8-4-59 वा पदान्तस्य पूर्वत्र असिद्धम् संहितायाम् अनुस्वारस्य ययि परसवर्णः
index: 8.4.59 sutra: वा पदान्तस्य
पदान्तस्य अनुस्वारस्य ययि वा परसवर्णः
index: 8.4.59 sutra: वा पदान्तस्य
पदान्ते विद्यमानस्य अनुस्वारस्य यय्-वर्णे परे विकल्पेन परसवर्णादेशः भवति ।
index: 8.4.59 sutra: वा पदान्तस्य
An अनुस्वार occurring at end of a पद when followed by a यय् वर्ण is optionally converted to the परसवर्ण.
index: 8.4.59 sutra: वा पदान्तस्य
पदान्तस्य अनुस्वारस्य ययि परतः वा परसवर्णादेशो भवति। तङ्कथञ्चित्रपक्षण्डयमानन्नभःस्थम्पुरुषोऽवधीत्, तं कथं चित्रपक्षं डयमानं नभःस्थं पुरुषोऽवधीत्।
index: 8.4.59 sutra: वा पदान्तस्य
पदान्तस्यानुस्वारस्य ययि परे परसवर्णो वा स्यात् । त्वङ्करोषि । त्वंकरोषि । सय्ँयन्ता । संयन्ता । सव्ँवत्सरः । संवत्सरः । यल्ँलोकम् । यंलोकम् । अत्राऽनुस्वारस्य पक्षेऽनुनासिका यवलाः ॥
index: 8.4.59 sutra: वा पदान्तस्य
त्वङ्करोषि, त्वं करोषि॥
index: 8.4.59 sutra: वा पदान्तस्य
यय् = वर्गीयव्यञ्जनानि + अन्तःस्थाः ।
अनुस्वारस्य ययि परसवर्णः 8.4.58 इत्यनेन अनुस्वारस्य यय्-वर्णे परे नित्यम् परसवर्णे प्राप्ते; पदान्ते विद्यमानस्य अनुस्वारस्य विषये अयं परसवर्णः प्रकृतसूत्रेण विकल्प्यते । पदान्त-अनुस्वारस्य यय्-वर्णे परे विकल्पेनैव अनुनासिकादेशः भवति इति आशयः । क्रमेण उदाहरणानि एतानि —
सर्वं कृष्णम् → सर्वङ्कृष्णम्, सर्वं कृष्णम् ।
अहं खलु → अहङ्खलु, अहं खलु ।
किं गीतम् → किङ्गीतम्, किं गीतम् ।
संघटना → सङ्घटना, संघटना । उपसर्गस्य पदसंज्ञा भवति, अतः उपसर्गस्य अन्ते विद्यमानः अनुस्वारः पदान्त-अनुस्वारः एव स्वीक्रियते ।
त्वं ङकारः → त्वङ्ङकारः, त्वं ङकारः ।
इदं चित्रम् → इदञ्चित्रम्, इदं चित्रम् ।
कं छात्रम् → कञ्छात्रम्, कं छात्रम् ।
किं जितम् → किञ्जितम्, किं जितम् ।
तं झटिति → तञ्झटिति, तं झटिति ।
त्वं ञकारः → त्वञ्ञकारः, त्वं ञकारः ।
इदं टङ्कणम् → इदण्टङ्कणम् इदं टङ्कणम् ।
कं ठकारम् → कण्ठकारम्, कं ठकारम् ।
किं डयते → किण्डयते, किं डयते ।
तां ढक्काम् → ताण्ढक्काम्, तां ढक्काम्
त्वं णकारः → त्वण्णकारः, त्वं णकारः ।
इदं तत्र → इदन्तत्र, इदं तत्र ।
त्वं थकारः → त्वन्थकारः, त्वं थकारः ।
किं दत्तम् → किन्दत्तम्, किं दत्तम् ।
तं धृतम् → तन्धृतम्, तं धृतम् ।
अहं नमामि → अहन्नमामि, अहं नमामि ।
फलं पतितम् → फलम्पतितम्, फलं पतितम् ।
त्वं फुल्लः → त्वम्फुल्लः, त्वं फुल्लः ।
एतं बन्धम् → एतम्बन्धम्, एतं बन्धम् ।
अहं भीतः → अहम्भीतः, अहं भीतः ।
किं मया → किम्मया, किं मया ।
त्वं यासि → त्वय्ँयासि, त्वं यासि । अनुस्वारस्य परसवर्णः अनुनासिकः यँकारः ।
अहं वन्दे → अहव्ँवन्दे, अहं वन्दे । अनुस्वारस्य परसवर्णः अनुनासिकः वँकारः ।
किं लब्धम् → किल्ँलब्धम् , किं लब्धम् । अनुस्वारस्य परसवर्णः अनुनासिकः लकारः ।
रेफस्य अनुनासिकः सवर्णः न विद्यते, अतः पदान्त-अनुस्वारात् रेफे परे अनुस्वारस्य परसवर्णादेशः न भवति ।
index: 8.4.59 sutra: वा पदान्तस्य
वा पदान्तस्य - वा पदान्तस्य ।अनुस्वारस्य ययि परसवर्ण॑ इत्यनुवर्तते । तदाह — पदान्तस्येत्यादिना । त्वङ्करोषीति । त्वम्-करोषीति । स्थिते मोऽनुस्वारः । परसवर्णो ङकारः । तदभावपक्षे अनुस्वार एव श्रूयते । अत्रेति । सम्-यन्तेति स्थिते मोऽनुस्वारः । तस्य परनिमित्तभूतयकारसवर्णः अनुनासिक एव यकारो भवति, आन्तर्यात् । तथाच सय्यँन्तेति रूपम् । एवं सं-वत्सर इति स्थिते अनुस्वारस्य परसवर्णोनुनासिको वकारः । सव्वँत्सर इति रूपम् । यं-लोकमिति स्थिते, अनुस्वारस्य परसवर्णोऽनुनासिको लकारः । यल्लोंकमिति रूपम् । परसवर्णाभावपक्षे तु अनुस्वार एवेत्यर्थः ।
index: 8.4.59 sutra: वा पदान्तस्य
तङ्क्थमित्यादि । ककारादिषु परतो ङ्कारादयः क्रमेण भवन्ति ॥