1-3-7 चुटू धातवः इत् आदिः प्रत्ययस्य
index: 1.3.7 sutra: चुटू
उपदेशे प्रत्ययस्य आदिः चुटू इत्
index: 1.3.7 sutra: चुटू
प्रत्ययस्य औपदेशिकस्वरूपस्य आदौ विद्यमानः चवर्गीयवर्णः टवर्गीयवर्णः च इत्संज्ञकः भवति ।
index: 1.3.7 sutra: चुटू
The letters - च्, छ्, ज्, झ्, ञ्, ट्, ठ्, ड्, ढ्, ण् - at the beginning of the औपदेशिक form of a प्रत्यय are called इत् ।
index: 1.3.7 sutra: चुटू
चवर्गटवर्गौ प्रत्ययस्यादी इत्सञ्जौ भवतः। गोत्रे कुञ्जादिभ्यश्च्फञ् 4.1.98 कौञ्जायनः। छस्य ईयादेशं वक्ष्यति। जस् ब्राह्मणाः झस्य अन्ताऽदेशं वक्ष्यति। शण्डिकादिभ्यो ञ्यः 4.3.92 शाण्डिक्यः। तवर्गः, चरेष्टः 3.2.16 कुरुचरी, मद्रचरी। ठस्य इकादेशं वक्ष्यति। सप्तम्यां जनेर्डः 3.2.97 उपसरजः, मन्दुरजः। ढस्य एयादेशं वक्ष्यति। अन्नाण्णं 4.4.85 आन्नः। पृथग्योगकरणमस्य विधेरनित्यत्वज्ञापनार्थम्। तेन वित्तश्चुञ्चुप्चणपौ 5.2.26 केशचुञ्चुः, केशचणः। अवात् कुटारच् च 5.2.30, नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्रटचः 5.2.31 अवटीतः। आदिः इत्येव। कर्मणि घटोऽठच् 5.2.35 कर्मठः।
index: 1.3.7 sutra: चुटू
प्रत्ययाद्यौ चुटू इतौ स्तः । इति जस्येत्संज्ञायाम् ।
index: 1.3.7 sutra: चुटू
प्रत्ययाद्यौ चुटू इतौ स्तः॥
index: 1.3.7 sutra: चुटू
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'इत्' इति संज्ञा । इयम् संज्ञा उपदेशेऽजनुनासिक इत् 1.3.2 इत्यस्मात् लशक्वतद्धिते 1.3.8 इत्येतेषु सूत्रेुषु पाठिता अस्ति । एतेषाम् सूत्राणाम् सङ्कलनम् 'इत्संज्ञाप्रकरणम्' नाम्ना ज्ञायते । अस्य प्रकरणस्य इदम् षष्ठं सूत्रम् । अनेन सूत्रेण प्रत्ययस्य औपदेशिकस्वरूपस्य (मूलस्वरूपस्य) आदौ विद्यमानस्य चवर्गीयवर्णस्य, टवर्गीयचवर्णस्य च इत्संज्ञा भवति । यथा —
1) च्फञ् इति तद्धितप्रत्ययस्य आदौ विद्यमानः चकारः इत्संज्ञकः अस्ति ।
2) जस् इति विभक्तिप्रत्ययस्य आदौ विद्यमानः जकारः इत्संज्ञकः अस्ति ।
3) ञ्युट् इति कृत्प्रत्यस्य आदौ विद्यमानः ञकारः इत्संज्ञकः अस्ति ।
4) टाप् इति स्त्रीप्रत्यस्य आदौ विद्यमानः टकारः इत्संज्ञकः अस्ति ।
5) डाप् इति स्त्रीप्रत्ययस्य आदौ विद्यमानः डकारः इत्संज्ञकः अस्ति ।
6) ण इति तद्धितप्रत्ययस्य/कृत्प्रत्ययस्य आदौ विद्यमानः णकारः इत्संज्ञकः अस्ति ।
प्रक्रियायाः प्रारम्भे इत्संज्ञकवर्णस्य तस्य लोपः 1.3.9 इत्यनेन नित्यम् लोपः भवति ।
अष्टाध्याय्याम् उपदेशेषु इत्संज्ञकवर्णानां संयोजनस्य अनेकानि प्रयोजनानि सन्ति । प्रक्रियायां जायमानानि बहूनि कार्याणि इत्संज्ञकवर्णान् आश्रित्य एव प्रवर्तन्ते । The इत्-letters are like markers that decide whether a certain action will or will not happen in the prakriya. प्रत्ययानाम् आदौ विद्यमानस्य चवर्गीयवर्णस्य, टवर्गीयवर्णस्य इत्संज्ञायाः अपि भिन्नानि प्रयोजनानि सन्ति । यथा, यस्मिन् तद्धितसंज्ञके प्रत्यये णकारः इत्संज्ञकः वर्तते, तस्मिन् प्रत्यये परे अङ्गस्य आदिवर्णस्य वृद्धिः भवति । यथा, 'छत्रम् अस्य शीलम्' इत्यस्मिन् अर्थे 'छत्र' शब्दात् छत्रादिभ्यो णः 4.4.62 इत्यनेन ण-प्रत्यये कृते, 'छत्र' शब्दस्य आदिस्थ-अकारस्य तद्धितेष्वचामादेः 7.2.117 इत्यनेन वृद्धिः भवितुम् अर्हति । सम्पूर्णा प्रक्रिया इयम् —
छत्रम् शीलम् अस्य इति
= छत्र + ण [ छत्रादिभ्यो णः 4.4.62 इत्यनेन प्रथमासमर्थात् 'छत्रम्' इति शब्दात् ण-प्रत्ययः भवति । अग्रे तद्धितान्तस्य कृत्तद्धितसमासाश्च 1.2.46 इत्यनेन प्रातिपदिकसंज्ञायां कृतायाम्, सुपो धातुप्रातिपदिकयोः 2.4.71 इत्यनेन छत्र-शब्दात् विहितस्य सुँ-प्रत्ययस्य लोपः भवति ]
→ छत्र + अ [ण-प्रत्ययस्य आदौ विद्यमानस्य णकारस्य चुटू 1.3.7 इत्यनेन इत्संज्ञा भवति । तस्य लोपः 1.3.9 इत्यनेन अयम् इत्संज्ञकवर्णः लुप्यते ।]
→ छात्र + अ [णित्-प्रत्यये परे तद्धितेष्वचामादेः 7.2.117 इति अङ्गस्य आदिवृद्धिः]
→ छात्र् + अ [रेफोत्तरस्य अकारस्य यस्येति च 6.4.148 इति लोपः]
→ छात्र
छकारः, झकारः, ठकारः तथा ढकारः - एते वर्णाः यद्यपि प्रत्ययानाम् औपदेशिकस्वरूपस्य प्रारम्भे भवितुम् अर्हन्ति, तथापि तेषाम् चुटू 1.3.7 इत्यनेन इत्संज्ञा न भवति, यतः तेषाम् इत्संज्ञाविधानमस्य किमपि प्रयोजनम् न विद्यते । अतः 'छण्', 'झि', 'ठक्', 'ढक्' एतेषु प्रत्ययेषु आदिस्थस्य चवर्गीयवर्णस्य टवर्गीयवर्णस्य वा इत्संज्ञा न करणीया ।
षः प्रत्ययस्य 1.3.6 तथा चुटू 1.3.7 एतयोः द्वयोः सूत्रयोः स्थाने 'प्रत्ययस्य चुटुषाः' इति एकमेव सूत्रं क्रियते चेत् अपि समानः एव अर्थः सिद्ध्यति । तथापि आचार्येण चुटू 1.3.7 इति सूत्रम् षः प्रत्ययस्य 1.3.6 इत्यस्मात् पृथग् रूपेण पाठितम् अस्ति । अस्य पृथग्-विधानस्य प्रयोजनम् अस्ति चुटू 1.3.7 इति सूत्रस्य अनित्यत्वम् । अस्य अनित्यत्वस्यैव आधारेण केषुचन प्रत्ययेषु (यथा - चुञ्चुप्, चणप्, जातीयर्, टिटञ्, जाहच् - आदिषु प्रत्ययेषु) विद्यमानस्य आदिस्थस्य चवर्गीयवर्णस्य टवर्गीयवर्णस्य च इत्संज्ञा नैव विधीयते । अत्र 'प्रयोजनाभावात् इत्संज्ञा न भवति' इति अपरं स्पष्टीकरणम् अपि भवितुम् अर्हति ।
index: 1.3.7 sutra: चुटू
चुटू - देवदत्तहन्तृंहतन्यायस्तु नात्र प्रवर्तत इति स्वादिसन्धौ मनोरथ इत्यत्र प्रञ्चितम् । राम जस् इति स्थिते — चुटू ।उपदेशेऽजनुनासिक इत् इत्यतः 'इ' दित्यनुवर्तते । तच्च द्विवचनान्ततया विपरिणम्यते । 'आदिर्ञिटुडवः' इत्यतआदि॑ग्रहणमनुवर्त्त्य द्विवचनान्ततया विपरिणम्यते ।षः प्रत्ययस्ये॑त्यनुवर्तते । तदाह — प्रत्ययाद्यावित्यादिना । इति जस्येति । इत्संज्ञायां तस्य लोप॑ इति लोपः । जकारस्तु जसश्शीत्यादौ शसो निवृत्त्यर्थः ।
index: 1.3.7 sutra: चुटू
आदी इदिति। प्रारम्भे वर्तमानावित्यर्थः। कौञ्जायन्य इति। च्फञन्तात्'व्रतच्फञोरस्त्रियाम्' इति स्वार्थे स्वर्थे ञ्यः। शण्डिकादिभ्यो ञ्य इति। सोऽस्या भिजनः इति तत्र वर्तते। मन्दुरज इति । ड।लपोस्सैज्ञाच्छन्दसोः इति ह्रस्वः। अन्नाण्ण इति ।'धनगणं लब्धा' इत्यतो लब्धेति तत्रानुवर्ते। किमर्थो योगविभागः'चुटूअषाः प्रत्ययस्य' इत्येक एव योगः क्रियतामत आह-पृथगित्यादि। केशचुञ्चुः केशचण इति । अत्र चकारस्येत्संज्ञायाम्'चितः' इत्यन्तोदातत्वं स्यात्, पित्करणन्तु पर्यायार्थं स्यात्। अवादित्यस्यानुवृत्तिर्दर्शिता॥