वा पदान्तस्य

8-4-59 वा पदान्तस्य पूर्वत्र असिद्धम् संहितायाम् अनुस्वारस्य ययि परसवर्णः

Sampurna sutra

Up

index: 8.4.59 sutra: वा पदान्तस्य


पदान्तस्य अनुस्वारस्य ययि वा परसवर्णः

Neelesh Sanskrit Brief

Up

index: 8.4.59 sutra: वा पदान्तस्य


पदान्ते विद्यमानस्य अनुस्वारस्य यय्-वर्णे परे विकल्पेन परसवर्णादेशः भवति ।

Neelesh English Brief

Up

index: 8.4.59 sutra: वा पदान्तस्य


An अनुस्वार occurring at end of a पद when followed by a यय् वर्ण is optionally converted to the परसवर्ण.

Kashika

Up

index: 8.4.59 sutra: वा पदान्तस्य


पदान्तस्य अनुस्वारस्य ययि परतः वा परसवर्णादेशो भवति। तङ्कथञ्चित्रपक्षण्डयमानन्नभःस्थम्पुरुषोऽवधीत्, तं कथं चित्रपक्षं डयमानं नभःस्थं पुरुषोऽवधीत्।

Siddhanta Kaumudi

Up

index: 8.4.59 sutra: वा पदान्तस्य


पदान्तस्यानुस्वारस्य ययि परे परसवर्णो वा स्यात् । त्वङ्करोषि । त्वंकरोषि । सय्ँयन्ता । संयन्ता । सव्ँवत्सरः । संवत्सरः । यल्ँलोकम् । यंलोकम् । अत्राऽनुस्वारस्य पक्षेऽनुनासिका यवलाः ॥

Laghu Siddhanta Kaumudi

Up

index: 8.4.59 sutra: वा पदान्तस्य


त्वङ्करोषि, त्वं करोषि॥

Neelesh Sanskrit Detailed

Up

index: 8.4.59 sutra: वा पदान्तस्य


यय् = वर्गीयव्यञ्जनानि + अन्तःस्थाः । आहत्य 29 वर्णाः

अनुस्वारस्य ययि परसवर्णः 8.4.58 इत्यनेन अनुस्वारस्य यय्-वर्णे परे नित्यम् परसवर्णे प्राप्ते; पदान्ते विद्यमानस्य अनुस्वारस्य विषये अयं परसवर्णः प्रकृतसूत्रेण विकल्प्यते । पदान्त-अनुस्वारस्य यय्-वर्णे परे विकल्पेनैव अनुनासिकादेशः भवति इति आशयः । क्रमेण उदाहरणानि एतानि —

1. कवर्गीयवर्णे परे पदान्त-अनुस्वारस्य विकल्पेन ङकारादेशः विधीयते

  1. सर्वं कृष्णम् → सर्वङ्कृष्णम्, सर्वं कृष्णम् ।

  2. अहं खलु → अहङ्खलु, अहं खलु ।

  3. किं गीतम् → किङ्गीतम्, किं गीतम् ।

  4. संघटना → सङ्घटना, संघटना । उपसर्गस्य पदसंज्ञा भवति, अतः उपसर्गस्य अन्ते विद्यमानः अनुस्वारः पदान्त-अनुस्वारः एव स्वीक्रियते ।

  5. त्वं ङकारः → त्वङ्ङकारः, त्वं ङकारः ।

2. चवर्गीयवर्णे परे पदान्त-अनुस्वारस्य विकल्पेन ञकारादेशः विधीयते

  1. इदं चित्रम् → इदञ्चित्रम्, इदं चित्रम् ।

  2. कं छात्रम् → कञ्छात्रम्, कं छात्रम् ।

  3. किं जितम् → किञ्जितम्, किं जितम् ।

  4. तं झटिति → तञ्झटिति, तं झटिति ।

  5. त्वं ञकारः → त्वञ्ञकारः, त्वं ञकारः ।

3. टवर्गीयवर्णे परे पदान्त-अनुस्वारस्य विकल्पेन णकारादेशः विधीयते

  1. इदं टङ्कणम् → इदण्टङ्कणम् इदं टङ्कणम् ।

  2. कं ठकारम् → कण्ठकारम्, कं ठकारम् ।

  3. किं डयते → किण्डयते, किं डयते ।

  4. तां ढक्काम् → ताण्ढक्काम्, तां ढक्काम्

  5. त्वं णकारः → त्वण्णकारः, त्वं णकारः ।

4. तवर्गीयवर्णे परे पदान्त-अनुस्वारस्य विकल्पेन नकारादेशः विधीयते

  1. इदं तत्र → इदन्तत्र, इदं तत्र ।

  2. त्वं थकारः → त्वन्थकारः, त्वं थकारः ।

  3. किं दत्तम् → किन्दत्तम्, किं दत्तम् ।

  4. तं धृतम् → तन्धृतम्, तं धृतम् ।

  5. अहं नमामि → अहन्नमामि, अहं नमामि ।

5. पवर्गीयवर्णे परे पदान्त-अनुस्वारस्य विकल्पेन मकारादेशः विधीयते

  1. फलं पतितम् → फलम्पतितम्, फलं पतितम् ।

  2. त्वं फुल्लः → त्वम्फुल्लः, त्वं फुल्लः ।

  3. एतं बन्धम् → एतम्बन्धम्, एतं बन्धम् ।

  4. अहं भीतः → अहम्भीतः, अहं भीतः ।

  5. किं मया → किम्मया, किं मया ।

6. यकारे/वकारे/लकारे परे पदान्त-अनुस्वारस्य विकल्पेन यथासङ्ख्यम् यँकारादेशः / वँकारादेशः / लँकारादेशः भवति‌

  1. त्वं यासि → त्वय्ँयासि, त्वं यासि । अनुस्वारस्य परसवर्णः अनुनासिकः यँकारः ।

  2. अहं वन्दे → अहव्ँवन्दे, अहं वन्दे । अनुस्वारस्य परसवर्णः अनुनासिकः वँकारः ।

  3. किं लब्धम् → किल्ँलब्धम् , किं लब्धम् । अनुस्वारस्य परसवर्णः अनुनासिकः लकारः ।

  4. रेफस्य अनुनासिकः सवर्णः न विद्यते, अतः पदान्त-अनुस्वारात् रेफे परे अनुस्वारस्य परसवर्णादेशः न भवति ।

Balamanorama

Up

index: 8.4.59 sutra: वा पदान्तस्य


वा पदान्तस्य - वा पदान्तस्य ।अनुस्वारस्य ययि परसवर्ण॑ इत्यनुवर्तते । तदाह — पदान्तस्येत्यादिना । त्वङ्करोषीति । त्वम्-करोषीति । स्थिते मोऽनुस्वारः । परसवर्णो ङकारः । तदभावपक्षे अनुस्वार एव श्रूयते । अत्रेति । सम्-यन्तेति स्थिते मोऽनुस्वारः । तस्य परनिमित्तभूतयकारसवर्णः अनुनासिक एव यकारो भवति, आन्तर्यात् । तथाच सय्यँन्तेति रूपम् । एवं सं-वत्सर इति स्थिते अनुस्वारस्य परसवर्णोनुनासिको वकारः । सव्वँत्सर इति रूपम् । यं-लोकमिति स्थिते, अनुस्वारस्य परसवर्णोऽनुनासिको लकारः । यल्लोंकमिति रूपम् । परसवर्णाभावपक्षे तु अनुस्वार एवेत्यर्थः ।

Padamanjari

Up

index: 8.4.59 sutra: वा पदान्तस्य


तङ्क्थमित्यादि । ककारादिषु परतो ङ्कारादयः क्रमेण भवन्ति ॥