4-1-4 अजाद्यतः टाप् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम्
index: 4.1.4 sutra: अजाद्यतष्टाप्
अजादि-अतः प्रातिपदिकात् स्त्रियाम् टाप्-प्रत्ययः
index: 4.1.4 sutra: अजाद्यतष्टाप्
स्त्रीत्वम् द्योतयितुमजादिगणस्य शब्देभ्यः अकारान्तशब्देभ्यश्च टाप्-प्रत्ययः भवति ।
index: 4.1.4 sutra: अजाद्यतष्टाप्
To indicate the feminine property, the अकारान्त words and the words belonging to the अजादिगण get the प्रत्यय टाप्.
index: 4.1.4 sutra: अजाद्यतष्टाप्
अजा। देवदत्ता। स्त्रियाम् इति किम्? अजः। देवदत्तः। अजाद्यतष् टाप् 4.1.4। अजादिभ्यः प्रातिपदिकेभ्यः अकारान्ताच् च प्रातिपदिकात् स्त्रियां टाप् प्रत्ययो भवति। पकारः सामान्यग्रहणार्थः। टकारः सामान्यग्रहणाविघातार्थः। अजा एडका। कोकिला। चटका। अश्वा। खट्वा। देवदत्ता। तपरकरणं तत्कालार्थम्। शुभंयाः। कीलालपाः ब्राह्मणी। हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सुलोपः स्यात्। अजादिग्रहणं तु क्वचिज् जातिलक्षणे ङीषि प्राप्ते, क्वचित् तु पुंयोगलक्षणे, क्वचित् तु पुष्पफलौत्तरलक्षणे, क्वचित् तु वयोलक्षणे ङीपि, क्वचिट् टिल्लक्षणे। हलन्तानां तवप्राप्त एव कस्मिंश्चिदाब् विधीयते। शूद्रा च अमहत्पूर्वा जातिः इति पठ्यते। तस्य अयमर्थः। शूद्रशब्दष् टापमुत्पादयति जातिश्चेद् भवति। शूद्रा। पुंयोगे ङीषैव भवितव्यम्। शूद्रस्य भार्या शूद्री। महत्पूर्वस्य प्रतिषेधः। महाशूद्री। महाशूद्रशब्दो ह्राभीरजातिवचनः, तत्र तदन्तविधिना टाप् प्राप्तः प्रतिषिध्यते। ग्रहणवता प्रातिपदिकेन तदन्तविधिर्न इति कथं तदन्तविधिः? एतदेव ज्ञापकं भवति अस्मिन् प्रकरणे तदन्तविधिः इति। तेन अतिधीवरी, अतिपीवरी, अतिभवती, अतिमहती इति भवति। अजा, एडका, चटका, अश्वा, मूसिका इति जातिः। बाला, होढा, पाका, वत्सा, मन्दा, विलाता इति वयः। पूर्वापहाणा, अपरापहाणा। टित्, निपतनाण् णत्वम्। संभस्त्राजीनशणपिण्डेभ्यः फलात्। सम्फला। भस्त्रफला। अजिनफला। शणफला। पिण्डफला। त्रिफला द्विगौ। बहुव्रीहौ त्रिफली संहतिः। सदच्प्राक्काण्डप्रान्तश्तैकेभ्यः पुष्पात्। सत्पुष्पा। प्राक्पुष्पा। काण्डपुष्पा। प्रान्तपुष्पा। शतपुष्पा। एकपुष्पा। पाककर्ण इति ङीषोऽपवादः। शूद्रा च अमहत्पूर्वा जातिः। क्रुञ्चा, उष्णिहा, देवविशा हलन्ताः। ज्येष्टा, कनिष्टा, मध्यमा पुंयोगः। कोकिला जातिः। मूलान्नञः। अमूला।
index: 4.1.4 sutra: अजाद्यतष्टाप्
अजादीनामकारान्तस्य च वाच्यं यत्स्त्रीत्वं तत्र द्योत्ये टाप् स्यात् । अजाद्युक्तिर्ङीषो ङीपश्च बाधनार्था । अजा । अतः - खट्वा । अजादिभिः स्त्रीत्वस्य विशेषणान्नेह । पञ्चाजी । द्विगोः <{SK479}> इति ङीप् । अत्र हि समासार्थसमाहारनिष्ठं स्त्रीत्वम् । अजा । एडका । अश्वा । चटका । मूषिका । एषु जातिलक्षणो ङीष् प्राप्तः । बाला । वत्सा । होडा । मन्दा । विलाता ।एषु वयसि प्रथमे <{SK478}> इति ङीप् प्राप्तः ॥<!सम्भस्त्राजिनशणपिण्डेभ्यः फलात् !> (वार्तिकम्) ॥ संफला । भस्त्रफला । ङ्यापोः <{SK1001}> इति ह्रस्वः ।<!सदच्काण्डप्रान्तशतैकेभ्यः पुष्पात् !> (वार्तिकम्) ॥ सत्पुष्पा । प्राक्पुष्पा । प्रत्यक्पुष्पा ॥<!शूद्रा चामहत्पूर्वा जातिः !> (वार्तिकम्) ॥ पुंयोगे तु शूद्री । अमहत्पूर्वा किम् ? महाशूद्री । क्रुञ्चा । उष्णिहा । देवविशा । ज्येष्ठा । कनिष्ठा । मध्यमेति पुंयोगेऽपि । कोकिला जातावपि ॥<!मूलान्नञः !> (वार्तिकम्) ॥ अमूला । ऋन्नेभ्यो ङीप् <{SK306}> ॥ कर्त्री । दण्डिनी ॥
index: 4.1.4 sutra: अजाद्यतष्टाप्
अजादीनामकारान्तस्य च वाच्यं यत् स्त्रीत्वं तत्र द्योत्ये टाप् स्यात्। अजा। एडका। अश्वा। चटका। मूषिका। बाला। वत्सा। होडा। मन्दा। विलाता। इत्यादि॥ मेधा। गङ्गा। सर्वा॥
index: 4.1.4 sutra: अजाद्यतष्टाप्
अनेन सूत्रेण टाप्-इति प्रथमः स्त्रीप्रत्ययः विधीयते । टाप्-इत्यत्र टकारपकारयोः इत्संंज्ञा, लोपश्च भवति, अतः 'आ' इत्येव अवशिष्यते । अस्य प्रत्ययस्य प्रयोगः द्वयोः प्रकारयोः शब्देभ्यः भवति - 'अजादि' , तथा 'अतः' । क्रमेण पश्यामः -
अजादिगणे टाप्-प्रत्ययं प्रयुज्य एव रूपाणि दत्तानि सन्ति । परन्तु मूलशब्दाः तु सर्वे ह्रस्व-अकारान्ताः एव सन्ति । अजादिगणस्य आवली इयम् -
अजा, एडका, कोकिला, चटका, अश्वा, मूषका, बाला, होडा, पाका, वत्सा, मन्दा, विलाता, पूर्वापहाणा, अपरापहाणा, क्रुञ्चा, उष्णिहा, देवविशा, ज्येष्ठा, कनिष्ठा, दंष्ट्रा ।
अजादिगणस्य विषये कश्चन विशेषः स्मर्तव्यः । अस्मिन् गणे ये शब्दाः उपस्थिताः सन्ति, ते 'स्वनिर्दिष्टस्य' पदार्थस्य विषये एव टाप्-प्रत्ययं कथयन्ति । कः अस्य अर्थः? एकमुदाहरणम् पश्यामश्चेत् स्पष्टं भवेत् । 'पञ्चाज' इति शब्दः 'पञ्चानामजानाम् समाहारः' इत्यस्मिन् अर्थे द्वन्द्वसमासे कृते सिद्ध्यति । अस्य शब्दस्य अन्ते 'अज' इत्येव अजादिगणस्य शब्दः अस्तो = पञ्चाजः । अस्य 'समूहस्य' स्त्रीत्वं दर्शयितुम् इच्छामश्चेत् यद्यपि अयं शब्दः 'अज' इत्यन्तः अस्ति तथाप्यत्र अजादिगणत्वात् टाप्-प्रत्ययविधानम् न भवति, यतः अत्र स्त्रीत्वम् 'समूहस्य' निर्दिष्टमस्ति, 'अज'स्य न ।
एतत् ज्ञातव्यम् यत् अकारान्तशब्देभ्यः अयं टाप्-प्रत्ययः केवलं औत्सर्गिकरूपेणैव प्रोक्तः अस्ति । अतः कस्यापि अकारान्तशब्दस्य अन्यः आदेशः भवितुमर्हति चेत् वर्तमानसूत्रेण उक्तं टाप्-प्रत्ययं बाधित्वा सः आदेशः एव करणीयः ।
प्रश्नः - अजादिगणस्य सर्वे मूलशब्दाः अकारान्ताः एव सन्ति । तर्हि तेषां 'अतः' इत्यनेनैव टाप्-प्रत्ययः भवितुमर्हति । तदर्थमजादिगणस्य निर्माणं किमर्थं कृतम्?
उत्तरम् - अजादिगणे ते एव शब्दाः समाविश्यन्ते, येषां विषये अनेनैव सूत्रेण 'अतः' इति विधानात् उक्तम् टाप्-प्रत्ययं बाधित्वा कश्चन अन्यः प्रत्ययः विधीयते । तस्यापि बाधं कृत्वा पुनः (तस्यापि अपवादरूपेण) 'टाप्' प्रत्ययविधानं कर्तुमेव एतेषां शब्दानामस्मिन् गणे समावेशः कृतः अस्ति । यथा, 'बाल' शब्दस्य विषये -
अकारान्तत्वात् अजाद्यतष्टाप् 4.1.4 इत्यनेन टाप्-प्रत्यये प्राप्ते ; अपवादत्वेन -
वयसि प्रथमे 4.1.20 इत्यनेन ङीप्-प्रत्ययविधानं भवति । तस्यापि अपवादत्वेन -
अजादिगणस्य सदस्यत्वात् पुनः अजाद्यतष्टाप् 4.1.4 इत्यनेन टाप्-प्रत्ययः विधीयते -
अतः 'बाल' शब्दस्य स्त्रीवाचकं प्रातिपदिकम् 'बाला' इति भवति ।
अत्र एकं वार्तिकम् ज्ञातव्यम् - <! शूद्रा च अमहत्पूर्वा जातिः!> । इत्युक्ते, जातिवाचकस्य 'शूद्र' शब्दस्य जातेरस्त्रीविषयादयोपधात् 4.1.63 इत्यनेन ङीष्-प्रत्यये प्राप्ते अनेन वार्तिकेन टाप्-प्रत्ययः भवति । शूद्र + टाप् → शूद्रा । परन्तु महत्-शब्दात् परस्य शूद्र-शब्दस्य तु ङीष्-एव भवति । महाशूद्र + ङीष् → महाशूद्री ।
अस्य वार्तिकस्य विषये अन्यदपि एकम् ज्ञातव्यम् । या स्त्री स्वयं शूद्रकुलोत्पन्ना अस्ति, तस्याः निर्देशं कर्तुमेव अनेन वार्तिकेन टाप्-प्रत्ययः भवति । 'शूद्रस्य पत्नी' (या स्वयम् कस्यापि जातेः भवितुमर्हति) अस्मिन् अर्थे अनेन वार्तिकेन टाप्-प्रत्ययः न विधीयते, अतः अस्मिन् अर्थे तु पुंयोगादाख्यायाम् 4.1.48 इत्यनेन 'ङीष्' प्रत्यये कृते 'शूद्री' इत्येव रूपं जायते ।
अस्य सूत्रस्य विषये अन्यानि अपि त्रीणि वार्तिकानि कौमुद्याम् दीक्षितः पाठयति । वस्तुतः एतानि सर्वाणि वार्तिकानि पाककर्णपर्णपुष्पफलमूलबालोत्तरपदाच्च 4.1.64 इत्यस्मिन् सूत्रे पाठितानि सन्ति, परन्तु एतानि सर्वाणि तस्मिन् सूत्रे प्रोक्तम् ङीष्-प्रत्ययं बाधित्वा टाप्-प्रत्ययविधानं कुर्वन्ति । अतः एतानि दीक्षितः अत्र एव उपादत्ते -
<!सम्भस्त्राजिनशणपिण्डेभ्यः फलात् !> - अनेन वात्तिकेन सम्फल, भस्त्रफल, अजिनफल, शणफल, पिण्डफल - एतेभ्यः टाप्-प्रत्ययः भवति ।
<!सदच्काण्डप्रान्तशतैकेभ्यः पुष्पात् !> - अनेन वात्तिकेन सत्पुष्प, प्राक्पुष्प, काण्डपुष्प, प्रान्तपुष्प, शतपुष्प, एकपुष्प - एतेभ्यः टाप्-प्रत्ययः भवति ।
<!मूलान्नञः !> - अनेन वार्तिकेन 'अमूल' शब्दात् टाप्-प्रत्ययः भवति । (न मूलम् यस्य सः = अमूलः) । अमूल + टाप् → अमूला ।
index: 4.1.4 sutra: अजाद्यतष्टाप्
अजाद्यतष्टाप् - अजाद्यतष्टाप् । अजः=अजशब्दः-आदिर्येषां ते अजादयः, ते च अच्चेति समाहारद्वन्द्वात्षष्ठी ।ङ्यात्प्रातिपदिका॑दित्यतः प्रातिपदिकादित्यनुवृत्तं षष्ठआ विपरिणतमजादिभिरता च विशेष्यते । तदन्तविधिः । तत्राऽद्विषयेसमासप्रत्ययविधौ तदन्तविधे प्रतिषेधो वक्तव्यः॑ इति निषेधो न,उगिद्वर्णग्रहणवर्ज॑मित्युक्ते । ङ्याब्ग्रहणं तु नानुवर्तते,स्त्रिया॑मित्यधिकारे तयोर्विधेयत्वात् । नच अजादिभिः प्रातिपदिकस्य विशेषणेऽपि तदन्तविधिर्नास्ति, 'समासप्रत्ययविधौ' इति निषेधात्,ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ती॑ति च निषेधादिति वाच्यं, 'शूद्रा' चामहत्पूर्वा जाति॑रित्यत्र अमहत्पूर्वेति वचनेना.ञत्र तदन्तविधिज्ञापनात् । किंच 'स्त्रियां व्यक्तौ' गम्यमानाया॑मिति नार्थः । तर्हि अजा खट्वेत्यादौ अजत्वाद्याकरेण वस्तुतः स्त्रीव्यक्तौ गम्यमानायां टाबादिप्रत्ययाः स्युः । ततश्च टाबादिप्रत्ययेषु प्रयुज्यमानेषु स्त्रीत्वस्य भानं न नियतं स्यात् । अतः स्त्रियामिति भावप्रधानो निर्देशः । स्त्रीत्वे इति यावत् । तदाह — अजादीनामित्यादिना । अजाद्यन्तानामित्यर्थः । द्योत्ये इति । उक्तरीत्या स्त्रीत्वस्य प्रातिपदिकार्थत्व#आदिति भावः । उक्तं च भाष्ये-॒स्त्रियां यत्प्रातिपदिकं वर्तते, तस्माट्टाबादयो भवन्ति स्वार्थे॑ इति । टाप्स्यादिति ।प्रत्ययः॑,परश्चे॑त्यधिकृतम् । कस्मात्परो भवतीत्याकाङ्क्षायां संनिधानादजादिभ्योऽदन्ताच्चेति बोध्यम् । नन्वजादिगणेअज॑, 'अआ' इत्याद्यदन्तपाठो व्यर्थः, अदन्तत्वादेव सिद्धेरित्यत आह — अजाद्युक्तिरिति । 'वयसि प्रथमे'जातेरस्त्रीविषया॑दित्यादिवक्ष्यमाणस्य ङीपो ङीषश्च अदन्तटाबपवादस्य बाधनार्थमजादिग्रहणमित्यर्थः । एवंच अदन्तटाबपवादौ ङीप्ङीषौ, तयोरप्यजादिटाबपवाद इति फलति । अजशब्दश्छागजातौ वर्तते । अजा छागी तुभच्छागबस्तच्छगलका अजे॑ इत्यमरः । अजशब्दाट्टाप्, टपावितौ । सवर्णदीर्घः । व्यपदेशिवत्त्वादजान्तत्वम् । अत इति । 'उदाहरणं वक्षयते' इति शेषः । खट्वेति । खट काङ्क्षायाम्अशू प्रुषिलटिकणिखटिविशिब्यः क्वन् । खट्वशब्दोऽदन्तः । तस्माट्टापि सवर्णदीर्घः ।शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः॑ इत्यमरः । ननुप्रत्ययः॑,परश्चे॑त्यनुवृत्तौ दिग्योगपञ्चम्या युक्तत्वादजादिभ्योऽतश्च टाप्स्यात्स्त्रीत्वे द्योत्ये इत्यर्थ एव युक्तः, तथाच 'अजाद्यतः' इति षष्ठआश्रयणमयुक्तमित्यत आह — अजादिभिरिति । 'अजाद्यत' इति षष्ठीमाश्रित्य अजादीनामदन्तस्य च वाच्ये स्त्रीत्वे टाबित्येवमजादिभिः स्त्रीत्वस्य विशेषणादित्यर्थः । पञ्चाजीति । पञ्चानामजानां समाहार इति विग्रहे 'तद्धितार्थ' इत्यादिना द्विगुः । अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः॑ इति स्त्रीत्वम् । 'द्विगोः' इति ङीप् ।यस्येति चे॑त्यकारलोपः । नन्वत्र समासेऽजशब्दसत्त्वात्तद्वाच्यमेव स्त्रीत्वमित्यत आह-अत्रेति । हि=यतोऽच्र =पञ्चाजशब्दे समासार्थभूतो यः समाहारस्तन्निष्ठं स्त्रीत्वं पञ्चाजेति समुदायस्य वाच्यं नत्वजशब्दस्य, अतोऽत्र न टाबित्यर्थः । नचोक्तरीत्या तदन्तविधिसत्त्वादजशब्दान्तस्य पञ्चाजेति समासस्य ग्रहणात्तद्वाच्यत्वं स्त्रीत्वस्येति वाच्यं, सत्यपि तदन्तविधावजादीनां श्रुतत्वेन स्त्रीत्वस्य तद्विशेषणताया एव न्याय्यत्वात् ।अजादिभ्यष्टापस्त्रीत्वेद्योत्ये॑ इति व्याख्याने तु स्त्रीत्वस्य अजादिशब्दवाच्यत्वाऽलाभात्समाहारनिष्ठमपि स्त्रीत्वमादाय टाप्स्यादिति भावः । अथाजादीनुदाहरति — अजेत्यादिना । एडकेति ।मेढ्रोरभ्रोरणोर्णायुमेषवृष्णाय एडके॑ इत्यमरः । अस्य स्त्रीत्वे कोसान्तरं मृग्यम् । अओति । 'वाम्यआआ वडव#आ' इत्यमरः । चटकेति । चटकः पक्षिजातिविशेषः । अस्य जातिशब्दस्य स्त्रीत्वं मृग्यम् । अमरस्तुचटकः कलविङ्कः स्यात्तस्य स्त्री चटका॑ इत्याह । मूषिकेति ।चुचुन्दरी गन्धमूषी दीर्घेदेही तु मूषिका॑ इत्यमरः । एषु जातीति । अजादिपञ्चसुजातेरस्त्री॑ति ङीष् प्राप्तः स अजादिटापा बाध्यत इत्यर्थः । बालादयः प्रथमवयोवचनाः, तत्र होढादित्रयस्य प्रथमवयोवाचित्वे कोशो मृग्यः । एष्विति । बादिपञ्चसु 'वयसि प्रथमे' इति ङीप् प्राप्तः सोऽजादिटापा बाध्यत इत्यर्थः ।सम्भस्त्रेति ।पाककर्णे॑ति सूत्रभाष्ये पठितमिदं वार्तिकमर्थतः संगृहीतम् । 'सम्' 'भस्त्र' 'अजिन' 'शण' 'पिण्ड' एतेभ्य परो यः फलशब्दस्तस्मादपिपाककर्णे॑ति ङीष् न भवति, किंतु टाबेवेत्यर्थः । सम्फलेति । समृद्धानि फलानि यस्या इति विग्रहः । भस्त्रफलेति । भस्त्रेव फलानि यस्या इति विग्रहः ।भस्त्रा चर्मप्रसेविका॑ इत्यमरः । ननु भस्त्राशब्दस्य नित्यस्त्रीत्वाद्भाषितपुंस्कत्वाऽभावात्स्त्रियाः पुंव॑दिति पुंवत्त्वस्याऽप्रसक्तेः कथं ह्रस्व इत्यत आह — ङ्यापोरिति ।ङ्यापोः संज्ञाच्छन्दसोर्बहुल॑मिति ह्रस्व इत्यर्थः । अजिनफला, शणफसा, पिण्डफला-ओषधिविशेषसंज्ञाः । सदच्काण्ड । अयमपि पाककर्णे॑ति सूत्रपठितवार्तिकार्थसङ्ग्रहः । 'सत्'अच्॒काण्ड॒॑प्रान्त॒॑शत॒॑एक॑ — एतेभ्यः परो यः पुष्पशब्दस्तस्तमादपिपाककर्णे॑ति ङीष् न भवति, किन्तु टाबेवेत्यर्थः । सत्पुष्पेति । सन्ति पुष्पाणि यस्या इति विग्रहः । अचेति लुप्तनकारोऽञ्चुधातुर्गृह्रत इत्यभिप्रेत्य उदाहरति — प्रक्पुष्पेति । प्राञ्चिपुष्पाणि यस्या इति विग्रहः । प्रत्यक्पुष्पेति । प्रत्यञ्चि पुष्पाणि यस्या इति विग्रहः । काण्डपुष्पा । प्रान्तपुष्पा । शतपुष्पा । एक पुष्पा ।शूद्रा च । 'अजाद्यतः' इति प्रकृतसूत्रे पठितं वार्तिकमेतत् । शूद्रजातिर्वाच्या चेदमहत्पूर्वाः शूद्रशब्दः स्त्रियां टापं लभते । जातिलक्षणङीषोऽपवादः । शूद्रात् स्वभार्यायां विधिनोढायामुत्पन्ना स्त्री शूद्रा ।जाति॑रित्यस्य प्रयोजनमाह-पुंयोगे त्विति । शूद्रस्य स्त्रीत्येव पुंयोगात्स्त्रियां वृत्तौ जातिवाचित्वाऽभावान्न टाप् किन्तुपुंयोगादास्त्र्याया ङीषेवेत्यर्थः । महाशूद्रीति । महती च सा शूद्रा चेति विग्रहः । कर्मधारयःपुंवत् कर्मधारये॑ति पुंवत्त्वम् । अत्र महत्पूर्वत्वान्न टाप् । किन्तु जातिलक्षणङीषेव ।आभीरी तु महाशूद्री जातिपुंयोगयोः समा॑इत्यमरः । नृपाच्छूद्रायामुत्पन्ना उग्रा, तस्या ब्राआहृणादुत्पन्नः आभीरः । स्त्री चेदाबीरी । अत्र जातीग्रहणस्य, अमहत्पूर्वग्रहणस्य च प्रयोजनविचारः शब्देन्दुशेखरे भाष्यप्रदीपोद्द्योते च स्फुटः । क्रुञ्चेति । क्रुञ्चशब्दः चकारान्ताःऋत्विक॑इत्यादिना क्विबन्तः पक्षिजातिविशेषे वर्तते ।यत्क्रोञ्चमिथुनादेकमवधीः काकममोहित॑मिति रामायणे । उष्णिह्शब्दो हकारान्तश्छन्दोविशेषेऋत्विक्इत्यादिना क्विन्नन्त एव । देवविश्शब्दः शकारान्तः गणविशेषात्मकमरुत्सु वर्ततेमरुतो वै देवानां विशः॑इति श्रुतेः । एतेषामदन्तत्वाऽभावादप्राप्ते टापि तद्विधानार्थमजादिषु पाठः ।॒ङ्याप्प्रातिपदिकात् इति सूत्रभाष्ये त्वेषां त्रयाणामदन्तत्वमास्थितमिति ॒॑वष्टि भागुरिरल्लोप॑मिति श्लोकव्याख्यावसरे प्रपञ्चितमनुपदमेव । ज्येष्ठेति । यदा ज्येष्टादिशब्दाः प्रथमोत्पन्नादौ वर्तन्ते तदाऽदन्तत्वादेव टाप् सिद्धः । यदा तु ज्येष्ठस्य स्त्रीत्यादिविवक्षा तदापि पुंयोगलक्षणं ङीषं बाधित्वा टाबर्थमिह पाठ इत्यर्थः । कोकिलेति । कोकिलशब्दस्य जातावपि जातिलक्षणङीषं बादित्वा टाबर्थमिह पाठ इत्यर्थः । मूलान्नञ इति ।पाककर्णे॑ति सूत्रे पठितं वार्तिकमेतत् । नञः परो यो मूलशब्दस्तस्मात्पाककर्णेति॑ङीष् न भवति, किन्तु टाबेवेत्यर्थः । अमूलेति । अविद्यमानं मूलं यस्या इति विग्रहेनञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः॑इति बहुव्रीहिः । अत्रसम्भस्त्रेति,सदच्काण्डेति, मूलान्नञ इति च वार्तिकत्रयं॒॑पाककर्णे॑ति सूत्रभाष्यपठितमपि फले विशेषाऽभावादजादिगणे मूवे प्रपञ्चितम् । न चैतान्यजाद्यन्तर्गणसूत्राणीति भ्रमितव्यम् । अजादिराकृतिगणः । तेन 'न मु ने' इति सूत्रभाष्ये 'टायामादेश' इति भाष्यप्रयोगः सिद्धः । अत एव च पूर्वमीमांसायां द्वितीयस्य प्रथमपादेस्तुतशस्त्रयोस्तु संस्कारो याज्यावद्देवताभिधानत्वा॑दिति स्तुतशस्त्रीधिकरणेवशावद्वा गुणार्थं स्या॑दिति गुणसूत्रव्याख्यावसरे शाबरभाष्यभट्टवार्तिकयोःछागाय वपाया॑इत्यूहानुक्रमणं सङ्गच्छते । अत एव च ब्राहृमीमासायां प्रथमस्य चतुर्थपादेचमसवदविशेषा॑दित्यधिकरणे शाङ्करभाष्यवाचस्पत्ययोरजायां छागेति टाबन्तः प्रयोग उपपन्नः । अन्यथा जातिलक्षणङीष्प्रसङ्गादित्यास्तां तावत् । 'ऋन्नेभ्यः' इति सूत्रमजन्तस्त्रीलिङ्गाधिकारे प्रसङ्गाद्व्याख्यातम्, इह तु सूत्रक्रमात्पुनस्तदुपन्यासः ।
index: 4.1.4 sutra: अजाद्यतष्टाप्
अदन्ताच्चेति । अकारान्तादित्यर्थः । स्वरूपग्रहणं तु न भवति; अच्छब्दान्तात् नीतत् परीतत् कलिङ्गगदित्यादेः स्त्रीलिङ्गादिति,'तदाद्याचिख्यासायाम्' इत्यादेर्निर्देशात् । पकारः सामान्यग्रहणार्थ इति ।'ङ्याप्प्रातिपदिकात्' इत्यादौ । पकारानुरोधस्तु टाब्डापोः स्वर्थः । टकारः सामान्यग्रहणाविघातार्थ इति । अन्यथैकानुबन्धकत्वादस्यैव ग्रहणं स्यात्, न तु डाप्चापोः । खट्वेति । कथं पुनरत्राकारान्ता प्रकृतिरवधार्यते, यावता नित्यमेवायमाबन्तः स्त्रियां वर्तते ? शास्त्रात्प्रयोगाच्च । शाकटायनदर्शने हि सर्वेषामेव व्युत्पत्तिः । पञ्चभिः खट्वाभिः क्रीतः पञ्चखट्व इत्यादौ स्त्रीप्रत्यये लुप्ते प्रयोग एवाकारान्तत्वं दृश्यते । शुभंयाः, कीलालपा इति । ठन्येभ्योऽपि दृश्यन्तेऽ इति विच् । कः पुनरत्र टापि सति दोष इत्याह - हल्ड।लब्भ्य इति सुलोपः स्यादिति । क्वचिज्जातिलक्षण इति । गणपाठावसरे विभागं दर्शयिष्यति । हलन्तानां त्वित्यादि । अजादिग्रहणमिति । प्रकृतस्य प्रथमान्तस्यान्वयासम्भवातदर्थमजादिग्रहणमिति शेषः । अमहत्पूर्वेति । महच्छब्दस्यानुकरणत्वाल्लौकिकार्थाभिधायित्वाभावात् ठान्महतःऽ इत्यात्वं न भवति । पुंयोगे तुङीषैवेति । जातिग्रहणस्य प्रयोजनमाह । ननु पुंयोगे सोऽयमित्यभिसम्बन्धात्परशब्दः परत्र वर्तत इति गौणत्वादेव न भविष्यति ? तस्मात्सुखप्रतिपत्यर्थं जातिग्रहणम् । अमहत्पूर्वेत्यस्याथेमाह - महत्पूर्वस्वेति । अत्रापि जातिरिति सम्बध्यते, इह प्रतिषेधो मा भूत् - महती शूद्रा महाशूद्रेति, न ह्यत्र महत्पूर्वः समुदायो जातिवचनः । क्व तर्हि प्रतिषेधः ? यत्र समुदायो जातौ वर्तते । तदिदं दर्शितम् - महाशूद्रशब्दो ह्याभीरजातिवचन इति । यद्येवम्, समुदाये जातिवचने गौरखरादिवदवयवार्था भावाद्व्युत्पत्तिमात्रं क्रियते, तत्रावयवार्थस्य स्त्रीत्वस्याविवक्षितत्वात् पुंसि समासे कृते टापः प्रसङ्ग इति ? तत्रामहत्पूर्वेति प्रतिषेधः सार्थकः । ततः किम् ? अमहत्पूर्वेत्यत्र जातिरिति न सम्बन्धनीयम् । कथं महती शूद्रा महाशूद्रेत्यत्रान्तरङ्गत्वाट्टापि कृते पश्चात्सुप्, सुबन्तस्य समासः, ततश्चाभिनिर्वृतत्वाट्टापः प्रतिषेधस्याप्रसङ्गः ? सत्यम्, विस्पष्टार्थमेवात्रापि जातिरिति सम्बध्यते । ननु च शूद्रशब्दः पठ।ल्ते, कः प्रसङ्गो यन्महाशूद्रशब्दात्स्यात् ? अत आह - तदन्तविधिर्नेति । अतिधीवरी, अतिपीवरीति । दधातेः पिबतेश्च ठातो मनिन्क्वनिब्वनिपश्चऽ इति क्वनिपि कृते घुमास्थादिसूत्रेणेत्वम्, धीवानमतिक्रान्ता पीवानमतिक्रान्तेति प्रादिसमासः, अत्र'वनो र च' इति ङीब्रौ भवतः । असति तु ज्ञापने वन इति प्रत्ययग्रहणम् । अथापि कृद्ग्रहणम् ? सर्वथातिक्रान्तप्रधाने समासे न स्यात् । अतिभवती, अतिमहतीति । ठुगितश्चऽ इत्यत्रोगिदित्युगित्प्रातिपदिकस्यैवं ग्रहणमित्यङ्गीकृत्येदं प्रयोजनं दर्शितम् । तत्र तु वक्ष्यति - ठुगिदिति प्रातिपदिकाप्रातिपदिकग्रहणम्, तेन ग्रहणवता प्रातिपदिकेनेति निषेधाभावातदन्तविधिःऽ इति । यदाह - ठुगिद्यस्य सम्भवति यथाकथ्चिदिति तदन्तात्प्रातिपदिंकात्ऽ इति च ॥ अतिमहतीत्यत्र शतृवद्भावादौणादिकादुगिल्लक्षणो ङीप् । केचिद्गौरादिपाठाद् ङीषं वर्णयन्ति, तदयुक्तम् ; अनुपसर्जनाधिकारात् । किञ्च, गौरादिपाठस्य प्रयोजनमपि न पश्यामः । ननु च महतीशब्दोऽन्तोदात इष्यते, सत्यम्;'शतुरनुमः' इत्यत्र नद्यजाद्यौदातत्वे'बृहन्महतोरुपसंख्यानम्' इत्यनेनैव सिद्धम् । विभवत्युदातार्थं तदिति चेत् ? तदेव ङीबुदातार्थमपि भविष्यति । अतिमहतीत्यादौ च ङीषभावस्योक्तत्वान् ङीबुदातार्थमप्युपसंख्यानमेष्टव्यम्, युदि तदन्तविधिर्ज्ञाप्यते, पञ्चानामजानां समाहारः पञ्चाजी - द्विगोरपि टाप् प्राप्नोति ? अत्राहुः - ठजाद्यतःऽ इति षष्ठी अजादीनामजन्तानां च या स्त्री तद्वाच्येऽर्थे यत् स्त्रीत्वं समवेतं तत्र टाबिति, प्रत्यासत्या च स्त्रीत्वविशेषोपलक्षणानामेव प्रकृतित्वं विज्ञायते इति मत्वा वृत्तिकारेणोक्तम् - ठजादिभ्यः प्रातिपदिकेभ्योऽदन्ताच्चऽ इति । न च पञ्चाजीत्यत्राजार्थे समवेतं स्त्रीत्वम्, किं तर्हि ? समाहारे । एवं चामहत्पूर्वेति प्रतिषेधः शक्योऽकर्तुम्, न हि महाशूद्रीत्यत्र शूद्रार्थगतं स्त्रीत्वम् । तदन्तविधिस्तु' अनुपसर्जनात्' इत्यत्र ज्ञापयिष्यते । सत्प्राक्काण्डेति । पाककर्णेत्यत्र वार्तिकम् -'सदच्काण्डप्रान्तशतैकेभ्यः पुष्पात्प्रतिषेधः' इति, तत्रैव भाष्यम् -'प्राक्पुष्पा च प्रत्यक्पुष्पा च' इति । तस्मादत्रापि प्राक्शब्दो न पठनीयः, सदच्काण्डेत्येव पठनीयम् ॥