इति ज्ञापकात् । कर्म शीवमस्येति विग्रहे छत्रादित्वाण्णप्रत्यये 'नस्तद्धिते' इति टिलोपे, 'कार्म' इति भवति, नतु 'अन्' इति सूत्रेण अण्यन् प्रकृत्या स्यादित्यर्थकेन प्रकृतिभाव इति तदर्थः । अत्र अणि विहितस्य प्रकृतिभावस्य णप्रत्यये परतः प्रतिषेधात्ताच्छीलिके णुप्रत्ययेऽण्कार्यं विज्ञायते । अतस्ताच्छीलिकणप्रत्ययान्तादण्कार्यं ङीब् भवतीति भावः । चौरीति । चुरा शीलमस्या इति विग्रहः । छत्रादित्वाण्णः । आदिवृद्धिः ।यस्येति च॑ । चौरशब्दान्ङीपि,यस्येति च॑ ।नञ्सन्ञ् । नञ्, स्नञ्, ईकक्, ख्युन्, तरुण, तलुन — एतेषामपि ङीब्विधिवचनं कर्तव्यमित्यर्थः । नञादयश्चत्वारः । प्रत्ययाः, अतस्तदन्तविधिः । स्त्रौणी पौंस्नीति । 'स्त्रीपुंसाभ्याम्' इति नञ्स्नञौ । तत्र स्त्रीशब्दान्नञि, आदिवृद्धिः, णत्वम्, ङीप्,यस्येति च॑ । पुंस्शब्दात्स्नञि, आदिवृद्धिः, ङीप्,यस्येति च॑ । शाक्तीकीति । शक्तिः-आयुधविशेषः प्रहरणमस्या इति विग्रहः ।शकिंतयष्ठओरीकक् । आदिवृद्धिः, णत्वम्, ङीप्,यस्येति च॑ । आढङ्करणीति । अनाढ आढ्यः क्रियते अनयेति विग्रहः ।आढसुभगे॑त्यादिना ख्युन् । 'युवोः' इत्यनादेशः । 'अरुर्द्विषत्' इति मुम्, णत्वम्, ङीप्,यस्येति च॑ । तरुणी तलुनीति । यद्यप्यनयोः 'वयसि प्रथमे' इत्येव ङीप्सिद्धः, तथापि गौरादिषु पाठान्ङीषि प्राप्ते इदं वचनम् । गौरादिपाठान्ङीषि स्वरे विशेष इति भावः ।

Padamanjari

Up

index: 4.1.15 sutra: टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः


इह कस्मादिति । लडादेशस्य स्थानिद्भावेन टित्वमस्तीति प्रश्नः । पवामाना, यजमानेति । ननु शानन्नादिषु लट इत्यस्य निवृतत्वाद् अनादेशपक्षः स्थापितः, पवमानेत्यादिषु शानजुदाहर्तव्यः । द्व्यनुबन्धकत्वाल्लट इति । लडादिष्वकारादयोऽप्यनुबन्धा इति भावः । एतेन लिड्लृटौ व्याख्यातौ - अनूचाना, यक्ष्यमाणेति । ल्युडादिषु कथमिति । द्व्यनुबन्धकत्वातेषामपि ग्रहणे न भाव्यमिति प्रश्नः । टित्करणसामर्थ्यादिति । न च लडादिष्वपि टित्करणसामर्थ्यमित्याह - इतरत्रेति । पठिता विद्येति । कथमित्यनुषङ्गः । इटष्टित्वमुभयार्थं स्यादिति प्रश्नः । आगमटित्वमनिमितमिति । आगमानां टित्वं ङीपो निमितं न भवतीत्यर्थः । कुत इत्यत आह - ट।लुट।लुलौ तुट् चेति लिङ्गादिति । यद्यागमटित्वं ङीपो निमितं स्याततः सायन्तनीत्यादौ तुट आगमस्य टित्वान्ङीप् सिद्ध इति ट।लुट।लुलोष्टित्करणमनर्थकं स्यादिति भावः । ननु च'पुराणप्रोक्तेषु' इति निर्देशेन यदा तुड् न भवति तदा ङीबर्थं तयोष्टित्वं स्यात् ? तन्न; पुराणशब्दाद्वह्वादिषु पाठान्ङीषा भवितव्यम्, अन्तोदातो हि पुराणीशब्दः - पुनः पुनर्जायमाना पुराणीति यथा । एवमपि न ज्ञापकम्,'बह्वादिभ्यश्च' इत्यत्र वेति वर्तते, ततश्च ङीषा मुक्ते ङीब् यथा स्यादिति ट।लुट।लुलोष्टित्वं स्यादिति चिन्त्यमेतत् । सौपर्णेयीति । सुपर्णशब्दात्पाककर्णादिङीषन्तात्स्त्रीभ्यो ढक् । ननु च सानुबन्धकत्वादस्य ग्रहणेन भवितव्यमत आह - निर नुबन्धक इति । यद्यपि'शिलायाढः' इति निरनुबन्धको ढशब्दोऽस्ति, स इह स्वभावान्नपुंसकलिङ्ग इति स्त्रियां नास्तीत्युक्तम् । योऽपि'सभाया यः' ,'ढश्च्छन्दसि' इति ढः, सोऽपि स्त्रियां न वर्तते, कथम् ? तत्र'तत्र साधुः' इति वर्तते, कथं च स्त्री नाम सभायां साध्वी स्याद्यज्ञसभायां हि विदुषामधिकारः ! ननु मा नाम भूद्यज्ञसभायां साध्वी, शालायां स्त्रीसभे च साध्वी भविष्यति, तत्र यज्ञसभायां साध्वी ब्राह्मणपरिषदित्यत्रापि प्रसङ्गः ? एवं तर्ह्येवंविधे विषये च्छन्दसि सभेयीशब्दस्य प्रयोगाभावोऽत्र हेतुः । णेऽपि क्वचिदण्कृतं कार्यं भवतीति । शीलम्'च्छत्रादिभ्यो णः' इति यो णस्तत्राण्कृतं कार्यं भवतीति । कथम् ? ज्ञापकात्, यदंयम्'कार्मस्ताच्छील्ये' इति टिलोपार्थं निपातनं करोति । यदि हि ताच्छीलिके णेऽण्कृतं कार्यं न स्यान्निपातनमनर्थकं न स्यात्, कर्मशब्दाच्छत्रादिलक्षणे णे कृते'नस्तद्धिते' इत्येव टिलोपस्य सिद्धत्वात् । न च ठन्ऽ इति प्रकृतिभावः, अणि हि स प्रकृतिभावः । चौरी, तापसीति । चुरातपः शब्दौ च्छत्रादिषु पठितव्यौ । क्वचिदित्यस्य व्यावर्त्यं दर्शयति - दाण्डा, मौष्टेति । द्रण्डमुष्टिशब्दाभ्यां'तदस्यां प्रहरणम्' इति णः । औत्सी, औदपानीति । उत्सोदपानशब्दाभ्यां भवार्थे ठुत्सादिभ्योऽञ्ऽ । अथ सार्ङ्गरवादिसूत्रे पुनरञ्ग्रहणं किमर्थम्, यावताऽनेनैव सिद्धम्, न रूपभेदो न स्वरभेदः ? तत्राह - शार्ङ्गरवाद्यञ इत्यादि । बिदस्यापत्यं बैदी, ठनुष्यानन्तर्ये बिदादिभ्योऽञ्ऽ गोत्रं च चरणैः सहऽ इति जातिः, तत्रौत्सीत्यादौ चरितार्थमिमं ङीपं बाधित्वा जातिलक्षणो ङीष् प्राप्नोति । यदि तर्हि तस्य निबन्धनमस्ति तदेवाञ्ग्रहणमस्तु, किमत्राञ्ग्रहणेन ? न वा जात्यधिकारात्,'जातेः' इति हि तत्र वर्तते, अनधिकारे हि पुंयोगादाख्यायां ङीप्प्रसङ्गः - बैदस्य स्त्री बैदी । उरुद्वयसीत्यादौ'प्रमाणे द्वयसच्दघ्नञ्मात्रचः' । पञ्चतयीति ।'सख्याया अवयवे तयप्' । द्वयसजादिषु अनुबन्धोच्चारणं प्रातिपदिकानां ग्रहणं मा भूत् - किमस्य द्वयसम्, किसमस्य मात्रमिति । तयशब्दोऽपि तयतेः पचाद्यजन्तः सम्भवति । ठनादिनिवृत्यर्थमिति । दण्डोऽस्या अस्ति ठत इनिठनौऽ इण्डिका,'काश्यादिभ्यष्ठ ञ्ञिठौ' काशिकेत्यादौ मा भूदित्येवमर्थम् । तादृशीति ।'त्यदादिषु दृशो' नालोचने कञ्चऽ, ठा सर्वनाम्नःऽ । कञो ञकारोच्चारणम् ठातोऽनुपसर्गे कःऽ गोदेत्यादौ मा भूत् । इत्वरीति । ठिण्नश्जिसर्तिभ्यः क्वरप्ऽ । आढ।ल्ङ्कारणीति । ठाढ।ल्सुभगऽ इत्यादिना ख्युन् । नञ्स्नञीकक्तरुणतलुनानामिति । भाष्ये तु'कञ्क्वरपः' इत्येतावत्सूत्रम्, ख्युनः पाठोऽनार्ष इति तस्याप्युपसंख्यानमेव कृतम् । स्त्रैणी, पाéस्नीति ।'स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्' । शक्तीकी, याष्टीकीति । प्रहरणाधिकारे'शक्तियष्ट।लेरीकक्' । तरुणी, तलुनीति । एतयोरवयोऽर्थं ग्रहणम् - तरुणी सुरति, वयसि तु'वयसि प्रथमे' इत्येव सिद्धम् ? न सिध्यति; गौरादिपाठान्ङीष प्राप्नोति । तस्माद्वयस्यवयसि च ङीब्ङीषोविकल्पः । क्वचिद् गौरादिपाठात्सिद्धमिति पठ।ल्ते, तद्रूपमात्रसिद्ध्यभिप्रायं द्रष्टव्यम्, स्वरार्थं तूपसंख्यानं कर्तव्यमेव ॥