तद्धितेष्वचामादेः

7-2-117 तद्धितेषु अचाम् आदेः वृद्धिः अचः ञ्णिति

Sampurna sutra

Up

index: 7.2.117 sutra: तद्धितेष्वचामादेः


अङ्गस्य अचामादेः अचः णिति ञिति तद्धितेषु वृद्धिः

Neelesh Sanskrit Brief

Up

index: 7.2.117 sutra: तद्धितेष्वचामादेः


णित् / ञित्-तद्धित-प्रत्यये परे अङ्गस्य आदि-स्वरस्य वृद्धिः भवति ।

Neelesh English Brief

Up

index: 7.2.117 sutra: तद्धितेष्वचामादेः


When followed by a णित् / ञित् तद्धित-प्रत्यय, the आदि-स्वर of the अङ्ग undergoes a वृद्धि.

Kashika

Up

index: 7.2.117 sutra: तद्धितेष्वचामादेः


तद्धिते ञिति णिति च प्रत्यये परतोऽङ्गस्य अचामादेः अचः स्थाने वृद्धिर्भवति। गार्ग्यः। वात्स्यः। दाक्षिः। प्लाक्षिः। णिति औपगवः। कापटवः। त्वाष्ट्रः, जागतः इत्यत्र अचामादेर्वृद्धिरन्त्योपधालक्षणां वृद्धिं बाधते।

Siddhanta Kaumudi

Up

index: 7.2.117 sutra: तद्धितेष्वचामादेः


ञिति णिति च प्रत्यये परेऽचामादेरचो वृद्धिः स्यात् ॥

Laghu Siddhanta Kaumudi

Up

index: 7.2.117 sutra: तद्धितेष्वचामादेः


ञिति णिति च तद्धितेष्वचामादेरचो वृद्धिः स्यात् । यस्येति च । पौर्वशालः ॥ पञ्च गावो धनं यस्येति त्रिपदे बहुव्रीहौ । द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमासवचनम् (वार्त्तिकम्)॥

Neelesh Sanskrit Detailed

Up

index: 7.2.117 sutra: तद्धितेष्वचामादेः


यदि कस्मिंश्चित् तद्धित-प्रत्यये णकारः ञकारः वा इत्संज्ञकः अस्ति, तर्हि तस्मिन् प्रत्यये परे अङ्गस्य प्रथमः यः अच्-वर्णः, तस्य वृद्धिः भवति । उदाहरणानि एतानि -

  1. दक्ष + इञ् [तस्यापत्यम् 4.1.92 अस्मिन् अर्थे अत इञ् 4.1.95 इति इञ्-प्रत्ययः]

→ दाक्ष इञ् [तद्धितेष्वचामादेः 7.2.117 इति ञित्-प्रत्यये परे आदिवृद्धिः । इत्युक्ते, अङ्गस्य आदिवर्णः यः अकारः, तस्य वृद्धिः आकारः]

→ दक्ष् + इञ् [यस्येति च 6.4.148 इति अङ्गस्य अकारस्य लोपः]

→ दाक्षि

  1. शीत + ष्यञ् [वर्णदृढादिभ्यः ष्यञ् च 5.1.123 इति ष्यञ्-प्रत्ययः]

→ शैत + य [तद्धितेष्वचामादेः 7.2.117 इति ञित्-प्रत्यये परे आदिवृद्धिः । ईकारस्य वृद्धिः ऐकारः]

→ शैत् + य [यस्येति च इति अकारलोपः]

→ शैत्य

  1. उपगु + अण् [तस्यापत्यम् 4.1.92 इति अण्-प्रत्ययः]

→ औपगु अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः । उकारस्य वृद्धिः औकारः]

→ औपगो अ [ओर्गुणः 6.4.146 इत्यनेन उकारस्य गुणः ओकारः]

→ औपगव [एचोऽयवायावः 6.1.78 इति अव्-आदेशः]

  1. सोम + ट्यण् [सास्य देवता 4.2.24 अस्मिन् अर्थे सोमाट् ट्यण् 4.2.30 इति ट्यण्-प्रत्ययः]

→ सौम + य [तद्धितेष्वचामादेः 7.2.117 इति ञित्-प्रत्यये परे आदिवृद्धिः । ओकारस्य वृद्धिः औकारः]

→ सौम् + य [यस्येति च इति अकारलोपः]

→ सौम्य

ज्ञातव्यम् - अस्मिन् सूत्रे 'अङ्गस्य आदिस्वरस्य वृद्धिः भवति' इति निर्दिष्टमस्ति, तथा च 'अचः' इत्यपि अनुवर्तते, अतः इको गुणवृद्धी 1.1.3 इत्यस्य प्रयोगः अत्र न भवति ।

Balamanorama

Up

index: 7.2.117 sutra: तद्धितेष्वचामादेः


तद्धितेष्वचामादेः - तद्धितेष्वचामादेः ।अचोञ्णिती॑त्यनुवर्तते ।मृजेर्वृद्धि॑रित्यतो वृद्धिरिति च ।अचा॑मिति निर्धारणषष्ठी । तदाह — ञितीति ।

Padamanjari

Up

index: 7.2.117 sutra: तद्धितेष्वचामादेः


नाडायनः, चारायण इति । नडादिभ्यः फक् । आक्षिकः, शालाकिक इति । दीव्यत्यर्थे ठक् ॥