अकः सवर्णे दीर्घः

6-1-101 अकः सवर्णे दीर्घः संहितायाम् अचि एकः पूर्वपरयोः

Sampurna sutra

Up

index: 6.1.101 sutra: अकः सवर्णे दीर्घः


अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः

Neelesh Sanskrit Brief

Up

index: 6.1.101 sutra: अकः सवर्णे दीर्घः


अक्-वर्णात् सवर्णे अच्-वर्णे परे संहितायाम् पूर्वपरयोः एकः दीर्घ-एकादेशः भवति ।

Neelesh English Brief

Up

index: 6.1.101 sutra: अकः सवर्णे दीर्घः


In the context of संहिता, when an अक् letter is followed by a सवर्ण अच् letter, both of them are replaced by a दीर्घ-एकादेश.

Kashika

Up

index: 6.1.101 sutra: अकः सवर्णे दीर्घः


अकः सवर्णे अचि परतः पूर्वपरयोः स्थाने दीर्घ एकादेशो भवति। दण्डाग्रम्। दधीन्द्रः। मधूदके। होतॄश्यः। अकः इति किम्? अग्नये। सवर्ने इति किम्? दध्यत्र। अचि इत्येव, कुमारी शेते। नाज्झलौ 1.1.10 इत्यत्र यतचिति प्रत्याहारग्रहणं तत्र ग्रहणकशास्त्रस्य अनभिनिर्वृत्तत्वात् सवर्णा न गृह्यन्त इति सवर्नत्वमीकारशकारयोरप्रतिषिद्धम्। सवर्णदीर्घत्वे ऋति ऋ वा वचनम्। ऋति सवर्णे परभूते तत्र ऋ वा भवतीति वक्तव्यम्। होतृ ऋकारः होतृकारः। यदा न ऋ तदा दीर्घ एव होतॄकारः। लृति लृ वा वक्तव्यम्। ल्ट्ति सवर्णे परतो लृ वा भवतीति वक्तव्यम्। होतृ लृकारः होत्लृकारः। होतॄकारः। ऋकारलृकारयोः सवर्णासंज्ञाविधिरुक्तः। दीर्घपक्षे तु समुदायान्तरतमस्य लृवर्णस्य दीर्घस्य अभावातृकारः क्रियते।

Siddhanta Kaumudi

Up

index: 6.1.101 sutra: अकः सवर्णे दीर्घः


अकः सवर्णेऽचि परे दीर्घ एकादेशः स्यात् । दैत्यारिः । श्रीशः । विष्णूदयः । अचि किम् । कुमारी शेते । नाज्झलाविति सावर्ण्यनिषेधस्तु न दीर्घशकारयोः । ग्रहणकशास्त्रस्य सावर्ण्यविधिनिषेधाभ्यां प्रागनिष्पत्तेः । अकः किम् । हरये ॥ अकोऽकि दीर्घ इत्येव सुवचम् ।<!ऋति सवर्णे ऋ वा !> (वार्तिकम्) ॥ होतृकारः ॥<!लृति सवर्णे लृ वा !> (वार्तिकम्) ॥ होत्लृकारः । पक्षे ऋकारः सावर्ण्यात् । ऋति ऋ वा लृति लृ वा इत्युभयत्रापि विधेयं वर्णद्वयं द्विमात्रम् । आद्यस्य मध्ये द्वौ रेफौ तयोरेका मात्रा । अभितोऽज्भक्तेरपरा । द्वितीयस्य तु मध्ये द्वौ लकारौ । शेषं प्राग्वत् । इहोभयत्रापि ऋत्यकः <{SK92}> इति पाक्षिकः प्रकृतिभावो वक्ष्यते ॥

Laghu Siddhanta Kaumudi

Up

index: 6.1.101 sutra: अकः सवर्णे दीर्घः


अकः सवर्णेऽचि परे पूर्वपरयोर्दीर्घ एकादेशः स्यात्। दैत्यारिः। श्रीशः। विष्णूदयः। होतॄकारः॥

Neelesh Sanskrit Detailed

Up

index: 6.1.101 sutra: अकः सवर्णे दीर्घः


अक् = अ, आ, इ, ई, उ, ऊ, ऋ, ॠ, ऌ ।

अच् = अ, आ, इ, ई, उ, ऊ, ऋ, ॠ, ऌ, ए, ऐ, ओ, औ ।

अक्-वर्णात् संहितायाम् सवर्णः अच्-वर्णः विद्यते चेत् पूर्वपरयोः एकः सवर्णदीर्घः भवति । उदाहरणानि एतानि —

1. अवर्णात् परः अवर्णः —

  1. दैत्यस्य अरिः → दैत्य + अरिः → दैत्यारिः ।

  2. गङ्गायाः अरिः → गङ्गा + अरिः → गङ्गारिः ।

  3. कृष्णस्य आतिथ्यम् → कृष्ण + आतिथ्यम् → कृष्णातिथ्यम् ।

  4. सीतायाः आतिथ्यम् → सीता + आतिथ्यम् →‌ सीताथित्यम् ।

2. इवर्णात् परः इवर्णः —

  1. शचेः इन्द्रः → शचि + इन्द्रः → शचीन्द्रः ।

  2. नद्याः इन्द्रः →‌ नदी + इन्द्रः →‌ नदीन्द्रः ।

  3. मुनीनाम् ईशः → मुनि + ईशः →‌ मुनीशः ।

  4. श्रियः ईशः → श्री + ईशः →‌श्रीशः ।

  5. सीतायाः आतिथ्यम् → सीता + आतिथ्यम् →‌ सीताथित्यम् ।

3. उवर्णात् परः उवर्णः —

  1. भानोः उदयः → भानु + उदयः →‌ भानूदय ।

  2. भुवाः उदयः →‌ भू + उदयः →‌ भूदयः ।

  3. शिशोः ऊतिः (रक्षणम्) →‌ शिशु + ऊतिः → शिशूतिः ।

  4. वध्वाः ऊतिः → वधू + ऊतिः →‌ वधूतिः ।

4. ऋवर्णात् परः ऋवर्णः/ऌवर्णः —

  1. पितुः ऋणम् → पितृ + ऋणम → पितॄणम् ।

  2. होतृ + ऌकारः → होतृ + ऌकारः → होतॄकारः । ऋकार-ऌकारयोः सवर्णदीर्घे दीर्घ-ॠकारः एकादेशरूपेण विधीयते ।

वार्त्तिकद्वयम्

अस्मिन् सूत्रे काशिकायां कौमुद्यां च द्वे वार्त्तिके पाठिते स्तः । एते वार्त्तिके एतदृशे —

<!1. ऋति सवर्णे र्रृ वा !> —

ह्रस्व-ऋकारात् परः ह्रस्व-ऋकारः विद्यते चेत्, पूर्वपरयोः विकल्पेन 'र्रृ' इति कश्चन पररूपैकादेशः भवति — इति अस्य वार्त्तिकस्य अर्थः । अत्र पररूपैकादेशेन विहितः 'र्रृ' इति वर्णः द्विमात्रिकः अस्ति । द्वौ रेफौ तथा एकः ऋकारः एतेषाम् मेलनं कृत्वा अयं विशेषः वर्णः जायते (र्रृ = र् + र् + ऋ) । अस्य वर्णस्य नरसिंह-ऋकारः इति नाम दीयते । अतः होतृ + ऋकार इत्यत्र —

  1. अनेन वार्त्तिकेन विकल्पेन द्वयोः सामान्य-ऋकारयोः एकादेशे (नरसिंहऋकारे) कृते होत्र्रृकार इति शब्दः सिद्ध्यति ।

  2. विकल्पाभावे अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घं कृत्वा होतॄकार इत्यपि सिद्ध्यति ।

  3. अपि च ऋत्यकः 6.1.128 अनेन सूत्रेण पाक्षिके प्रकृतिभावे कृते होतृऋकार इति अपि रूपं सिद्ध्यति ।

<!2. ऌति सवर्णे ल्लॢ वा !> —

ह्रस्व-ऋकारात् परः ह्रस्व-ऌकारः विद्यते चेत्, पूर्वपरयोः विकल्पेन 'ल्लॢ' इति कश्चन पररूपैकादेशः भवति — इति अस्य वार्त्तिकस्य अर्थः । अत्र पररूपैकादेशेन विहितः 'ल्लॢ' इति वर्णः द्विमात्रिकः अस्ति । द्वौ लकारौ तथा एकः ऌकारः एतेषाम् मेलनं कृत्वा अयं विशेषः वर्णः जायते (ल्लॢ = ल् + ल् + ऌ) । अस्य नरसिंह-ऌकारः इति नाम दीयते । अतः होतृ + ऌकार इत्यत्र —

  1. अनेन वार्त्तिकेन विकल्पेन द्वयोः सामान्य-ऋकारयोः एकादेशे (नरसिंहऋकारे) कृते होत्ल्लॢकार इति शब्दः सिद्ध्यति ।

  2. विकल्पाभावे अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घं कृत्वा होतॄकार इत्यपि सिद्ध्यति ।

  3. अपि च ऋत्यकः 6.1.128 अनेन सूत्रेण पाक्षिके प्रकृतिभावे कृते होतृऌकार इति अपि रूपं सिद्ध्यति ।

बाध्यबाधकभावः

प्रकृतसूत्रम् आद्गुणः 6.1.87 तथा च इको यणचि 6.177 इत्येतयोः अपवादरूपेण विधीयते । अवर्णात् सवर्णे अवर्णे परे आद्गुणः 6.1.87 इत्यनेन गुणैकादेशे प्राप्ते तं बाधित्वा अनेन सूत्रेण सवर्णदीर्घैकादेशः भवति (यथा, दैत्य + अरि → दैत्यारि इति) । एवमेव इवर्णात् उवर्णात् ऋवर्णात् वा सवर्णे अच्-वर्णे परे इको यणचि 6.177 इत्यनेन यणादेशे प्राप्ते तं बाधित्वा अनेन सूत्रेण सवर्णदीर्घैकादेशः भवति (यथा, मुनि + ईश → मुनीश इति) ।

ओमाङोश्च 6.1.95 तथा च अतो गुणे 6.1.97 इति द्वे सूत्रे अकः सवर्णे दीर्घः 6.1.101 इत्यस्य सूत्रस्य अपवादरूपेण प्रवर्तेते ।

सूत्रे 'अचि' पदस्य अनुवृत्तिः

अस्मिन् सूत्रे इको यणचि 6.1.77 सूत्रात् 'अचि' इति पदम् अनुवर्तते । तुल्यास्यप्रयत्नं सवर्णम् 1.1.9 तथा नाज्झलौ 1.1.10 इत्येताभ्याम् सूत्राभ्याम् दीर्घ-ईकार-शकारयोः तथा च दीर्घ-ऋकार-षकारयोः सावर्ण्यं न निवार्यते, अतः अस्मिन् सूत्रे 'अचि' ग्रहणं न क्रियते चेत् 'कुमारी शेते' एतादृशेषु वाक्येषु अपि अनिष्टं सवर्णदीर्घं प्रसज्येत । अस्य विषयस्य विस्तरः अस्मिन् लेखे द्रष्टव्यः ।

अकोऽकि दीर्घः इत्येव सुवचम्

सिद्धान्तकौमुद्याम् अस्य सूत्रस्य व्याख्याने दीक्षितः अकोऽकि दीर्घः इत्येव सूत्रम् भवतु इति सूचयति । एतादृशम् सूत्रम् क्रियते चेत् लाघवम् अपि सम्भवति इति आशयः । तत्कथमिति चेत्, 'अकः अकि' इत्युच्यमाने 'अचि' इत्यस्य अनुवृत्तिः न हि आवश्यकी वर्तते । अपि च, सूत्रे 'सवर्ण' इति शब्दः अपि नैव आवश्यकः वर्तते, यतः यथासंख्यमनुदेशः समानाम् 1.3.10 इत्यनेन अक्-वर्णस्य यथासङ्ख्यम् अक्-वर्णेन सह एकादेशः यदा भवति तदा सः सवर्णेन सह एव भवितुम् शक्नोति ।

Balamanorama

Up

index: 6.1.101 sutra: अकः सवर्णे दीर्घः


अकः सवर्णे दीर्घः - अकः सवर्णे । 'अक' इति पञ्चमी ।इको यणची॑त्यतोऽचीत्यनुवर्तते ।एकः पूर्वपरयो॑रित्यधिकृतम् । तदाह-अकः सवर्णेऽचीत्यादिना । दैत्यारिरिति । दैत्य-अरिरिति स्थिते द्वयोरकारयोरेको दीर्घ आकारः, स्थानसाम्यात् । श्री-ईश इति स्थिते ईकारयोरेक ईकारः । विष्णु-उदय इति स्थिते उकारयोरूकारः । त्राचीत्यनुवृत्तेः किं प्रयोजनमिति पृच्छति-अचि किमिति । कुमारी शेत इति ।अची॑त्यननुवृत्तावीकारस्य शकारस्य च तालुस्थानविवृतप्रयत्नसाम्येन सवर्णतया तयोर्दीर्घ ईकार एकादेशः स्यात् । तन्निवृत्त्यर्थमचीत्यनुवर्तनीयमिति भावः । ननु ईकारशकारयोः स्थानप्रयत्नसाम्येऽपि न सावण्र्यं,नाज्झला॑विति निषेर्थात् । अतः 'कुमारी शेते' इत्यत्र 'अकःसवर्ण' इत्यस्याऽप्रसक्तेरचीत्यनुवृत्तिव्र्यर्थैवेत्यत आह — नाज्झलावितीति । नाज्झलाविति सावण्र्यनिषेधो वार्णसमाम्नायिकानामेव, नतु दीर्घप्लुतानामपि,आदिरन्त्येन सहेते॑त्यनेन वार्णसमाम्नायिकानामेवाऽच्शब्दवाच्यत्वावगमात् । अत ईकारशकारयोः सावण्र्यसत्त्वात्कुमारी शेत इत्यत्रातिप्रसङ्गः स्यादित्यचीत्यनुवृत्तिरावश्यकीत्यर्थः । ननु वार्णसमाम्नायिकानामेव अच्शब्दवाच्यत्वेऽपि अच्शब्दोपस्थितैरकारादिभिह्र्यस्वदीर्घप्लुतानामपि ग्रहणं भवति, अणुदित्सूत्रबलात् । अत ईकारशकारयोर्न सावण्र्यप्रसक्तिरित्यजनुवृत्तिव्र्यर्थैवेत्यत आह — ग्रहणकेति । अणुदित्सवर्णस्येति ग्रहणकसूत्रं हि लब्धात्मकमेव सत् 'अस्य च्वौ' इत्यादौ प्रवृत्तिमर्हति । नाज्झलाविति प्रवृत्तिदशायां च ग्रहणकशास्त्रमिदं न लब्धात्मकं । तद्धि सवर्णपदघटितत्वात्सवर्णपदार्थावगमोत्तरमेव लब्धात्मकम् । सवर्णसंज्ञाविधायकं च तुल्यास्यसूत्रं सामान्यतः स्वार्थं बोधयदपि नाज्झलावित्यपवादविषयं परिह्मत्य तदन्यत्रैव पर्यवसानं लब्ध्वा स्वकार्यक्षमतामश्नुते । उक्तं च — ॒प्रकल्प्यापवादविषयमुत्सर्गोऽभिनिविशते॑ इति । एवं चाऽणुदित्सूत्रस्य नाज्झलाविति निषेधसहिततुल्यास्यसूत्रप्रवृत्तेः प्रागलब्धात्मकतया नाज्झलावित्यत्राऽज्ग्रहणेन दीर्घप्लुतानां ग्रहणाऽभावेन ईकारशकारयोः सावण्र्यनिषेधाऽभावेन सावण्र्यसत्त्वात्कुमारी शेत इत्यत्राऽकः सवर्ण इति प्राप्तौ तन्निवृत्त्यर्थमचीत्यनुवृत्तिराश्रयणीयेत्यर्थः । तदेतन्नाज्झलाविति सावण्र्यनिषेधो यद्यपीति ग्रन्थव्याख्यावसरे प्रपञ्चितम् । अकोऽकि दीर्घ इत्येव सुवचमिति । एवंच सवर्णग्रहणं न कर्तव्यमिति लाघवम् । दध्युकार इत्यत्र तु यथासंख्याश्रयणान्नातिप्रसङ्गः । ततश्च अचीत्यनुवृत्तिरपि नाश्रयणीयेति भावः ।॒ऋति ऋ वा॑ इति वार्तिकमकः सवर्ण इत्यतोऽनुवृत्तसवर्णपदेन योजयित्वा पठति — ऋति सवर्णे ऋ वा । अक इत्यनुवर्तते । एकः पूर्वपरयोरिति च । अकः सवर्णे ऋति परे पूर्वपरयोरृइत्येकादेशः स्यादित्यर्थः । होतृकार इति । होतृ-ऋकार इति स्थितेऽनेन द्वयोरृकारयोः स्थाने ऋकारविलक्षणो नृसिंहवद्द्व्यन्तरात्मा ऋकारो रेफद्वयवान् कश्चिद्वर्णो भवति । एतदभावपक्षे रूपं दर्शयति — होतृकार इति । 'अकः सवर्ण' इति दीर्घः ।लृति सवर्णे लृ वा । अकः सवर्णे लृति परे पूर्वपरयोर्लृ इत्येकादेशो वा स्यादित्यर्थः । होत्लृकार इति । होतृ-लृकार इति स्थिते ऋकारस्य लृकारस्य च स्थाने नृसिंहपद्द्व्यन्तरात्मा लृकारो द्विलकारवान् कश्चिद्वर्णो भवति । पक्ष इति । उक्तद्व्यन्तरात्मकवर्णाऽभावपक्षे ऋकारस् लृकारस्य च स्थानेऽकः सवर्ण इति दीर्घो भवन्नृलृवर्णयोरिति सावण्र्यादृकार एव भवति, लृकारस्य दीर्घाऽभावादिति भावः । अत एव होतृ-लृकार इत्यत्र सवर्णदीर्घपक्षे होतृकार इत्येवोदाहृतं भाष्ये । अथ 'ऋति ऋ वा'लृति लृ वे॑त्यत्र विधेयवर्णस्वरूपं विविनक्ति — उभयत्रापि विधेयं वर्णद्वयं द्विमात्रमिति । तदेवोपपादयति — आद्यस्य मध्य इति । एका मात्रेति । व्यञ्जनानामर्धमात्रतया एकैकस्य रेफस्य अर्धमात्रत्वादिति भावः । अभितोऽज्भक्तेरिति । 'अभित' इत्यनन्तरंरेफा॑विति शेषः ।अज्भक्ते॑रिति सामान्याभिप्रायमेकवचनम् । रेफद्वयस्य पुरस्तादुपरिष्टाच्च विद्यमानयोह्र्यस्वऋकारांशयोरन्या मात्रेत्यर्थः । द्वितीयस्य इति ।विधेयस्ये॑ति शेषः । शेषं प्राग्वदिति । लकारयोरेका मात्रा, तावभितो विद्यमानयोर्लृकारांशयोरन्या मात्रेत्यर्थः । एतच्च तुल्यास्यसूत्रे भाष्यकैयटयोः स्पष्टम् । एतेन दीर्घे प्राप्ते ह्रस्व ऋकारो लृकारश्चात्र विधीयत इति प्राचीनग्रन्थः परास्तः । पाक्षिक इति । वैकल्पिक इत्यर्थः । प्रकृतिभाव इति । निर्विकारस्वरूपेणावस्थानमित्यर्थः । सन्ध्यभाव इति यावत् ।

Padamanjari

Up

index: 6.1.101 sutra: अकः सवर्णे दीर्घः


अग्नय इति।'घेर्ङिति' इति गुणे कृते दीर्घत्वप्रसङ्गः। दध्यत्रेति। असति सवर्णग्रहणे यणादेशस्य दीर्घस्य च विषयविभागो न ज्ञायेत, ततश्च पर्यायः स्यात्। कुमारी शेत इति। ननु च तुल्यास्यप्रयत्नत्वेऽपि सावर्ण्यमत्र नास्ति,'नाज्ज्ञलौ' इति प्रतिषेधात्? इत्यत आह -नाज्झलावित्यर्त्रति। ठाणुदित्सवर्णस्य चाप्रत्ययःऽ इति ग्रहणकवाक्यम्, तच्च'नाज्झलौ' इत्यस्य प्रवृत्तिसमये नाभिनिर्वृतम्, तस्य हि सवर्णसंज्ञाङ्गम्, तेन यावत्सा न प्रवर्तते तावदनभिनिर्वृतम्। सवर्णसंझाऽपि स्वापवादे'नाज्झलौ' इत्यस्मिन्नप्रवृते न प्रवर्तते, ततश्च पूर्वं'नाज्झलौ' इत्यस्य प्रवृत्तिः, पश्चात्सवणसंज्ञायाः प्रवृत्तिः, पश्चाद् ग्रहणकवाक्यस्येति एष क्रमः। तेन'नाज्झलौ' इत्यत्रागृहीतसवर्णानामचां ग्रहणमिति इकारशकारयोः सावर्ण्यमपतिषिद्धम्, तस्मादचीत्यनुवर्त्यमिति। ऋति र्ःअ व वचनमिति। मध्ये रेफभक्ती द्वे, आदितोऽज्भक्तेरर्द्धमात्रा, एवमन्ततः। एवम् लृतीत्यत्रापि मध्ये द्वे लकारभक्ती, अभितः पूर्ववत्। एवं द्विमात्रयौरप्येतयोरीषत्स्पृष्टत्वाद्विवृताभ्यामृकारलृकाराभ्यामसावर्ण्यादग्रहणाद्दीर्घसंज्ञाया अभावाद्वचनम्। अर्द्धतृतीयमात्रत्वातत्कालत्वाभावादित्यन्ये। एतच्च सवर्णसंज्ञाया प्रपञ्चितम्। दीर्घपक्षे त्विति। ऋकारलुकारयोः समुदायः स्थानी, न च तस्यान्तरतमो दीर्घः सम्भवति, अतोऽवयवस्य योऽन्तरतमः स एव भवति। तत्रापि लृवर्णस्य दीर्घासम्भवादृकारस्य योऽन्तरतमः स एव भवति। तत्रापि लृवर्णस्य दीर्घासम्भवादृकारस्य योऽन्तरतमः स ऋकार एव भवति ॥