6-3-91 आ सर्वनाम्नः उत्तरपदे दृग्ददृशवतुषु
index: 6.3.91 sutra: आ सर्वनाम्नः
सर्वनाम्नः आकारादेशो भवति दृग्दृशवतुषु। तादृक्। तादृशः। तावान्। यादृक्। यादृशः। यावान्। दृक्षे चेति वक्तव्यम्। तादृक्षः। यादृक्षः।
index: 6.3.91 sutra: आ सर्वनाम्नः
सर्वनाम्न आकारोऽन्तादेशः स्याद्दृग्दृशवतुषु । कुत्वस्याऽसिद्धत्वात् व्रश्च <{SK294}> इति षः । तस्य जश्त्वेन डः । तस्य कुत्वेन गः । तस्य चर्त्वेन पक्षे कः । तादृक् । तादृग् । तादृशौ । तादृशः । षत्वापवादत्वात्कुत्वेन खकार इति कैयटहरदत्तादिमते तु चर्त्वाभावपक्षे ख एव श्रूयेत नतु गः । जश्त्वं प्रति कुत्वस्यासिद्धत्वात् । दिगादिभ्यो यत् <{SK1429}> इति निर्देशान्नासिद्धत्वमिति वा बोध्यम् । व्रश्च <{SK294}> इति षत्वम् । जश्त्वचर्त्वे । विट् । विड् । विशौ । विशः । विशम् ॥
index: 6.3.91 sutra: आ सर्वनाम्नः
सर्वनाम्न आकारोऽन्तादेशः स्याद्दृग्दृशवतुषु। तादृक्, तादृग्। तादृशौ। तादृशः। तादृग्भ्याम्॥ व्रश्चेति षः। जश्त्वचर्त्वे। विट्, विड्। विशौ। विशः। विड्भ्याम्॥
index: 6.3.91 sutra: आ सर्वनाम्नः
आ सर्वनाम्नः - आ सर्वनाम्नः । 'आ' इत्यविभक्तिकनिर्देशः । 'दृग्दृशवतुषु' इति सूत्रमनुवर्तत । तदाह — सर्वनाम्न इति । अन्तादेश इति । अलोऽन्त्यपरिभाषालभ्यमिदम् । दकारस्य आत्वे सवर्णदीर्घः । तादृश् इति रूपम् । ततः सुबुत्पत्तिः । कुत्वस्येति । तादृश् स् इति स्थिते हल्ङ्यादिलोपे,क्विन्प्रत्ययस्य कु॑किति कुत्वस्याऽसिद्धत्वात् ।व्रश्चे॑ति ष इत्यर्थः । तस्येति ।व्रश्चे॑ति संपन्नस्य षकारस्येत्यर्थः । तस्य कुत्वेनेति । डकारस्यक्विन्प्रत्ययस्य कु॑रिति कुत्वेन गकार इत्यर्थः । तस्य चर्त्वेनेति । गकारस्य 'वावसाने' इति चर्त्वविकल्प इत्यर्थः । तादृगिति । स इव दृश्यत इति न विग्रहः,कर्तरि कृत्इति कर्तर्येव क्विन्विधानात् । किंतु कर्मकर्तरि क्विन् । स इवायं पश्यति । ज्ञानविषयो भतीत्यर्थः ।दृशेरत्र ज्ञानविषयत्वापत्तिमात्रवृत्तित्वादज्ञानार्थता॑ इति 'त्यदादिषु दृशेः' इति सूत्रे भाष्ये स्पष्टम् । रूढशब्द एवायमित्यन्ये । अथात्र कैयटादिमतं दूषयति — षत्वापवादत्वादिति । यद्यपि दधृगञ्चुयुजिक्रुञ्चुषु अप्राप्ते ।ञपि व्रश्चादिषत्वेक्वन्प्रत्ययस्य कुः॑ इति कुत्वमारभ्यते । तथापि क्विपैव सिद्धेस्पृशोऽनुदके क्विन्,त्यदादिषु दृशोऽनालोचने कञ् चे॑ति क्विन्विधानंक्विन्प्रत्ययस्य कु॑रिति कुत्वार्थं क्रियमाणं घृतस्पृक्, तादृगित्यादिषु अप्रवृत्तौ निरवकाशमेव स्यात् । अतस्तद्विषये कुत्वस्य फलतः षत्वापवादत्वमिति भावः । क्विन्विधानंक्विन्प्रत्ययस्य कुः॑ इति कुत्वार्थमेवेति 'स्पृशोऽनुदके' इति सूत्रे भाष्ये स्पष्टम् । अनवकाशत्वादेव च षकारविषये कुत्वस्य नाऽसिद्धत्वमपि । अन्यथास्पृशोऽनुदके क्वि॑नित्यादिना स्पृशादेः क्विन्विधिवैयथ्र्यात् । उक्तं चपूर्वत्रासिद्ध॑मित्यत्र भाष्ये — ॒अपवादो वचनप्रमाण्या॑दिति । खकार इतीति । अघोषमहाप्राणसाम्यादिति भावः । ख एवेति । #आतदृक्, तादृगिति रूपद्वयमिष्टम् । शकारस्य कुत्वेन खकारे सति तस्य 'वावसाने' इति चर्त्वपक्षे तादृगिति रूपसिद्धावपि चर्त्वाऽभावपक्षे तादृखित्येव स्यात्, ताद-गिता गकारो न श्रूयेतेत्यर्थः । नन्वस्तु शकारस्य खकारस्तथापि तस्य चर्त्वाभावपक्षे जश्त्वेन गकारो निर्बाध इत्यात आह — जश्त्वं प्रतीति । जश्त्वेन गकारे कर्तव्ये शकारस्थानकस्य कुत्वसम्पन्नखकारस्याऽसिद्धतया झलोऽभावेन जश्त्वाऽसंभवादित्यर्थः । अथ कैयटादिमते उक्तदोषं निरस्यति-दिगादिभ्यो यदितीति । 'विश प्रवेशने' क्विप्, विशिति रूपम् । तस्य विशेषमाह — व्रश्चेति षत्वमिति । विश् सिति स्थिते हङ्यादिलोपेव्रश्चे॑ति शकारस्य षकार इत्यर्थः । जश्त्वचर्त्वे इति । षस्य जश्त्वेन डः । 'वाऽवसाने' इति तस्य चर्त्वेन पक्षे ट इत्यर्थः । विड्भ्याम् । विट्त्सु विट्सु । 'णश अदर्शने' क्विप् । नश् इति रूपम् । ततः सुबुत्पत्तिः । सोर्हल्ङ्यादिलोपे व्रश्चादिना नित्यं षत्वे प्राप्ते- ।
index: 6.3.91 sutra: आ सर्वनाम्नः
अकारोच्चारणमतो गुणो पररुपत्वं मा भूत् । अकारविधानं त्वन्तस्य निवृत्यर्थं स्यात्, लोपविधौ तु गौरवं भवति ॥