तत्र विदित इति च

5-1-43 तत्र विदितः इति च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् ठक् सर्वभूमिपृथिवीभ्याम् अणञौ

Sampurna sutra

Up

index: 5.1.43 sutra: तत्र विदित इति च


'तत्र विदितः' (इति) सप्तमीसमर्थात् सर्वभूमिपृथिवीभ्यामण्-अञौ

Neelesh Sanskrit Brief

Up

index: 5.1.43 sutra: तत्र विदित इति च


'विदितः' अस्मिन् अर्थे सप्तमीसमर्थात् सर्वभूमिशब्दात् पृथिवीशब्दात् च यथासङ्ख्यमण् तथा अञ् प्रत्ययः भवति ।

Kashika

Up

index: 5.1.43 sutra: तत्र विदित इति च


तत्र इति सप्तमीसमर्थाभ्यां सर्वभूमिपृथिवीशब्दाभ्यां यथासङ्ख्यमणञौ प्रत्ययौ भवतः विदितः इत्येतस्मिन्नर्थे। विदितो ज्ञातः प्रकाशितः इत्यर्थः। सर्वभूमौ विदितः सार्वभौमः। पार्थिवः।

Siddhanta Kaumudi

Up

index: 5.1.43 sutra: तत्र विदित इति च


सर्वभूमेरीश्वरः सर्वभूमौ विदितो वा सार्वभौमः । पार्थिवः ॥

Neelesh Sanskrit Detailed

Up

index: 5.1.43 sutra: तत्र विदित इति च


'विदितः' इत्युक्ते ज्ञातः / प्रकाशितः / प्रसिद्धः (well known). । विद् (ज्ञाने) इत्यस्य अदादिगणस्य धातोः क्त-प्रत्ययान्तरूपम् एतत् । 'विदितः' अस्मिन् अर्थे सप्तमीसमर्थात् 'सर्वभूमि'शब्दात् अण्-प्रत्ययः तथा 'पृथिवी'शब्दात् अञ्-प्रत्ययः अनेन सूत्रेण पाठ्यते । यथा -

  1. सर्वभूमौ विदितः = सर्वभूमि + अण् → सार्वभौमः । सर्वस्यां भूमौ यः ज्ञातः अस्ति, सः विषयः मनुष्यः वा सार्वभौमः अस्ति इत्युच्यते । अत्र अनुशतिकादीनां च 7.3.20 इति उभयपदवृद्धिः भवति ।

  2. पृथिव्यां विदितम् = पृथिवी + अण् → पार्थिव । पृथिव्यां प्रकाशितम् ज्ञातम् वा तत् पार्थिवम् ।

ज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तः 'इति' शब्दः विवक्षार्थः अस्ति न्यासकारः वदति । इत्युक्ते, केवलं विशिष्टानां विषयानां प्रसिद्ध्यर्थम् एव अनयोः शब्दयोः प्रयोगः भवति । अस्मिन् विषये व्याख्यानेषु अधिकम् न उच्यते, अतः शिष्टप्रयोगमनुसृत्य एव अनयोः शब्दयोः प्रयोगस्य साधुत्वस्य निर्णयः करणीयः ।

Balamanorama

Up

index: 5.1.43 sutra: तत्र विदित इति च


तत्र विदित इति च - तत्र विदित इति च । सूत्रद्वयमिदम् । सर्वभूमिपृथिवीभ्यामित्यनुवर्तते ।तस्य निमित्तं संयोगात्पाता॑विति तु निवृत्तम्, पुनस्तस्येत्युक्तेः । तस्येआर इत्यर्थे षष्ठन्तात्, तत्र विदित इत्यर्थे तु सप्तम्यन्तादणञौ स्त इत्यर्थः । योगविभागो यथासङ्ख्यनिवृत्त्यर्थः, उत्तरसूत्रे 'तत्र विदित' इत्यस्यैवानुवृत्त्यर्थश्च ।

Padamanjari

Up

index: 5.1.43 sutra: तत्र विदित इति च


योगविभागो यथासङ्ख्यनिरासार्थः, उतरार्थश्च ॥