नासिकास्तनयोर्ध्माधेटोः

3-2-29 नासिकास्तनयोः ध्माधेटोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि खश्

Kashika

Up

index: 3.2.29 sutra: नासिकास्तनयोर्ध्माधेटोः


नासिकास्तनयोः कर्मणोरुपपदयोः ध्माधेटोर्धात्वोः खश् प्रत्ययो भवति। यथासङ्ख्यमत्र नेष्यते। स्तने धेटः। स्तनन्धयः। नासिकायां तु ध्मश्च धेटश्च। नासिकन्धमः, नासिकन्धयः। तच्च एतन्नासिकस्तनयोरिति लक्षणव्यभिचारचिह्नादल्पाच्तरस्य अपूर्वनिपातनाल्लभ्यते। धेटः टित्वात् स्त्रियां ङीप् प्रत्ययो भवति। स्तनन्धयी।

Siddhanta Kaumudi

Up

index: 3.2.29 sutra: नासिकास्तनयोर्ध्माधेटोः


अत्र वार्तिकम् ।<!स्तने धेटो नासिकायां ध्मश्चेति वाच्यम् !> (वार्तिकम्) ॥ स्तनं धयतीति स्तनन्धयः । धेटष्टित्त्वात् स्तनन्धयी । नासिकन्धमः । नासिकन्धयः ॥

Balamanorama

Up

index: 3.2.29 sutra: नासिकास्तनयोर्ध्माधेटोः


नासिकास्तनयोर्ध्माधेटोः - नासिका । नसिका, स्तन अनयोद्र्वन्द्वात्सप्तमी । ध्मा, धेट् अनयोः द्वन्द्वात्पञ्चम्यर्थे षष्ठी ।ख॑शिति शेषः । यथासङ्ख्यमन्वये प्राप्ते आह — अत्र वार्तिकमिति । धेटष्टित्त्वादिति । यद्यपिटिड्ढे॑त्यत्र टिदाद्यन्तं यददन्तं प्रातिपदिकमिति व्याख्यातम्, तथापि टित्त्वस्यावयवे अचरितार्थत्वान्ङीबिति हरदत्तः । अत्र यद्वक्तव्यं तत्प्राघ्राध्माधेट्दृशः शः॑ इत्यत्रोक्तम् । नासिकन्धम इति । ह्रस्वे कृते मुम् । नासिकाया ध्मश्चेति । चकाराद्धेटश्चेति लभ्यते । तस्योदाहरति — नासिकन्धय इति ।

Padamanjari

Up

index: 3.2.29 sutra: नासिकास्तनयोर्ध्माधेटोः


नासिकास्तनयोर्ध्माधेटोः॥ नासिकन्धम इति। पाघ्रादिसूत्रेण धमादेशः। तच्चैतदित्यादिना यथासंख्याभावे हेतुमाह, तच्चैतत् यथासंख्याभावलक्षणं कार्यम्। एतेन च व्याख्यातृणां मूलत्वेन सूत्रकारस्याप्यत्र किंचिदभिप्रेतमित्येतावत्प्रदर्श्यते। तेनैतन्न नोदनीयम् - -उतरसूत्रवत्प्रत्येकमभिसम्बन्धः कस्भान्न भवति, विपर्ययो वा कस्मान्न भवतीति। स्तनन्धयति। अत्रैव ङीबिष्यते, नान्यत्रेत्याहुः॥