युवोरनाकौ

7-1-1 युवोः अनाकौ

Sampurna sutra

Up

index: 7.1.1 sutra: युवोरनाकौ


अङ्गात् यु-वः अन-अकौ

Neelesh Sanskrit Brief

Up

index: 7.1.1 sutra: युवोरनाकौ


अङ्गात् परस्य प्रत्ययस्य आदौ विद्यमानस्य 'युँ' इत्यस्य 'अन' आदेशः, 'वुँ' इत्यस्य च 'अक' आदेशः भवति ।

Neelesh English Brief

Up

index: 7.1.1 sutra: युवोरनाकौ


The यु and वु belonging to a प्रत्यय are converted respectively to अन and अक.

Kashika

Up

index: 7.1.1 sutra: युवोरनाकौ


यु वु इत्येतयोः उत्सृष्टविशेषणयोः अनुनासिकयणोः प्रत्यययोर्ग्रहणम्, तयोः स्थाने यथासङ्ख्यमन अक इत्येतावादेशौ भवतः। योः अनः, वोः अकः। नन्द्यादिभ्यो ल्युः नन्दनः। रमणः। सायमादिभ्यष्ट्युट्युलौ तुट् च सायनतनः। चिरन्तनः। ण्वुल्तृचौ कारकः। हारकः। वासुदेवार्जुनाभ्यां वुन् 4.3.98 वूसुदेवकः। अर्जुनकः। अनुनासिकयणोः इति किम्? ऊर्णाया युस् 5.2.123 ऊर्णायुः। भुजिमृङ्भ्यां युक्त्युकौ भुज्युः, मृत्युः इति। एवमादीनां हि यणोऽनुनासिकत्वं न प्रतिज्ञायते, प्रतिज्ञानुनासिक्याः पाणिनीयाः। इह युवोरिति निर्देशाद् द्वन्द्वैकवद्भावपक्षे अनित्यमागमशासनम् इति नुम् न क्रियते। नपुंसकलिङ्गता वा लिङ्गमशिष्यं लोकाश्रयत्वाल् लिङ्गस्य इति न भवति। इतरेतरपक्षे तु छान्दसत्वात् वर्णलोपो द्रष्टव्यः। युवोश्चेद् द्वित्वनिर्देशो द्वित्वे यण् तु प्रसज्यते। अथ चेदेकवद्भावः कथं पुंवद् भवेदयम्। द्वित्वे वैगमिको लोप एकत्वे नुमनित्यता। अशिष्यत्वाद् धि लिङ्गस्य पुंस्त्वं वेह समाश्रितम्।

Siddhanta Kaumudi

Up

index: 7.1.1 sutra: युवोरनाकौ


यु वु एतयोरनुनासिकयोः क्रमादन अक एतावादेशौ स्तः । ग्लुचुकायनीनां समूहो ग्लौचुकायनकम् । औक्षकमित्यादि । आपत्यस्य च - <{SK1082}> इति यलोपे प्राप्ते ।<!प्रकृत्याऽकेराजन्यमनुष्ययुवानः !> (वार्तिकम्) ॥ राजन्यकम् । मानुष्यकम् ॥<!वृद्धाच्चेति वक्तव्यम् !> (वार्तिकम्) ॥ वार्धकम् ॥

Laghu Siddhanta Kaumudi

Up

index: 7.1.1 sutra: युवोरनाकौ


यु वु एतयोरनाकौ स्तः । कारकः कर्ता ॥

Neelesh Sanskrit Detailed

Up

index: 7.1.1 sutra: युवोरनाकौ


प्रत्ययस्थ आदौ विद्यमानस्य 'युँ' इत्यस्य 'अन' तथा 'वुँ' इत्यस्य 'अक' एतौ आदेशौ अनेन सूत्रेण दीयेते । यथा -

  1. नन्द् + ल्युँ [नन्दिग्रहिपचादिभ्यो ल्युँणिन्यचः 3.1.134 इति ल्युँ-प्रत्ययः]

→ नन्द् + युँ [लकारस्य इत्संज्ञा, लोपः]

→ नन्द् + अन [युवोरनाकौ 7.1.1 इति युँ-इत्यस्य अन-आदेशः]

→ नन्दन

  1. कृ + ण्वुँल् [ण्वुँल्तृचौ 3.1.133 इति ण्वुल्]

→ कृ + वुँ [लकारणकारयोः इत्संज्ञा, लोपः]

→ कार् + वुँ [अचो ञ्णिति 7.2.115 इति ऋकारस्य वृद्धिः आकारः , उरण् रपरः 1.1.51 इत्यनेन सः रपरः]

→ कार् + अक [युवोरनाकौ 7.1.1 इति वु-इत्यस्य अक-आदेशः]

→ कारक

ज्ञातव्यम् -

  1. यद्यपि इदम् सूत्रमङ्गाधिकारे आगच्छति, तथाप्यत्र 'अङ्गस्य' इत्यस्य 'अङ्गात्' इति परिवर्तनम् भवति । अतः 'अङ्गात् परस्य प्रत्ययस्य' इति अत्र अन्वयः क्रियते ।

  2. अनेकाल्शित्सर्वस्य 1.1.55 इत्यनेन एतौ सर्वादेशौ भवतः ।

  3. तस्मादित्युत्तरस्य 1.1.67 इत्यनेन प्रत्ययस्य आदौ स्थितस्यैव यु/वु-एतयोः ग्रहणमत्र भवति । अतः 'एद्युस्', 'द्युस्' एतेषाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति ।

  4. अनेन सूत्रेण निर्दिष्टयोः प्रत्यययोः यकारः/वकारः अनुनासिकः अस्तीति स्मर्तव्यम् । निरनुनासिकयोः यु/वु इत्येतयोः अनेन सूत्रेण आदेशः न प्रोच्यते इति भाष्ये स्पष्टीकृतमस्ति । अतः ऊर्णाया युस् 5.2.123 इत्यस्य यकारस्य सामान्ययकारग्रहणात् अत्र अन-आदेशः न क्रियते । (कुत्र अनुनासिकः यण् अस्ति, कुत्र च सामान्यः यण्-वर्णः एतत् तु <ऽप्रतिज्ञानुनासिक्याः पाणिनीयाःऽ> इति वचनात् प्रतिज्ञया एव ज्ञायते) ।

  5. एतयोः आदेशयोः अन्तिमवर्णः अकारः अस्ति, हल् न । इत्युक्ते 'अन' इत्यस्य विधानम् क्रियते, 'अन्' इत्यस्य न ।

  6. केवल-यकारस्य / केवल-वकारस्य एतौ आदेशौ न भवतः । यु / वु एतयोः शब्दसमुहयोः एव एतौ आदेशौ भवतः ।

  7. यद्यपि अस्मिन् सूत्रे 'प्रत्ययस्य' इति नोक्तमस्ति, तथापि प्रत्ययस्य युँ/वुँ-एतयोः एव एतौ आदेशौ भवतः, अन्येषां न - एतत् भाष्ये उक्तमस्ति ।

  8. अस्मिन् सूत्रे द्वौ स्थानिनौ द्वौ आदेशौ च प्रोक्तौ स्तः । अतः यथासङ्ख्यमनुदेशः समानाम् 1.1.10 इत्यनेन यथासङ्ख्यमादेशौ भवतः ।

Balamanorama

Up

index: 7.1.1 sutra: युवोरनाकौ


युवोरनाकौ - युवोरनाकौ । युश्च वुश्च युवुः । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । तदाह — यु वु एतयोरिति । 'अनुनासिकयोरिष्यते' इति वार्तिकलब्धमेतत् । अनुनासिकयोः किम् । ऊर्णायुः । ग्लुचुकायनीनामिति ।प्राचामवृद्धा॑दिति ग्लुचुकशब्दादपत्ये फिन्, 'इतो मनुष्यजातेः' इति ङीष्, समूहे वुञ् । अकादेशः । आदिवृद्धिः ।यस्येति चे॑तीकारलोपः । औक्षकमिति । उक्ष्णां समूह इति विग्रहः । वुञ् । अकादेशः । टिलोपः । आदिवृद्धिः । उष्ट्राणां समूह इति विग्रहः । औष्ट्रकम् । उरभ्राः-मेषाः, तेषां समूहः, ओरभ्रकम् । राजकम्-राजन्यकम् । वात्सकम् । मानुष्यकम् । आजकम् । यलोपे प्राप्ते इति । राजन्यशब्दाद्वुञि अकादेशे 'आपत्यस्य च' इति यकारस्य लोपे प्राप्ते सतीत्यर्थः ।प्रकृत्याऽके इति । अके परे राजन्य, मनुष्य, युवन्-#एते प्रकृत्या स्युरिति वक्तव्यमित्यर्थः । यूनो भावो यौवनकम् । मनोज्ञादित्वाद्वुञ् । प्रकृतिभावान्न टिलोपः ।वृद्धाच्चेति । वृद्धशब्दस्वरूपमेव गृह्रते, नतुवृद्धिर्यस्याचामादि॑रिति वृद्धसंज्ञकम्, भाष्ये वृद्धशब्दस्यैवोदाहरणात् । तदाह — वाद्र्धकमिति । वृद्धानां समूह इति विग्रहः ।

Padamanjari

Up

index: 7.1.1 sutra: युवोरनाकौ


शास्त्रस्य लाघवार्थं युवू प्रत्ययौ उपदिष्टौ, तयोरनेनानाकावादेशौ विधीयेते तत्रतत्र ह्यनाकयोरेवोपदेशे शास्त्रस्य गौरवं स्यात् । इह कस्मान्न भवति - यु मिक्षणे, युतः युतवान् उदितोर्युवोरिदं ग्रहणम् । कथम् ल्यडादिषूकारोऽनुनासिक इत्संज्ञकः । एवमपि द्यौउत्वा, द्यौउतः, द्यौउतवान - अत्र प्राप्नोति, ऊठस्त्वनुदिदवकाशः अथार्थवतो युवुशब्दस्य ग्रहणम्, अनर्थकश्चनायम्, तेन धात्वन्तस्य न भवति । भुज्युः, मृत्युः, कंयुः शंयुः ऊर्णायुरित्यादावुकारस्यानित्संज्ञकत्वादादेशाभावः । यदि तर्हि ल्युडादिषूकार इत्संज्ञकः - नन्दनः, कारकः, उगिदचाम् इति नुम् प्राप्नोति उगितो झलन्तस्य नुम्, न चौतौ झलन्तौ । ततर्हि झल्ग्रहणं कर्तव्यम् नेत्याह, यदेतत् नपुंसकस्य झलचः इति झल्ग्रहणं तत्पुरस्तादपक्रक्ष्यते, उगिदचां सर्वनामस्थानेऽधातोर्झलः युजेरसमासे, ततः - नपुंसकस्य झलढ, इत्येव, ततः, अचः, नपुंसकस्य इत्येव, तच्चावश्यं झल्ग्रहणमपक्रष्टव्यम्, अन्यथोगितो लिङ्गविशिष्टस्यापि नुम् प्रसज्येत - गोमती भवती । इह तर्हि नन्दना, कारिका - उगितश्चेति ङीप् प्राप्नोति ज्ञापकात्सिद्धम्, यदयं क्वचिद्यौवू षिट्टितौ करोति - शिल्पिनि ष्वुन्, ट।लुट।लुलौ तुट् चेति, तज्ज्ञापयति - न युवोरीकारो भवतीति । नैतदस्ति ज्ञापकम् षित्करणं ङीषर्थम्, टित्करणमनुपसर्जनार्थम्, टितो ह्यनुपसर्जनात् ङीप् भवति, उगितः पुनरविशेषेण । तथा शातनपातनशब्दौ ल्युडन्तौ गौरादिषु पठितौ, तत्र शातनितरा, पातनितरा, नद्याः शेषस्यान्यतरस्यामुगितश्च इत्युगिल्लक्षणो ह्रस्वविकल्पः प्राप्नोति । ननु चोगित इत्येवमुगितसंज्ञाशब्दनेन या नदी विहिता तस्यास्तत्र ग्रहणम् नेत्याह, इह हि दोषः स्यात् - भोगवतितरा, गौरिमतितरा, शार्ङ्गरवादिङीनन्तावैतौ, तत्र ह्रस्वविकल्पो न स्यात्, इष्यते चात्रापि ह्रस्वविकल्पो भाष्यकारेण । तस्मान्नैवं शक्यम् - उदितोर्युवोर्गुहणम् इति । न चेदेवं युतः, युत्वा, भुज्युः, शंयुरित्यत्रापि प्राप्नोति तत्राह - अनुनासिकयणोरिति । सन्ति हि यणः सानुनासिकाः, निरनुनासिकाश्च, तत्र येषामादेश इष्यते तेषु यकारवकारावनुनासिकौ पठितव्यौ, तेन क्वाप्यनिष्टप्रसङ्गः । प्रत्ययोरिति । वस्तुकथनमेतत्, न त्वप्रत्ययनिवृत्यर्थम्, तथाविधास्यानुनासिकस्य यणोऽसम्भवात् ॥