4-2-96 कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् ढकञ्
index: 4.2.96 sutra: कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु
कुलकुक्षिग्रीवाशब्देभ्यो यथासङ्ख्यं श्वनसि अलङ्कार इत्येतेषु जतादिष्वर्थेषु ढकञ् प्रत्ययो भवति। कौलेयको भवति श्वा चेत्। कौलोऽन्यः। कौक्षेयको भवति असिश्चेत्। कौक्षोऽन्यः। ग्रैवेयको भवति अलङ्कारश्चेत्। ग्रैवोऽन्यः।
index: 4.2.96 sutra: कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु
कौलेयकः श्वा । कौलोऽन्यः । कौक्षेयकोऽसिः । कौक्षोऽन्यः । ग्रैवेयकोऽलङ्कारः । ग्रैवोऽन्यः ॥
index: 4.2.96 sutra: कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु
कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु - कुलकुक्षि । कुलाच्छुनि, कुक्षेः असौ , ग्रीवाया अलंकारे ढकञित्यर्थः । कौलेयकः । ओति । कुले जातादिरिति विग्रहः । कौक्षेयकोऽसिरिति । कुक्षौ=कोशे भवः खङ्ग इत्यर्थः । ग्रैवेयक इति । ग्रीवासु भव इति विग्रहः ।