3-2-16 चरेः टः प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि अधिकरणे
index: 3.2.16 sutra: चरेष्टः
अधिकरणे इति वर्तते। चरेर्धातोरधिकरणे सुबन्त उपपदे टप्रत्ययो भवति। कुरुषु चरति कुरुचरः। मद्रचरः। कुरुचरी। मद्रचरी। प्रत्ययान्तरकरणं ङीबर्थम्।
index: 3.2.16 sutra: चरेष्टः
अधिकरणे उपपदे । कुरुचरः । कुरुचरी ॥
index: 3.2.16 sutra: चरेष्टः
अधिकरणे उपपदे। कुरुचरः॥
index: 3.2.16 sutra: चरेष्टः
चरेष्टः - चरेष्टः । ट इति च्छेदः । 'अधिकरणे उपपदे' इति शेषः । 'अधिकरणे शेते' रित्यतस्तदनुवृत्तेरिति भावः । कुरुचर इति । कुरुषु चरतीति विग्रहः । न चअकर्मकधातुभिर्योगे॑ इति कर्मत्वं शङ्क्यं, तस्य वैकल्पिकतयायास्तत्रैव प्रपञ्चितत्वात् । तत्र अत्रत्यमपि भाष्यं प्रमाणम् ।