लवणाट्ठञ्

4-4-52 लवणात् ठञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ष्ठक् तत् अस्य तत् अस्य पण्यम्

Sampurna sutra

Up

index: 4.4.52 sutra: लवणाट्ठञ्


'तत् अस्य पण्यम्' इति लवणात् ठञ्

Neelesh Sanskrit Brief

Up

index: 4.4.52 sutra: लवणाट्ठञ्


'अस्य पण्यम्' अस्मिन् अर्थे प्रथमासमर्थात् लवणशब्दात् ठञ् प्रत्ययः भवति ।

Kashika

Up

index: 4.4.52 sutra: लवणाट्ठञ्


लवणशब्दाट् ठञ् प्रत्ययो भवति तदस्य पण्यम् इत्येतस्मिन् विषये। ठकोऽपवादः। स्वरे विशेषः। लवणं पण्यमस्य लावणिकः।

Siddhanta Kaumudi

Up

index: 4.4.52 sutra: लवणाट्ठञ्


लावणिकः ॥

Neelesh Sanskrit Detailed

Up

index: 4.4.52 sutra: लवणाट्ठञ्


'पण्य' इति पण् (व्यवहारे) धातोः 'यत्' प्रत्ययान्तरूपम् । व्यवहारम् कर्तुम् / क्रेतुम् योग्यम् तत् पण्यम् । तदस्य पण्यम् 4.4.51 इत्यत्र निर्दिष्टे 'पण्यम्' अस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण ठक्-प्रत्यये प्राप्ते तं बाधित्वा लवणशब्दात् ठञ् प्रत्ययः विधीयते । यथा - लवणं पण्यमस्य सः लावणिकः । यस्य लवणम् क्रेतुम् योग्यमस्ति, तस्य इदं विशेषणम् ।

ज्ञातव्यम् - लवण-शब्दात् ठक्-प्रत्ययं कृत्वा अपि 'लावणिक' एतदेव रूपं सिद्ध्यति, परन्तु तत्र स्वरे भेदः वर्तते । ठञ्-प्रत्ययान्तः 'लावणिक'शब्दः ञ्नित्यादिर्नित्यम् 6.1.197 इत्यनेन आद्युदात्तः अस्ति । परन्तु कित्-प्रत्ययान्तः 'लावणिक'शब्दः कितः 6.1.165 इत्यनेन अन्तोदात्तः अस्ति । एतं भेदं दर्शयितुमेव अत्र ठक्-प्रत्ययं बाधित्वा ठञ्-प्रत्ययविधानं क्रियते ।

Balamanorama

Up

index: 4.4.52 sutra: लवणाट्ठञ्


लवणाट्ठञ् - विक्रेतव्यं द्रव्यं-पण्यम् । लवणाट्ठञ् ।तदस्य पण्य॑मित्येव । लावणिक इति । लवणमस्य पण्यमित्यर्थः ।