6-1-71 ह्रस्वस्य पिति कृति तुक्
index: 6.1.71 sutra: ह्रस्वस्य पिति कृति तुक्
ह्रस्वस्य पिति कृति तुक्
index: 6.1.71 sutra: ह्रस्वस्य पिति कृति तुक्
ह्रस्वस्वरस्य कृत्-संज्ञके पित्-प्रत्यये परे तुगागमः भवति ।
index: 6.1.71 sutra: ह्रस्वस्य पिति कृति तुक्
A ह्रस्व letter that is followed by a कृत्-प्रत्यय that is पित् gets a तुगागम.
index: 6.1.71 sutra: ह्रस्वस्य पिति कृति तुक्
पिति कृति परतो ह्रस्वान्तस्य धातोः तुगागमो भवति। अग्निचित्। सोमसुत्। प्रकृत्य। प्रहृत्य। उपस्तुत्य। ह्रस्वस्य इति किम्? आलूय। ग्रामणीः। पितीति किम्? कृतम्। हृतम्। कृतीति किम्? पटुतरः। पटुतमः। ग्रामणि ब्राह्मणकुलम् इत्यत्र ह्रस्वस्य बहिरङ्गस्य असिद्धत्वात् तुग् न भवति।
index: 6.1.71 sutra: ह्रस्वस्य पिति कृति तुक्
इत्यः । स्तुत्यः । शास इदङ्हलोः <{SK2486}> । शिष्यः । वृ इति वृञो ग्रहणं न वृङः । वृत्यः । वृङस्तु वार्या ऋत्विजः । आदृत्यः । जुष्यः । पुनः क्यबुक्तिः परस्यापि ण्यतो बाधनार्था । अवश्यस्तुत्यः ।<!शंसिदुहिगुहिभ्यो वेति काशिका !> (वार्तिकम्) ॥ शस्यम् । शंस्यम् । दुह्यम् । दोह्यम् । गुह्यम् । गोह्यम् । प्रशस्यस्य श्रः <{SK2009}> ईडवन्दवृशंसदुहां ण्यतः <{SK3702}>इति सूत्रद्वयबलाच्छंसेः सिद्धम् । इतरयोस्तु मूलं मृग्यम् । आङ्पूर्वादञ्जेः संज्ञायामुपसंख्यानम् ॥ अञ्जू व्यक्तिम्रक्षणादिषु । बाहुलकात्करणे क्यप् । अनिदिताम् - <{SK415}> इति नलोपः । आज्यम् ॥
index: 6.1.71 sutra: ह्रस्वस्य पिति कृति तुक्
इत्यः। स्तुत्यः। शासु अनुशिष्टौ॥
index: 6.1.71 sutra: ह्रस्वस्य पिति कृति तुक्
यस्मिन् कृत्-प्रत्यये पकारः इत्संज्ञकः अस्ति, सः कृत्-प्रत्ययः ह्रस्वस्वरात् अनन्तरम् विद्यते चेत् प्रकृतसूत्रेण ह्रस्वस्वरस्य
आहत्य षण्णाम् कृत्-प्रत्ययानाम् विषये प्रकृतसूत्रस्य प्रयोगः सम्भवति । उदाहरणानि क्रमेण एतादृशानि —
शत्रुं जयति
→ जि (अभिभवे, <{1.1096}>)
शत्रुम् + जि + क्विप् [सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप् 3.2.61 इति क्विप्]
→ शत्रुम् + जि + ० [पकारककारयोः इत्संज्ञा, लोपः । वकारोत्तरः अकारः उच्चारणार्थः, सोऽपि लुप्यते । अपृक्तवकारस्य वेरपृक्तस्य 6.1.67 इति लोपः भवति ।]
→ शत्रुजि [उपपदमतिङ् 2.2.19 इति उपपदसमासः । सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्ययस्य लुक् ।]
→ शत्रुजि तुक् [प्रत्ययलोपे कृते अपि प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन प्रत्ययनिमित्तकं कार्यम् अवश्यं भवति, अतः ह्रस्वस्य पिति कृति तुक् 6.1.71 इति ह्रस्वस्वरस्य तुगागमः विधीयते । अत्र <ऽ वर्णाश्रये नास्ति प्रत्ययलक्षणम् ऽ> इति परिभाषा नैव प्रवर्तते, यतः अत्र क्विप्-प्रत्ययस्य वर्णम् आश्रित्य किमपि कार्यं न क्रियते, केवलम् तस्य पित्त्वम् कृत्त्वं च आश्रित्य तुगागमः कृतः अस्ति ।]
→ शत्रुजित् [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]
उपपदसमासे गतिसमासे वा क्त्वा-प्रत्ययस्य ल्यप्-आदेशे कृते ह्रस्वस्वरस्य प्रकृतसूत्रेण तुगागम भवति । यथा -
डुकृञ् (करणे, तनादिः, <{8.10}>)
→ उप + कृ + क्त्वा [समानकर्तृकयोः पूर्वकाले 3.4.21 इति क्त्वाप्रत्ययः]
→ उप + कृ + ल्यप् [कुगतिप्रादयः 2.2.18 इति गतिसमासः । समासेऽनञ्पूर्वे क्त्वो ल्यप् 7.1.37 इति क्त्वा-प्रत्ययस्य ल्यप्-आदेशः]
→ उप + कृ + य [इत्संज्ञालोपः]
→ उप + कृ तुक् + य [ह्रस्वस्य पिति कृति तुक् 6.1.71 इति ह्रस्वस्वरस्य तुगागमः]
→ उप + कृ त् + य [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]
→ उपकृत्य
यद्यपि धातोः अन्ते आदौ ह्रस्वस्वरः नास्ति, तथापि प्रक्रियायाम् धातोः अन्ते विद्यमानस्य वर्णस्य लोपः भवति चेत् ह्रस्वस्वरात् अनन्तरम् अव्यवहितरूपेण पित्-कृत्-प्रत्ययः भवितुम् अर्हति । अस्यां स्थितौ अपि प्रकृतसूत्रेण अस्य ह्रस्वस्वरस्य तुगागमः भवति । यथा —
गमॢँ (गतौ, भ्वादिः, <{1.1137}>)
→ आ + गम् + क्त्वा [समानकर्तृकयोः पूर्वकाले 3.4.21 इति क्त्वाप्रत्ययः]
→ आ + गम् + ल्यप् [कुगतिप्रादयः 2.2.18 इति गतिसमासः । समासेऽनञ्पूर्वे क्त्वो ल्यप् 7.1.37 इति क्त्वा-प्रत्ययस्य ल्यप्-आदेशः]
→ आ + गम् + य [इत्संज्ञालोपः]
→ आ + ग + य [मकारस्य वा ल्यपि 6.4.38 इति विकल्पेन लोपः]
→ आ + ग तुक् + य [गकारोत्तस्य अकारस्य पित्-कृत्-प्रत्यये परे ह्रस्वस्य पिति कृति तुक् 6.1.71 इति तुगागमः]
→ आ + ग त् + य [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]
→ आगत्य
पक्षे मकारलोपं विना
एतिस्तुशास्वृदृजुषः क्यप् 3.1.109 इति सूत्रेण
इण् (गतौ, अदादिः, <{2.40}>)
→ इ + क्यप् [एतिस्तुशास्वृदृजुषः क्यप् 3.1.109
→ इ + य [ककारपकारयोः इत्संज्ञा, लोपः]
→ इ तुुक् + य [ह्रस्वस्य पिति कृति तुक् 6.1.71 इति ह्रस्वस्वरस्य तुगागमः]
→ इ त् + य [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]
→ इत्य
राजानं कृतवान्
→ डुकृञ् (करणे, तनादिः, <{8.10}>)
→ राजानम् + कृ + क्वनिप् [राजनि युधिकृञः 3.2.95 इति क्वनिप्-प्रत्ययः]
→ राजानम् + कृ + वन् [_ककारपकारयोः इत्संज्ञा, लोपः । नकारोत्तरः इकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]
→ राजन् + कृ + वन् [उपपदमतिङ् 2.2.19 इति उपपदसमासः । सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्ययस्य लुक्]
→ राजन् + कृ तुक् + वन् [ह्रस्वस्य पिति कृति तुक् 6.1.71 इति ह्रस्वस्वरस्य तुगागमः]
→ राजन् + कृ त् + वन् [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]
→ राज + कृ + त् + वन् [नलोपः प्रातिपदिकान्तस्य 8.2.7 इति नकारलोपः]
→ राजकृत्वन्
षुञ् (अभिषवे, स्वादिः, <{5.1}>)
→ सु + ङ्वनिप् [सुयजोर्ङ्वनिप् 3.2.103 इति ङ्वनिप्-प्रत्ययः]
→ सु + वन् [ङकारपकारयोः इत्संज्ञा, लोपः । नकारोत्तरः इकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]
→ सु तुक् + वन् [ह्रस्वस्य पिति कृति तुक् 6.1.71 इति ह्रस्वस्वरस्य तुगागमः]
→ सु त् + वन् [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]
→ सुत्वन्
इण्नश्जिसर्त्तिभ्यः क्वरप् 3.2.163 इति सूत्रेण
इण् (गतौ, अदादिः, <{2.40}>)
→ इ + क्वरप् [इण्नश्जिसर्त्तिभ्यः क्वरप् 3.2.163 ]
→ इ + वर [ककारपकारयोः इत्संज्ञा, लोपः ]
→ इ तुक् + वर [ह्रस्वस्य पिति कृति तुक् 6.1.71 इति ह्रस्वस्वरस्य तुगागमः]
→ इ त् + वर [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]
→ इत्वर
अननैव प्रकारेण
अष्टाध्याय्याम् आहत्य नव कृत्संज्ञकाः पित्-प्रत्ययाः सन्ति । एतेषु षण्णाम् प्रत्ययानां तु उदाहरणानि उपरि निर्दिष्टानि एव सन्ति । अन्येषाम् त्रयाणाम् प्रत्ययानाम् विषये प्रकृतसूत्रम् नैव प्रवर्तते —
1. ह्रस्वस्य इति किमर्थम् ? — दीर्घस्वरस्य तुगागमः न भवति । यथा —
2. पिति इति किमर्थम् ? — अपित्-कृत्-प्रत्यये परे ह्रस्वस्वरस्य तुगागमः न भवति । यथा,
3. कृति इति किमर्थम् ? — कृद्भिन्नानां सूत्राणां विषये प्रकृतसूत्रं न प्रवर्तते । यथा,
एकः पूर्वपरयोः 6.1.84 अस्मिन् अधिकारे निर्दिष्टानि कार्याणि षत्वतुकोरसिद्धः 6.1.86 अनेन सूत्रेण तुगागमार्थम् असिद्धानि भवन्ति । इत्युक्ते, तुगागमे कर्तव्ये एकः पूर्वपरयोः 6.1.84 इत्यत्र विद्यमानैः सूत्रैः कृतः एकादेशः नैव दृश्यते । अतएव,
इणँ (गतौ, अदादिः, <{2.40}>)
→ अधि + इ + क्त्वा [समानकर्तृकयोः पूर्वकाले 3.4.21 इति क्त्वा-प्रत्ययः]
→ अधी + क्त्वा [अत्र समासे कृते एव क्त्वा-प्रत्ययस्य ल्यप्-आदेशः भवितुम् अर्हति । समासार्थम् तु आदौ सन्धिकार्यम् करणीयम्, अतः ल्यबादेशात् पूर्वम् अकः सवर्णे दीर्घः 6.1.101 इति सवर्णदीर्घः विधीयते]
→ अधी + ल्यप् [कुगतिप्रादयः 2.2.18 इति उपपदसमासः । समासे कृते समासेऽनञ्पूर्वे क्त्वो ल्यप् 7.1.37 इति ल्यबादेशः]
→ अधी तुक् + य [यद्यपि अत्र दीर्घस्वरात् अनन्तरम् पित्-कृत्-प्रत्ययः विद्यते, तथापि अयं दीर्घस्वरः एकः पूर्वपरयोः 6.1.84 इत्यस्मिन् अधिकारे विद्यमानेन अकः सवर्णे दीर्घः 6.1.101 इति सूत्रेण सिद्ध्यति । षत्वतुकोरसिद्धः 6.1.86 इति सूत्रसामर्थ्यात् अयम् एकादेशः (दीर्घस्वरः) तुगागमार्थम् असिद्धः अस्ति । अतएव अत्र ह्रस्वस्य पिति कृति तुक् 6.1.71 इति सूत्रेण
→ अधी त् + य [ककारस्य इत्संज्ञा, लोपः । तकारोत्तरः उकारः उच्चारणार्थः, तस्य अपि लोपः भवति ।]
→ अधीत्य
<ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ> अनया परिभाषया बहिरङ्गकारस्य अन्तरङ्गकार्यं प्रति असिद्धत्वम् उच्यते । एतादृशम् असिद्धत्वम् प्रकृतसूत्रस्य विषये अपि प्रवर्तते । इत्युक्ते, यदि कुत्रचित् मूलरूपेण दीर्घस्वरात् अनन्तरम् पित्-कृत्-प्रत्ययः विहितः अस्ति, तर्हि तस्य दीर्घस्वरस्य बहिरङ्गकार्येण ह्रस्वादेशे कृते तस्य असिद्धत्वात् प्रकृतसूत्रेण तुगागमः नैव प्रवर्तते । यथा,
ग्रामं नयति तत् कुलम्
→ ग्रामम् + नी + क्विप् + कुलम् [सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप् 3.2.61 इति क्विप्-प्रत्ययः । अग्रे विशेष्यरूपेण
→ ग्रामम् + नी + ० + कुलम् [ककारपकारयोः इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, सोऽपि लुप्यते । वेरपृक्तस्य 6.1.67 इति अपृक्तवकारस्य लोपः]
→ ग्राम + नी + कुलम् [उपपदमतिङ् 2.2.19 इति उपपदसमासः । सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्ययस्य लुक् ]
→ ग्रामणी कुलम् [<!अग्रग्रामाभ्यां नयतेर्णो वाच्यः!> इति वार्त्तिकेन णत्वम्]
→ ग्रामणि कुलम् [ह्रस्वो नपुंसके प्रातिपदिकस्य 1.2.47 इति ह्रस्वादेशः । अयम् तुगागमस्य अपेक्षया बहिरङ्गः अस्ति यतः अयम् अग्रे विद्यमानम्
index: 6.1.71 sutra: ह्रस्वस्य पिति कृति तुक्
ह्रस्वस्य पिति कृति तुक् - ह्रस्वस्य । स्पष्टमिति न व्याख्याताम् । इत्य इति । इणः क्यपि तुक् । उपेयमित्यत्र तुईङो दैवादिकाद्यत् । वृञो ग्रहणमिति । वार्तिकमिदम् । न वृङ इति । 'वृङ् संभक्तौ' इति ङितः क्रैयादिकस्य न ग्रहणमित्यर्थः । वार्या ऋत्विज इति । अवश्यं भजनीया इत्यर्थः । अत्र 'वृङ् संभक्तौ' इत्यस्माण्ण्यदित्यर्थः ।अवद्यपण्यवर्या॑दिति निपातनसिद्धो यत्तु न , अत्र निरोध्स्य नियमस्य विवक्षितत्वात् । ननुवदः सुपी॑त्यतोऽनुवृत्त्यैव सिद्धे क्यब्ग्रहणमिह व्यर्थम् । नच चकारानुकृष्टयतोऽप्यनुवृत्तिनिवृत्तये क्यब्ग्रहणमिति वाच्यं, चकारस्य अस्वरितत्वेन 'भुवो भावे' इत्याद्युत्तरसूत्रेष्वनुवृत्त्यभावादित्यत आह — परस्यापीति । 'ओरावश्यके' इति विहितस्येत्यर्थः । वेति काशिकेति । वा क्यप् । तदभावे हलन्तत्वाण्ण्यत् । भाष्ये त्वेतन्न दृश्यते इति भावः । शस्यं शंस्यमिति । क्यप्पक्षेअनिदिता॑मिति नलोपः । दुह्रमिति । क्यप्पक्षे कित्त्वान्न गुणः । अत्रशंसिदुहिगुहिभ्यो वे॑त्यस्य भाष्येऽदर्शनेऽपि शंसेण्र्यत्क्यपौ प्रामाणिकावित्याह — प्रशस्यस्येति । 'प्रशस्यस्य श्रः' इति निर्देशबलादच्छंसेः क्यप्सिद्धः ।ईडवन्दवृशंसदुहा ण्यतः॑ इत्याद्युदात्तत्वविधौ शंसेण्र्यदन्तत्वानुवादबलाण्ण्यत्सिद्धः । ततश्च शस्यं शंस्यमिति रूपद्वयं सिद्धम् । इतरयोस्तु दुहिगुह्योः क्यब्विकल्पे मूलं नास्तीत्यर्थः । उपसङ्ख्यानमिति । 'क्यप' इति शेषः । आज्यमितिन चाङ्पूर्वकत्वे पदपाठे अवग्रहः स्यादिति वाच्यम्, इष्टापत्तेः । पदकाराणामवग्रहाऽभावस्त्वप्रामाणिक एव, पदपाठस्याऽऽधुनिकत्वादिति भाष्ये स्पष्टम् । एवं चअस्मद्रियगित्यस्मद्रिय॑गित्यवग्रहोऽप्रामाणिक एव । अस्मद्रि - अक् इत्येवाऽवग्रहो युक्तः, अस्मच्छब्दस्य टेरद्रआदेशविधानादित्याद्यूह्रम् ।
index: 6.1.71 sutra: ह्रस्वस्य पिति कृति तुक्
कृता धातुराक्षिप्यते, स च ह्रस्वेन विशेष्यते, तेन तदन्तविधिर्भवतीत्याह -ह्रस्वान्तस्य धातोरिति। अग्निचित्, सोमसुदिति। ठग्नौ चेःऽ,'सोमे सुञः' इतिक क्विप्। ग्रामणिकुलमिति व्यस्तं चेन्नपुंसकह्रस्वत्वम्, षष्ठीसमासे तु ठिको ह्रस्वोऽङ्यो गालवस्यऽ,'सोमे सुञः' इति क्विप्। यदि पुनरयं तुट् परादिः क्रियते? चनैवं शक्यम्; इहाग्निचित्सोमसुत्,'वेरपृक्तस्य' इति वलोपो न प्राप्नोति। इह च परितनोतीति क्विप्,'क्वौ च गमादीनाम्' इत्यनुनासिकलोपः,'नहिवृत्ति' इत्यादिना दीर्घः -परीतत्, तुट आर्द्धधातुकभक्तत्वादिट्प्रसङ्गः। इह चावच्छयाद्'वा' न्यस्य संयोगादेःऽ इत्येत्वं प्रसज्येत। अथाभक्तः स्याद्, मधुच्छादयतीति'तिङ्ङतिङः' इति निघातो न प्राप्नोति; तकारेण व्यवधानात्। न च तकार एवातिङ्; अपदत्वात्। तस्मात्पूर्वान्त एव कर्तव्यः। यद्येवम्, नपुंसकह्रस्वत्वमुपसर्जनह्रस्वत्वं द्विगुस्वरश्च न सिद्ध्यति। नपुंसकह्रस्वत्वम् -आराशष्कुलिच्छत्रम्, धानाशष्कुलिच्छत्रम्। उपसर्जनह्रस्वत्वम् -निष्कौशाम्बिच्छत्रम्; द्विगुस्वरः -पञ्चारत्निच्छत्रम्, तुकि कृतेऽनन्त्यत्वादेते विधयो न प्राप्नुवन्ति ? न वा बहिरङ्गलक्षणत्वात्। बहिरङ्गस्तुक् -च्छकारसन्निपातापेक्षत्वात्, अन्तरङ्गा एते विधयः प्रागेव तत्सन्निधा नाद्भविष्यन्ति ॥