7-3-50 ठस्य इकः
index: 7.3.50 sutra: ठस्येकः
अङ्गात् ठस्य इकः
index: 7.3.50 sutra: ठस्येकः
अङ्गात् परस्य प्रत्ययस्य आदौ विद्यमानस्य ठकारस्य 'इक्' आदेशः भवति ।
index: 7.3.50 sutra: ठस्येकः
A ठकार present at the beginning of a प्रत्यय is converted to 'इक्'.
index: 7.3.50 sutra: ठस्येकः
अङ्गस्य निमित्तं यः ठः, कश्च अङ्गस्य निमित्तम्, प्रत्ययः, तस्य प्रत्ययठस्य इकः इत्ययमादेशो भवति। प्राग् वहतेष् ठक् 4.4.1 आक्षिकः। शालाकिकः। लवणाट् ठञ् 4.4.52 लावणिकः। ठगादिषु यदि वर्णमात्रं प्रत्ययः, उच्चारणार्थोऽकारः, तदा इह अपि अकार उच्चारणार्थः, वर्नमात्रं तु स्थानित्वेन उपादीयते। सङ्घातग्रहणे तु प्रत्ययेऽत्र अपि सङ्घातग्रहणम् एव। तत्र कणेष्ठः कण्ठः इत्येवमादीनामुणादीनामुणादयो बहुलम् 3.3.1इति न भवति। मथितं पण्यमस्य माथितिकः इत्यत्र तु यस्य इति च 6.4.148 इति लोपे कृते इसुसुक्तान्तात् कः 7.3.51 इति स्थानिवद्भावादिकस्य कादेशः प्राप्नोति, सन्निपातलक्षणो विधिरनिमित्तं तद्विघातस्य इति न भवति। यस्येति चेति लोपस्य स्थानिवद्भावाद्वा। पूर्वस्मादपि हि विधौ स्थानिवद्भावः।
index: 7.3.50 sutra: ठस्येकः
अङ्गात्परस्य ठस्येकादेशः स्यात् । रैवतिकः ॥
index: 7.3.50 sutra: ठस्येकः
अङ्गात्परस्य ठस्येकादेशः स्यात्। रैवतिकः॥
index: 7.3.50 sutra: ठस्येकः
प्रत्ययस्य आदौ विद्यमानः यः ठकारः, तस्य अनेन सूत्रेण 'इक्' इति आदेशः भवति ।
ज्ञातव्यम् -
यद्यपि इदं सूत्रमङ्गाधिकारे अस्ति, तथाप्यत्र 'अङ्गस्य' अयम् शब्दः 'अङ्गात्' इति विपरिणम्यते । अतः अङ्गात् परस्य (प्रत्ययस्य) यः प्रत्ययः तस्मिन् विद्यमानस्य ठकारस्य अनेन सूत्रेण 'इक्' आदेशः भवति ।
आदेः परस्य 1.1.54 अनेन सूत्रेण प्रत्ययस्य आदौ स्थितस्यैव ठकारस्य अनेन सूत्रेण आदेशः भवति । अतः 'अठच्', 'इष्ठन्' - एतादृशेषु प्रत्ययेषु विद्यमानस्य ठकारस्य अनेन सूत्रेण इक्-आदेशः न विधीयते ।
उदाहरणद्वयम् एतत् -
रेवती + ठक्
→ रेवती + ठ [ककारस्य हलन्त्यम् 1.3.3 इत्यनेन इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः]
→ रेवती + इक [ठस्येकः 7.3.50 इति ठ्-इत्यस्य इक्-आदेशः]
→ रैवती + इक [किति च 7.2.118 इति आदिवृद्धिः]
→ रैवत् + इक [यस्येति च 6.4.148 इति ईकारलोपः]
→ रैवतिक
लवण + ठञ्
→ लवण + ठ [ञकारस्य हलन्त्यम् 1.3.3 इत्यनेन इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः]
→ लवण + इक [ठस्येकः 7.3.50 इति ठ्-इत्यस्य इक्-आदेशः]
→ लावण + इक [तद्धितेष्वचामादेः 6.4.147 इति आदिवृद्धिः]
→ लावण् + इक [यस्येति च 6.4.148 इति ईकारलोपः]
→ लावणिक
ज्ञातव्यम् -
प्रत्ययस्य आदौ स्थितस्य ठकारस्य चुटू 1.3.7 इत्यनेन इत्संज्ञा न भवति - प्रयोजनस्य अभावात् ।
इसुसुक्तान्तात् कः 7.3.51 एतत् सूत्रम् वर्तमानसूत्रस्य अपवादरूपेण आगच्छति ।
index: 7.3.50 sutra: ठस्येकः
ठस्येकः - ठस्येकः । अङ्गस्येत्यधिकृतं पञ्चम्या विपरिणम्यते । तदाह — अङ्गात्परस्य ठस्येति । ठकारस्येत्यर्थः । रैवतिक इति । रेवत्या अपत्यमिति विग्रहः । ठकि ककार इत्, अकार उच्चारणार्थः । ठकारस्य इकोऽदन्त आदेशः । अङ्गात्किम् । कर्मण इत्यत्र ठकारस्य न भवति । अत्र भाष्ये अङ्गसंबन्धिठस्येति व्याख्याने कर्मठ इत्यत्र सुपं प्रति कर्मठशब्दस्याङ्गत्वात्तदीयठस्य इकादेशमासङ्ख्य अङ्गसंज्ञानिमित्तं यष्ठकारस्तस्ये को भवति, तादृशश्च ठकारः प्रत्यय एव भवति, नचेह ठकारः प्रत्यय इति समाहितम् । ततश्च ठकि अकार उच्चारणार्थः, ठकार एव प्रत्यय इकति विज्ञायते ।ठस्येति सङ्घातग्रहण॑मित्यपि भाष्ये स्थितम् । अस्मिन्पक्षे ठकि अकार उच्चारणार्थो न भवति, सङघात एव प्रत्ययः, इकादेशे अकार उच्चारणार्थ एवेत्यलम् ।
index: 7.3.50 sutra: ठस्येकः
अत्र द्वौ पक्षौ - ठेति व्यञ्जनमात्रं स्थानित्वेन निर्द्दिश्यते, अकारस्तूच्चारणार्थः, एवं ढगादिष्वपीत्येकः पक्षः; सङ्घातः प्रत्ययः, स्थान्यप्यत्र स एवेति द्वितीयः । तत्राद्ये पक्षे पठिता, पठितुमित्यादौ धात्वन्तस्यापि प्रसङ्गः; द्वितीये तु अठचि कर्मठ इत्यत्रापि प्राप्नोति । तत्र द्वयोरपि पक्षयोर्यथा दोषो न भवति तथा दर्शयन्नाह - अङ्गस्य निमितं यष्ठ इति । सम्बन्धस्तत्र नावयवावयविभावलक्षणः, पठितेत्यादावपि प्रसङ्गात्; किं तर्हि ? निमितनिमितिभावलक्षणः । अङ्गस्य सम्बन्धीत्युक्ते तद्रूपसम्बन्ध्येव प्रतीयते; प्रत्ययश्च तद्रूपसम्बन्धी, तदायतत्वादङ्गव्यपदेशस्य । तदेवमङ्गव्यपदेशनिमितस्य प्रत्ययस्य ग्रहणादुभयोरपि पक्षयोर्दोषाभावः । किञ्च - सङ्घातपक्षे अर्थवतष्ठशब्दस्य ग्रहणान्न भवति कर्मठः - इत्यत्र प्रसङ्गः । वर्णग्रहणे त्वर्थवत्परिभाषा न प्रवर्तते । तत्र सङ्गातपक्षे दोषान्तरमाशङ्क्य परिहरति - तत्रेति । पुनरपि तस्मिन्नेव पक्षे चोदयति - मथितं पण्यमस्येति । वर्णग्रहणमे तु ठनल्विधौऽ इति स्थानिवत्वनिषेधादिकस्य कादेशाप्रसङ्गः । कादेशः । प्राप्नोतीति । ननु तान्तादङ्गादित्युच्यते, न चात्र तान्तमङ्गम्, ततः प्रत्ययस्याविधानात् ? नैतदस्ति; एकदेशविकृतस्यानन्यत्वादङ्गं भवति, तान्तं च; ततश्च यथा - अनुकम्पितो भानुदत इति ठचि द्वितीयादच ऊर्ध्वस्य लोपे कादेशो भवति - भानुक इति, तथात्रापि प्रसङ्गः ? परिहरति - सन्निपातेति । अजादिसन्निपातेन तान्तत्वमुपजायते, ततश्च तद्विघातस्य निमितं नोपपद्यते । परिहारान्तरमाह - यस्येतिलोपस्येति । स्थानिवद्भावस्तु ठचः परिस्मिन्पूर्वविधौऽ इत्यनेन । ननु पूर्वस्य विधावित्युच्यते, परस्यायम् ? तत्राह - पूर्वस्मादपिहीति । पञ्चमीसमासोऽपि तत्राश्रीयत इत्यर्थः । अन्ये त्वाहुः - वर्णग्रहणादेव तदन्तविधौ सिद्धे, अन्तग्रहणं प्रत्ययोपदेशकाले तान्तप्रतिपत्यर्थमिति ॥