4-2-57 तत् अस्यां प्रहरणम् इति क्रीडायां णः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्
index: 4.2.57 sutra: तदस्यां प्रहरणमिति क्रीडायाम् णः
'तत् अस्याम् क्रीडायाम् प्रहरणम्' इति समर्थानां प्रथमात् परः तद्धितः प्रत्ययः णः वा
index: 4.2.57 sutra: तदस्यां प्रहरणमिति क्रीडायाम् णः
प्रथमासमर्थात् प्रहरणवाचिनः शब्दात् क्रीडां द्योतयितुम् ण-प्रत्ययः भवति ।
index: 4.2.57 sutra: तदस्यां प्रहरणमिति क्रीडायाम् णः
To indicate a sport using an entity used for hitting in that sport, an appropriate तद्धितप्रत्यय gets attached to the प्रथमासमर्थ word indicating the name of the entity used for hitting.
index: 4.2.57 sutra: तदस्यां प्रहरणमिति क्रीडायाम् णः
ततिति प्रथमासमर्थादस्याम् इति सप्तम्यर्थे णः प्रत्ययो भवति, यत् ततिति निर्दिष्टं प्रहरणं चेत् भवति। यदस्याम् इति निर्दिष्टं क्रीडा तद् चेत् सा भवति। इतिकरणस् ततश्चेद् विवक्षा। दण्डः प्रहरणमस्यां क्रीडायां दाण्डा। मौष्टा। प्रहरणम् इति किम्? माला भूषणमस्यां क्रीडायाम्। क्रीडायाम् इति किम्? खङ्गः प्रहरणमस्यां सेनायाम्।
index: 4.2.57 sutra: तदस्यां प्रहरणमिति क्रीडायाम् णः
दण्डः प्रहसणमस्यां क्रीडायां दाण्डा । मौष्टा ॥
index: 4.2.57 sutra: तदस्यां प्रहरणमिति क्रीडायाम् णः
यदि कस्याश्चन क्रीडायाः वर्णनम् तस्याम् क्रीडायाम् प्रयुज्यमाणेन प्रहारस्य साधनेन करणीयमस्ति, तर्हि तस्मात् प्रथमासमर्थात् प्रहारसाधनवाचिनः शब्दात् 'ण' प्रत्ययः भवति । यथा -
दण्डः प्रहरणमस्यां क्रीडायाम् सा = दाण्डा क्रीडा ।
मुष्टिः प्रहरणमस्यां क्रीडायाम् सा = मौष्टा क्रीडा ।
अत्र तद्धितान्तशब्दः 'क्रीडा' इत्यस्य विशेषणरूपेण आगच्छति, अतः तस्य टाप्-प्रत्ययान्तम् स्त्रीलिङ्गरूपम् प्रयुज्यते । यथा - दण्ड + ण + टाप् → दाण्डा । मुष्टि + ण + टाप् → मौष्टा ।
ज्ञातव्यम् -
अस्मिन् सूत्रे निर्दिष्टे अर्थे 'ण' इति प्रत्ययः उक्तः अस्ति । अतः अस्मिन् अर्थे औत्सर्गिकरूपेण अण्-प्रत्ययविधानम् न भवति, ण-प्रत्ययविधानम् एव भवति । वस्तुतः अण् ( = अ + ण्) तथा ण (= ण् + अ) द्वयोः प्रक्रिया समाना एव, परन्तु अण्-प्रत्ययान्तशब्दानां विषये स्त्रीत्वे विवक्षिते टिड्ढाण्... 4.1.5 इत्यनेन ङीप्-प्रत्ययः भवति । अत्र वस्तुतः 'टाप्' प्रत्ययः कर्तव्यः । अतः आचार्यः अत्र 'ण' प्रत्ययविधानम् करोति । ण-प्रत्यये अपि तौ एव वर्णौ स्तः यौ अण्-प्रत्यये स्तः, अतः ण-प्रत्ययस्य अङ्गकार्यमन्तिमरूपम् च अण्-प्रत्ययवत् एव भवति । (दण्ड + अण् → दाण्ड, दण्ड + ण → दाण्ड ।) परन्तु ण-प्रत्ययस्य टिड्ढाण्... 4.1.5 अस्मिन् सूत्रे निर्देशाभावात् स्त्रीत्वे विवक्षिते अजाद्यतष्टाप् 4.1.4 इत्यनेन टाप्-प्रत्ययः एव भवति, येन आवश्यकम् रूपम् सिद्ध्यति ।
अस्मिन् सूत्रे 'प्रहरणम्' तथा 'क्रीडा' द्वयोः निर्देशः कृतः अस्ति । अतः यत्र 'केवलं प्रहरणम्' उत 'केवलं क्रीडा' वर्तते, तत्र अस्य सूत्रस्य प्रयोगः न भवति । यथा -
अ) 'दण्डः प्रहरणमस्यां सेनायाम्' इत्यत्र क्रीडायाः अभावात् वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।
आ) 'माला भूषणमस्यां क्रीडायाम्' इत्यत्र प्रहरणस्य अभावात् वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।
index: 4.2.57 sutra: तदस्यां प्रहरणमिति क्रीडायाम् णः
तदस्यां प्रहरणमिति क्रीडायाम् णः - तदस्यां ।तत् अस्यां क्रीडायां प्रहरण॑मित्यर्थ प्रथमान्तात् प्रहरणवाचनकाण्णप्रत्ययः स्यादित्यर्थः । प्रह्यियते अनेनेति प्रहरणम् — आयुधम् । दाण्डेति । अणि तु ङीप् स्यादिति भावः । मौष्टेति । मुष्टिः प्रहरणमस्यां क्रीडायामिति विग्रहः ।