4-1-16 यञः च प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् ङीप् अनुपसर्जनात्
index: 4.1.16 sutra: यञश्च
ङीपित्येव। यञन्ताच् च प्रातिपदिकात् स्त्रियां ङीप् प्रत्ययो भवति। गार्गी। वात्सी। अपत्यग्रहणं कर्तव्यम्। इह मा भूत्, द्वीपादनुसमुद्रं यञ् 4.3.10 द्वैप्या। योगविभागः उत्तरार्थः।
index: 4.1.16 sutra: यञश्च
यञन्तात्स्त्रियां ङीप्स्यात् । आकारलोपे कृते ॥
index: 4.1.16 sutra: यञश्च
यञन्तात् स्त्रियां ङीप्स्यात्। अकारलोपे कृते -
index: 4.1.16 sutra: यञश्च
यञश्च - यञश्च । यञ इति प्रत्ययत्वात्तदन्तग्रहणम् । 'ऋन्नेभ्यः' इत्यतो ङीबित्यनुवर्तते । स्त्रियामित्यधिकृतम् । तदाह — यञन्तादिति । यद्यपिटिड्ढाणञि॑ति पूर्वसूत्र एव यञ्ग्रहणं कर्तुमुचितं 'तथापि ष्फ तद्धितः' इत्युत्तरसूत्रे यञ एवानुवृत्तये पृथक् सूत्रमिति भावः । अकारलोपे कृते इति । गार्गीत्युदाहरणं वक्ष्यति । गर्गस्यापत्यं स्त्री इत्यर्थेगर्गादिभ्यो यञि॑ति यञ्, आदिवृद्धिः,यस्येति चे॑ति गकारादकारस्य लोपः । गाग्र्यशब्दान्भीपिहलस्तद्धितस्ये॑ति यकारलोपात्परत्वात्यस्येति चे॑ति यकारादकारस्य लोपे कृते सति प्रक्रिया वक्ष्यत इत्यर्थः ।
index: 4.1.16 sutra: यञश्च
आपत्यग्रहणमिति । अपत्ये भव आपत्यः, यञ्, आपत्यादिति सूत्रं कर्तव्यमित्यर्थः । द्वैप्येति । भवादावर्थे यञ् । योगविभाग उतरार्थ इति । उतरत्र यञ एवानुवृत्तिर्यथा स्यात्, टिदादीनां मा भूदिति ॥