7-1-1 युवोः अनाकौ
index: 7.1.1 sutra: युवोरनाकौ
अङ्गात् यु-वः अन-अकौ
index: 7.1.1 sutra: युवोरनाकौ
अङ्गात् परस्य प्रत्ययस्य आदौ विद्यमानस्य 'युँ' इत्यस्य 'अन' आदेशः, 'वुँ' इत्यस्य च 'अक' आदेशः भवति ।
index: 7.1.1 sutra: युवोरनाकौ
The यु and वु belonging to a प्रत्यय are converted respectively to अन and अक.
index: 7.1.1 sutra: युवोरनाकौ
यु वु इत्येतयोः उत्सृष्टविशेषणयोः अनुनासिकयणोः प्रत्यययोर्ग्रहणम्, तयोः स्थाने यथासङ्ख्यमन अक इत्येतावादेशौ भवतः। योः अनः, वोः अकः। नन्द्यादिभ्यो ल्युः नन्दनः। रमणः। सायमादिभ्यष्ट्युट्युलौ तुट् च सायनतनः। चिरन्तनः। ण्वुल्तृचौ कारकः। हारकः। वासुदेवार्जुनाभ्यां वुन् 4.3.98 वूसुदेवकः। अर्जुनकः। अनुनासिकयणोः इति किम्? ऊर्णाया युस् 5.2.123 ऊर्णायुः। भुजिमृङ्भ्यां युक्त्युकौ भुज्युः, मृत्युः इति। एवमादीनां हि यणोऽनुनासिकत्वं न प्रतिज्ञायते, प्रतिज्ञानुनासिक्याः पाणिनीयाः। इह युवोरिति निर्देशाद् द्वन्द्वैकवद्भावपक्षे अनित्यमागमशासनम् इति नुम् न क्रियते। नपुंसकलिङ्गता वा लिङ्गमशिष्यं लोकाश्रयत्वाल् लिङ्गस्य इति न भवति। इतरेतरपक्षे तु छान्दसत्वात् वर्णलोपो द्रष्टव्यः। युवोश्चेद् द्वित्वनिर्देशो द्वित्वे यण् तु प्रसज्यते। अथ चेदेकवद्भावः कथं पुंवद् भवेदयम्। द्वित्वे वैगमिको लोप एकत्वे नुमनित्यता। अशिष्यत्वाद् धि लिङ्गस्य पुंस्त्वं वेह समाश्रितम्।
index: 7.1.1 sutra: युवोरनाकौ
यु वु एतयोरनुनासिकयोः क्रमादन अक एतावादेशौ स्तः । ग्लुचुकायनीनां समूहो ग्लौचुकायनकम् । औक्षकमित्यादि । आपत्यस्य च - <{SK1082}> इति यलोपे प्राप्ते ।<!प्रकृत्याऽकेराजन्यमनुष्ययुवानः !> (वार्तिकम्) ॥ राजन्यकम् । मानुष्यकम् ॥<!वृद्धाच्चेति वक्तव्यम् !> (वार्तिकम्) ॥ वार्धकम् ॥
index: 7.1.1 sutra: युवोरनाकौ
यु वु एतयोरनाकौ स्तः । कारकः कर्ता ॥
index: 7.1.1 sutra: युवोरनाकौ
प्रत्ययस्थ आदौ विद्यमानस्य 'युँ' इत्यस्य 'अन' तथा 'वुँ' इत्यस्य 'अक' एतौ आदेशौ अनेन सूत्रेण दीयेते । यथा -
→ नन्द् + युँ [लकारस्य इत्संज्ञा, लोपः]
→ नन्द् + अन [युवोरनाकौ 7.1.1 इति युँ-इत्यस्य अन-आदेशः]
→ नन्दन
→ कृ + वुँ [लकारणकारयोः इत्संज्ञा, लोपः]
→ कार् + वुँ [अचो ञ्णिति 7.2.115 इति ऋकारस्य वृद्धिः आकारः , उरण् रपरः 1.1.51 इत्यनेन सः रपरः]
→ कार् + अक [युवोरनाकौ 7.1.1 इति वु-इत्यस्य अक-आदेशः]
→ कारक
ज्ञातव्यम् -
यद्यपि इदम् सूत्रमङ्गाधिकारे आगच्छति, तथाप्यत्र 'अङ्गस्य' इत्यस्य 'अङ्गात्' इति परिवर्तनम् भवति । अतः 'अङ्गात् परस्य प्रत्ययस्य' इति अत्र अन्वयः क्रियते ।
अनेकाल्शित्सर्वस्य 1.1.55 इत्यनेन एतौ सर्वादेशौ भवतः ।
तस्मादित्युत्तरस्य 1.1.67 इत्यनेन प्रत्ययस्य आदौ स्थितस्यैव यु/वु-एतयोः ग्रहणमत्र भवति । अतः 'एद्युस्', 'द्युस्' एतेषाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति ।
अनेन सूत्रेण निर्दिष्टयोः प्रत्यययोः यकारः/वकारः अनुनासिकः अस्तीति स्मर्तव्यम् । निरनुनासिकयोः यु/वु इत्येतयोः अनेन सूत्रेण आदेशः न प्रोच्यते इति भाष्ये स्पष्टीकृतमस्ति । अतः ऊर्णाया युस् 5.2.123 इत्यस्य यकारस्य सामान्ययकारग्रहणात् अत्र अन-आदेशः न क्रियते । (कुत्र अनुनासिकः यण् अस्ति, कुत्र च सामान्यः यण्-वर्णः एतत् तु <ऽप्रतिज्ञानुनासिक्याः पाणिनीयाःऽ> इति वचनात् प्रतिज्ञया एव ज्ञायते) ।
एतयोः आदेशयोः अन्तिमवर्णः अकारः अस्ति, हल् न । इत्युक्ते 'अन' इत्यस्य विधानम् क्रियते, 'अन्' इत्यस्य न ।
केवल-यकारस्य / केवल-वकारस्य एतौ आदेशौ न भवतः । यु / वु एतयोः शब्दसमुहयोः एव एतौ आदेशौ भवतः ।
यद्यपि अस्मिन् सूत्रे 'प्रत्ययस्य' इति नोक्तमस्ति, तथापि प्रत्ययस्य युँ/वुँ-एतयोः एव एतौ आदेशौ भवतः, अन्येषां न - एतत् भाष्ये उक्तमस्ति ।
अस्मिन् सूत्रे द्वौ स्थानिनौ द्वौ आदेशौ च प्रोक्तौ स्तः । अतः यथासङ्ख्यमनुदेशः समानाम् 1.1.10 इत्यनेन यथासङ्ख्यमादेशौ भवतः ।
index: 7.1.1 sutra: युवोरनाकौ
युवोरनाकौ - युवोरनाकौ । युश्च वुश्च युवुः । समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । तदाह — यु वु एतयोरिति । 'अनुनासिकयोरिष्यते' इति वार्तिकलब्धमेतत् । अनुनासिकयोः किम् । ऊर्णायुः । ग्लुचुकायनीनामिति ।प्राचामवृद्धा॑दिति ग्लुचुकशब्दादपत्ये फिन्, 'इतो मनुष्यजातेः' इति ङीष्, समूहे वुञ् । अकादेशः । आदिवृद्धिः ।यस्येति चे॑तीकारलोपः । औक्षकमिति । उक्ष्णां समूह इति विग्रहः । वुञ् । अकादेशः । टिलोपः । आदिवृद्धिः । उष्ट्राणां समूह इति विग्रहः । औष्ट्रकम् । उरभ्राः-मेषाः, तेषां समूहः, ओरभ्रकम् । राजकम्-राजन्यकम् । वात्सकम् । मानुष्यकम् । आजकम् । यलोपे प्राप्ते इति । राजन्यशब्दाद्वुञि अकादेशे 'आपत्यस्य च' इति यकारस्य लोपे प्राप्ते सतीत्यर्थः ।प्रकृत्याऽके इति । अके परे राजन्य, मनुष्य, युवन्-#एते प्रकृत्या स्युरिति वक्तव्यमित्यर्थः । यूनो भावो यौवनकम् । मनोज्ञादित्वाद्वुञ् । प्रकृतिभावान्न टिलोपः ।वृद्धाच्चेति । वृद्धशब्दस्वरूपमेव गृह्रते, नतुवृद्धिर्यस्याचामादि॑रिति वृद्धसंज्ञकम्, भाष्ये वृद्धशब्दस्यैवोदाहरणात् । तदाह — वाद्र्धकमिति । वृद्धानां समूह इति विग्रहः ।
index: 7.1.1 sutra: युवोरनाकौ
शास्त्रस्य लाघवार्थं युवू प्रत्ययौ उपदिष्टौ, तयोरनेनानाकावादेशौ विधीयेते तत्रतत्र ह्यनाकयोरेवोपदेशे शास्त्रस्य गौरवं स्यात् । इह कस्मान्न भवति - यु मिक्षणे, युतः युतवान् उदितोर्युवोरिदं ग्रहणम् । कथम् ल्यडादिषूकारोऽनुनासिक इत्संज्ञकः । एवमपि द्यौउत्वा, द्यौउतः, द्यौउतवान - अत्र प्राप्नोति, ऊठस्त्वनुदिदवकाशः अथार्थवतो युवुशब्दस्य ग्रहणम्, अनर्थकश्चनायम्, तेन धात्वन्तस्य न भवति । भुज्युः, मृत्युः, कंयुः शंयुः ऊर्णायुरित्यादावुकारस्यानित्संज्ञकत्वादादेशाभावः । यदि तर्हि ल्युडादिषूकार इत्संज्ञकः - नन्दनः, कारकः, उगिदचाम् इति नुम् प्राप्नोति उगितो झलन्तस्य नुम्, न चौतौ झलन्तौ । ततर्हि झल्ग्रहणं कर्तव्यम् नेत्याह, यदेतत् नपुंसकस्य झलचः इति झल्ग्रहणं तत्पुरस्तादपक्रक्ष्यते, उगिदचां सर्वनामस्थानेऽधातोर्झलः युजेरसमासे, ततः - नपुंसकस्य झलढ, इत्येव, ततः, अचः, नपुंसकस्य इत्येव, तच्चावश्यं झल्ग्रहणमपक्रष्टव्यम्, अन्यथोगितो लिङ्गविशिष्टस्यापि नुम् प्रसज्येत - गोमती भवती । इह तर्हि नन्दना, कारिका - उगितश्चेति ङीप् प्राप्नोति ज्ञापकात्सिद्धम्, यदयं क्वचिद्यौवू षिट्टितौ करोति - शिल्पिनि ष्वुन्, ट।लुट।लुलौ तुट् चेति, तज्ज्ञापयति - न युवोरीकारो भवतीति । नैतदस्ति ज्ञापकम् षित्करणं ङीषर्थम्, टित्करणमनुपसर्जनार्थम्, टितो ह्यनुपसर्जनात् ङीप् भवति, उगितः पुनरविशेषेण । तथा शातनपातनशब्दौ ल्युडन्तौ गौरादिषु पठितौ, तत्र शातनितरा, पातनितरा, नद्याः शेषस्यान्यतरस्यामुगितश्च इत्युगिल्लक्षणो ह्रस्वविकल्पः प्राप्नोति । ननु चोगित इत्येवमुगितसंज्ञाशब्दनेन या नदी विहिता तस्यास्तत्र ग्रहणम् नेत्याह, इह हि दोषः स्यात् - भोगवतितरा, गौरिमतितरा, शार्ङ्गरवादिङीनन्तावैतौ, तत्र ह्रस्वविकल्पो न स्यात्, इष्यते चात्रापि ह्रस्वविकल्पो भाष्यकारेण । तस्मान्नैवं शक्यम् - उदितोर्युवोर्गुहणम् इति । न चेदेवं युतः, युत्वा, भुज्युः, शंयुरित्यत्रापि प्राप्नोति तत्राह - अनुनासिकयणोरिति । सन्ति हि यणः सानुनासिकाः, निरनुनासिकाश्च, तत्र येषामादेश इष्यते तेषु यकारवकारावनुनासिकौ पठितव्यौ, तेन क्वाप्यनिष्टप्रसङ्गः । प्रत्ययोरिति । वस्तुकथनमेतत्, न त्वप्रत्ययनिवृत्यर्थम्, तथाविधास्यानुनासिकस्य यणोऽसम्भवात् ॥