अङ्गुल्यादिभ्यष्ठक्

5-3-108 अङ्गुल्यादिभ्यः ठक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः इवे

Sampurna sutra

Up

index: 5.3.108 sutra: अङ्गुल्यादिभ्यष्ठक्


अङ्गुल्यादिभ्यः इवे ठक्

Neelesh Sanskrit Brief

Up

index: 5.3.108 sutra: अङ्गुल्यादिभ्यष्ठक्


अङ्गुल्यादिगणस्य शब्देभ्यः 'इव' इति सन्दर्भे स्वार्थे 'ठक्' इति प्रत्ययः भवति ।

Kashika

Up

index: 5.3.108 sutra: अङ्गुल्यादिभ्यष्ठक्


अङ्गुल्यादिभ्यः इवार्थे ठक् प्रत्ययो भवति। अङ्गुलीव आङ्गुलिकः। भारुजिकः। अङ्गुलि। भरुज। बभ्रु। वल्गु। मण्डर। मण्डल। शष्कुल। कपि। उदश्वित्। गोणी। उरस्। शिखर। कुलिश। अङ्गुल्यादिः।

Siddhanta Kaumudi

Up

index: 5.3.108 sutra: अङ्गुल्यादिभ्यष्ठक्


अङ्गुलीव आङ्गुलिकः । भरुजेव भारुजिकः ॥

Neelesh Sanskrit Detailed

Up

index: 5.3.108 sutra: अङ्गुल्यादिभ्यष्ठक्


अङ्गुल्यादिगणस्य शब्देभ्यः 'इव' इति सन्दर्भे 'ठक्' इति प्रत्ययः भवति ।

अङ्गुल्यादिगणः अयम् - अङ्गुलि, भरुजा, बभ्रु, वल्गु, मण्डर, मण्डल, शष्कुल, कपि, उदश्वित्, गोणी, उरस्, शिखर, कुलिश ।

उदाहरणानि -

  1. अङ्गुलिः इव

= अङ्गुलि + ठक्

→ अङ्गुलि + इक [ठस्येकः 7.3.50 इति इक्]

→ आङ्गुलि + इक [किति च 7.2.118 इति आदिवृद्धिः]

→ आङ्गुल् + इक [यस्येति च 6.4.148 इति इकारलोपः]

→ आङ्गुलिक

  1. बभ्रुः इव

= बभ्रु + ठक्

→ बभ्रु + क [इसुसुक्तान्तात् कः 7.3.51 इति ककारादेशः]

→ बाभ्रु + क [किति च 7.2.118 इति आदिवृद्धिः]

→ बाभ्रुक ।

  1. उदश्वित् इव

= उदश्वित् + ठक्

→ उदश्वित् + क [इसुसुक्तान्तात् कः 7.3.51 इति ककारादेशः]

→ औदश्वित् + क [किति च 7.2.118 इति आदिवृद्धिः]

→ औदश्वित्क

विशेषः -

  1. स्त्रीत्वे विवक्षिते सर्वत्र टिड्ढाणञ्.. 4.1.15 इति ङीप्-प्रत्ययः विधीयते । यथा - आङ्गुलिकी, बाभ्रुकी - आदयः

स्मर्तव्यम् - इवे प्रतिकृतौ 5.2.96 इत्यनेन प्रतिकृतेः विषये निर्दिष्टम् कन्-प्रत्ययं बाधित्वा प्रतिकृतेः विषये तथा च अन्येषु अपि सर्वेषु विषयेषु अङ्गुल्यादिगणस्य शब्देभ्यः 'इव' इति सन्दर्भे ठक्-प्रत्ययः एव भवति ।

Balamanorama

Up

index: 5.3.108 sutra: अङ्गुल्यादिभ्यष्ठक्


अङ्गुल्यादिभ्यष्ठक् - अङ्गुल्यादिभ्यष्ठक् । इवे इत्येव । अङ्गुलीवेति । अङ्गुलिशब्दात् कृदिकारादक्तिनः॑ इति ङीष् । आङ्गुलिक इति । पूर्ववद्विशेष्यनिघ्नता । भारूजिक इति । पूर्ववद्विशेष्यनिघ्नता ।