कृत्तद्धितसमासाश्च

1-2-46 कृत्तद्धितसमासाः च प्रातिपदिकम्

Sampurna sutra

Up

index: 1.2.46 sutra: कृत्तद्धितसमासाश्च


कृत्-तद्धित-समासाः प्रातिपदिकम् च

Neelesh Sanskrit Brief

Up

index: 1.2.46 sutra: कृत्तद्धितसमासाश्च


कृत्-प्रत्ययान्तशब्दानाम्, तद्धितप्रत्ययान्तशब्दानाम् तथा सामासिकशब्दानाम् 'प्रातिपदिकम्' इति संज्ञा भवति ।

Neelesh English Brief

Up

index: 1.2.46 sutra: कृत्तद्धितसमासाश्च


कृत्-प्रत्ययान्त words, तद्धितप्रत्ययान्त words and the सामासिकशब्दाः are known as प्रातिपदिक.

Kashika

Up

index: 1.2.46 sutra: कृत्तद्धितसमासाश्च


कृतस् तद्धिताः समासाश्च प्रातिपदिकसंज्ञा भवन्ति। अप्रत्ययः इति पूर्वत्र पर्युदासत् कृदन्तस्य तद्धितान्तस्य च अनेन प्रातिपदिकसंज्ञा विधीयते। अर्थवत्समुदयानां समासग्रहणं नियमार्थम्। कृत् कारकः। हारकः। कर्ता। हर्त। तद्धितः औपगवः। कापटवः। समासः राजपुरुषः। ब्राह्मणकम्बलः। समासग्रहणस्य नियमार्थत्वाद् वाक्यस्य अर्थवतः संज्ञा न भवति।

Siddhanta Kaumudi

Up

index: 1.2.46 sutra: कृत्तद्धितसमासाश्च


कृत्तद्धितान्तौ समासाश्च प्रातिपदिकसंज्ञाः स्युः । पूर्वसूत्रेण सिद्धे समासग्रहणं नियमार्थम् । यत्र सङ्घाते पूर्वो भागः पदं तस्य चेद्भवति तर्हि समासस्यैव । तेन वाक्यस्य न ॥

Laghu Siddhanta Kaumudi

Up

index: 1.2.46 sutra: कृत्तद्धितसमासाश्च


कृत्तद्धितान्तौ समासाश्च तथा स्युः॥

Neelesh Sanskrit Detailed

Up

index: 1.2.46 sutra: कृत्तद्धितसमासाश्च


व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति 'प्रातिपदिकम्' इति संज्ञा । अर्थवदधातुरप्रत्ययः प्रातिपदिकम् 1.2.45 इति पूर्वसूत्रेण अप्रत्ययान्तशब्दानाम् प्रातिपदिकसंज्ञायाम् कृतायाम्, प्रत्ययान्तशब्दानाम् प्रातिपदिकसंज्ञाविधानार्थम् इदं सूत्रम् प्रारभ्यते । ये शब्दाः कृत्-प्रत्ययान्ताः सन्ति, तद्धितप्रत्ययान्ताः वा सन्ति तेषाम्, तथा च समासेन सिद्धानां शब्दानाम् अनेन सूत्रेण प्रातिपदिकसंज्ञा भवति

कृत्प्रत्ययान्तशब्दाः

अष्टाध्याय्यां तृतीयाध्याये कृदतिङ् 3.1.93 अस्मिन् अधिकारे कृत्प्रत्ययाः पाठ्यन्ते । एते प्रत्ययाः धातुभ्यः विधीयन्ते । एतेषाम् प्रयोगेण जायमानस्य कृदन्तस्य प्रकृतसूत्रेण प्रातिपदिकसंज्ञा भवति । यथा, 'रम्' धातोः 'घञ्' प्रत्यये कृते प्राप्तः 'राम' इति कृदन्तशब्दः अनेन सूत्रेण प्रातिपदिकसंज्ञकः भवति । कानिचन अन्यानि कृदन्तप्रातिपदिकानि एतादृशानि - पाठक (= पठ् + ण्वुल्), कर्तृ (= कृ + तृच्), द्रष्टव्य (= दृश् + तव्य), लेखन (= लिख् + ल्युट्), सङ्गम्य (= सम् + गम् + ल्यप्), पठितवत् (= पठ् + क्तवतुँ ) ।

तद्धितप्रत्ययान्तशब्दाः

अष्टाध्याय्यां चतुर्थपञ्चमाध्याययोः तद्धिताः 4.1.76 अस्मिन् अधिकारे तद्धितप्रत्ययाः पाठ्यन्ते । एते प्रत्ययाः प्रातिपदिकेभ्यः विधीयन्ते । एतेषाम् प्रयोगेण जायमानस्य तद्धितान्तस्य प्रकृतसूत्रेण प्रातिपदिकसंज्ञा भवति । यथा, 'कृष्ण' इत्यस्मात् प्रातिपदिकात् 'इञ्' इति तद्धितप्रत्ययं कृत्वा प्राप्तः 'कार्ष्णि' इति तद्धितान्तशब्दः अनेन सूत्रेण प्रातिपदिकसंज्ञकः भवति । कानिचन अन्यानि तद्धितान्तप्रातिपदिकानि एतादृशानि - गौरव (= गुरु + अण्) , वैनतेय (= विनता + ढक्) , पञ्चम (= पञ्चन् + डट्), शालीय (= शाला + छ) ।

समासनिर्मिताः शब्दाः

अष्टाध्याय्यां द्वितीयाध्यायस्य प्रथमद्वितीयपादयोः प्राक्कडारात्समासः 2.1.3 अस्मिन् अधिकारे समासविधायकानि सूत्राणि पाठितानि सन्ति । एतैः सूत्रैः ये नूतनशब्दाः सिद्ध्यन्ति, तेषाम् प्रकृतसूत्रेण प्रातिपदिकसंज्ञा भवति । यथा, 'सीतायाः पतिः' इत्यत्र षष्ठी 2.2.8 इत्येनेन तत्पुरुषसमासे कृते प्राप्तः 'सीतापति' शब्दः अनेन सूत्रेण प्रातिपदिकसंज्ञकः भवति । कानिचन अन्यानि उदाहरणानि एतानि - , रामलक्ष्मण (= रामश्च लक्ष्मणश्च), पीताम्बर (= पीतम् अम्बरम् यस्य सः), यथाशक्ति (= शक्तिम् अनतिक्रम्य) ।

स्त्रीप्रत्ययान्तशब्दा:

अष्टाध्याय्याम् चतुर्थाध्यायस्य प्रथमपादे अष्टौ स्त्रीप्रत्ययाः पाठिताः सन्ति - टाप्, चाप्, डाप्, ङीष्, ङीप्, ङीन्, ऊङ्, क्तिन् । एते प्रत्ययाः कृत्-प्रत्ययाः अपि न सन्ति, तद्धितप्रत्ययाः अपि न सन्ति । अतः प्रकृतसूत्रेण स्त्रीप्रत्ययान्यशब्दानाम् प्रातिपदिकसंज्ञा न भवति । वस्तुतः तु स्त्रीप्रत्ययान्तशब्दानाम् प्रातिपदिकसंज्ञा एव न भवति, यतः तदर्थम् अष्टाध्याय्यां किमपि सूत्रम् न पाठ्यते । परन्तु <ऽप्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्ऽ> इत्यया परिभाषया - 'यत्र प्रातिपदिकम् अनुसृत्य किञ्चन कार्यम् उक्तम् अस्ति, तत्र तस्मात् प्रातिपदिकात् स्त्रीप्रत्ययं कृत्वा सिद्धे शब्दे अपि तत् कार्यम् भवितुम् अर्हति' इति अर्थः उच्यते, अतः प्रातिपदिकसंज्ञायाः अभावात् अपि स्त्रीप्रत्ययान्तशब्दैः सह प्रातिपदिकसदृशः एव व्यवहारः क्रियते । अपि च, ङ्याप्प्रातिपदिकात् 4.1.1 इत्यस्मिन् सूत्रे 'ङी' तथा 'आप्' एतयोः ग्रहणेन बहूनाम् स्त्रीप्रत्ययान्तशब्दानाम् साक्षात् ग्रहणं कृत्वा तेभ्यः सुप्-प्रत्ययाः तद्धितप्रत्ययाः च उक्ताः सन्ति, अतः तादृशम् अपि तेभ्यः प्रत्ययविधानम् कर्तुं शक्यते ।

सूत्रे 'अन्त'ग्रहणस्य अभावः

<ऽसंज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्तिऽ> अनया परिभाषया यत्र संज्ञाविधानसूत्रे प्रत्ययस्य निर्देशः क्रियते तत्र सा संज्ञा प्रत्ययस्यैव भवति,न हि प्रत्ययान्तस्य । प्रकृतसूत्रे अस्याः परिभाषायाः आश्रयणनेन केवलम् कृत्-प्रत्ययानाम् तद्धितप्रत्ययानाम् च प्रत्ययसंज्ञा भवेत्, न हि तदन्तानाम् । परन्तु केवलप्रत्ययानां प्रातिपदिकसंज्ञायाः न किञ्चन प्रयोजनम्, अतः अत्र 'अन्त'ग्रहणम् कृत्वैव अर्थनिर्णयः क्रियते ।

सामासिकशब्दानां विषये नियमः

वस्तुतः अर्थवदधातुरप्रत्ययः प्रातिपदिकम् 1.2.45 इत्यनेनैव सूत्रेण सामासिकशब्दानाम् प्रातिपदिकसंज्ञा भवितुम् अर्हति, यतः सामासिकशब्दाः अर्थवन्तः सन्ति, धातुसंज्ञकाः न सन्ति, प्रत्ययान्ताः च न सन्ति । अनेन प्रकारेण पूर्वसूत्रेणैव प्रातिपदिकसंज्ञायां सिद्धायाम् प्रकृतसूत्रे 'समास'ग्रहणम् नियमार्थम् अस्ति । यत्र द्वयोः अधिकानाम् वा पदानाम् समूहः दृश्यते, तत्र केवलं समासस्यैव प्रातिपदिकसंज्ञा भवति, अन्येषाम् पदसमूहानाम् न इति अत्र नियमः । अनेन नियमेन वाक्यस्य प्रातिपदिकसंज्ञा प्रतिषिध्यते । वाक्यम् अपि समाससदृशः पदसमूहः एव । तत् अपि अर्थवत् अस्ति, धातुसंज्ञकम् प्रत्ययसंज्ञकं च नास्ति । अतः अर्थवदधातुरप्रत्ययः प्रातिपदिकम्1.2.45 इत्यनेन तस्य प्रातिपदिकसंज्ञायां प्राप्तायाम् प्रकृतसूत्रे समासग्रहणेन सा निषिध्यते ।

Balamanorama

Up

index: 1.2.46 sutra: कृत्तद्धितसमासाश्च


कृत्तद्धितसमासाश्च - कृत्तद्धित । कृच्च तद्धितश्च समासश्चेति विग्रहः । पूर्वसूत्रात्प्रातिपदिक॑मित्यनुवर्तते, तच्च बहुवचनान्ततया विपरिणम्यते । प्रत्ययग्रहणपरिभाषया कृत्तद्धितेति तदन्तग्रहणम् । तदाह — कृत्तद्धितान्ताविति । कृत्तद्धितान्तयोः प्रत्ययान्तत्वात्पूर्वसूत्रेणा.ञप्राप्तौ कृत्तद्धितग्रहणम् । केवलयोः कृत्तद्धितयोः संज्ञायां प्रयोजनाऽभावात्संज्ञाविधाविति निषेधोऽत्र न भवति । अस्मादेव पूर्वसूत्रे संज्ञाविधावपि प्रत्ययग्रहणपरिभाषया तदन्तलाभात्प्रत्ययान्तपर्युदासः । केचित्तु अर्थवदित्यनुवर्त्त्य तत्सामर्थ्यात्तदन्तविधिमाहुः । कृदन्ते यथा — ॒कर्ता॑ 'भर्ता' इत्यादि । तद्धिते यथा — ॒औपगव॑ इत्यादि । समासे यथा — ॒राजपुरुष॑ इत्यादि । ननु समासग्रहणं व्यर्थं, समासे 'राजपुरुष' इत्यादि । ननु समासग्रहं व्यर्थं, समासे 'राजपुरुष' इत्यादिशब्दानां पूर्वसूत्रेणैव प्रातिपदिकत्वस्य सिद्धत्वात् । न च उत्तरपदोत्तरलुप्तप्रत्ययं प्रत्ययलक्षणेनाश्रित्य प्रत्ययान्तपर्युदासः शङ्क्यः, उत्तरपदमात्रस्य प्रत्ययान्तत्वेऽपि समुदायस्याऽप्रत्ययान्तत्वात्, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणात्, प्रत्ययलक्षणमाश्रित्य प्रत्ययान्तपर्युदासो न प्रवर्तत इति 'न ङिसम्बुद्धयोः' इति निषेधेन ज्ञाप्यत इति पूर्वसूत्रे प्रपञ्चितत्वाच्चेत्यत आह — पूर्वसूत्रेणेत्यादिना । नियमशरीरं दर्शयति-यत्रेति ।पूर्वो भागः पद॑मित्युपलक्षणम् ।उत्तरभागस्तु प्रत्ययो ने॑त्यपि द्रष्टव्यम् । अन्यथा जन्मवानित्यादौ प्रातिपदिकत्वं न स्यात्, स्वादिष्वसर्वनामस्थान इति पूर्वभागस्य पदत्वात् । नचात्र कृत्तद्धितेति तद्धितग्रहणसामर्थ्यादेव प्रातिपदिकत्वं संभवतीति वाच्यम्, दाक्षिरित्यादौ तद्धितग्रहणस्य चरितार्थत्वात् । तत्र हि प्रकृतिभागो न पदम्, भत्वेन तद्बाधात् ।पूर्वो भागः पद॑मित्यनुक्तौ 'बहुपटव' इत्यत्र प्रातिपदिकसंज्ञा न स्यात् । ईषदसमाप्तावित्यनुवृत्तौविभाषा सुपो बहुच्पुरस्तात्तु॑ इति सूत्रेण 'पटव' इति प्रथमाबहुवचनान्तात्पूर्वतो बहुच्प्रत्यये कृतेऽर्थवदिति प्रातिपदिकत्वात्तदवयवजसो लुकिचितः सप्रकृतेर्बह्वजर्थ॑मिति टकारादुकारस्य उदात्तत्वे चित्स्वरे कृते पुनर्जसि 'बहुपटव' इति रूपम् । अत्र टकारादकार उदात्त इति स्थितिः । जसन्तात्पूर्वतो बहुच्प्रत्यये बहुपटव इति समुदायस्य प्रातिपदिकत्वा.ञभावे तु ततो जसन्तरं नोत्पद्येत । नचेष्टापत्तिः, तथ#आ सति बहुच्प्रकृतिभूतजसन्ते जसःप्रातिदिकावयवत्वा.ञभावेन॒सुपो धातुप्रातिपदिकयो॑रिति लुगभावाद्बहुपटव इति जसन्तस्यैव बहुच्प्रक-तितया चितस्सप्रकृतेर्विधीयमानश्चित्स्वरः जस एवाकारस्य स्यात् । इष्यते तु टकारादुत्तरस्य । 'बहुपटव' इति समुदायस्य प्रातिपदिकावयवत्वाज्जसो लुकि पटुशब्दस्यैव बहुच्प्रकृतितया टकारादुत्तरस्य चित्स्वरे सति पुनर्जसि बहुपटव इति रूपमुक्तं निर्बाधमिति भावः । नियमस्य फलमाह — तेनेति । उक्तनियमेनेत्यर्थः । अन्यथादेवदत्त गामभ्याज शुक्लां दण्डेने॑त्यादिवाक्यस्यापि प्रातिपदिकत्वापत्तौ सुब्लुक् स्यात् । न च वाक्यस्य प्रत्ययान्तत्वादेव न प्रातिपदिकत्वमिति वाच्यम्, प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणादिति भावः । कृत्तद्धितसमासाश्चेति चकारोऽनुकसमनुच्चयार्थः । तेननिपातस्यानर्थकस्य प्रातिपदिकसंज्ञा वक्तव्ये॑ति वार्तिकं गतार्थम् ।

Padamanjari

Up

index: 1.2.46 sutra: कृत्तद्धितसमासाश्च


कृतो विहितास्तदादय इति वेदितव्यम् । अत्र हि कृद्ग्रहणपरिभाषा नोपतिष्ठते, तेन मूलकेनोपदंशमिति वाक्यस्य संज्ञा न भवति । मध्येऽपवादन्यायेन ह्यप्रत्यय इति निषेधः कृद्ग्रहणेन बाध्यते, न तु समासग्रहणेन कृतो नियमः । संज्ञाविधौ प्रत्ययग्रहणेऽप्यत्र तदन्तविधिर्भवतीत्यत्रीपपतिमाह - अप्रत्यय इति । प्रत्ययान्तस्य निषेधो न केवलस्य प्रत्ययस्येत्याश्रित्यैतदुच्यते । अप्राप्तप्रापणं विधिः, न च तदा कृतद्धितमात्रस्याप्राप्ता संज्ञा तदन्तस्यत्वप्राप्तेति विध्यर्थत्वातदन्तस्यैव ग्रहणम् । येषां तु पूर्वत्र प्रत्ययमात्रस्यापि निषेधस्तेषामर्थवद्ग्रहणानेवृतेरर्थवद्विशेषस्य तदन्तस्य ग्रहणं समासग्रहणमनर्थकम्, अर्थवत्वात्पूर्वेणैव संज्ञासिद्धेरित्यत आह-अर्थवत्समुदायानामिति । कर्मणि षष्ठी । नियमः उ व्यावृत्तिः । ननु सुराजा अतिराजेत्यादौ अन्तर्वतिन्यां विभक्तौ लुप्तायां समुदायस्य संज्ञा, तामपेक्ष्य सोरुत्पन्नस्य हल्ङ्यादिलोपे तस्यामवस्थायां नलोपार्थं या संज्ञा प्राप्नोति तस्याः प्रत्ययलक्षणेनाप्रत्यय इति निषेधे प्राप्ते विध्यर्थमेतत्स्यात् ? ज्ञापकात्सिद्धम्, ऽन ङिसंबुद्ध्योःऽ इति निषेधो ज्ञापयति-न प्रत्ययलक्षणेन निषेध इति; अन्यथा उक्तेन न्यायेन हे राजन्नित्यादौ नलोपप्रसङ्गात् । नैतदस्ति ज्ञापकम्; है सुराजन्नित्यादौ यत्र समासग्रहणेन संज्ञा विहिता तत्र नलोपप्रसङ्गे निषेधः स्याद् । एवं तर्ह्यत्राप्यप्रत्यय इत्यनुवर्तते, तेन प्रत्ययान्ते समासे विध्यर्थत्वासंभवान्नियमार्थमेव समासग्रहणम् । यद्वा-अनुद्दिश्य प्रयोजनविशेषं न कृत्संज्ञा प्रवर्तते, तस्यां तु सत्यां यस्यामवस्थायां यत्कार्यं प्राप्नोति तस्यां तद्भवति, न प्रतिकार्यमावर्तनीया संज्ञेत्ययं पक्ष आश्रीयते । अत्र च पक्षे सुबुत्पत्यर्थं नलोपार्थं च समाससंज्ञानन्तरमेव सकृत्संज्ञा प्रवर्तते, न तु नलोपदशायामिति विध्यर्थत्वासम्भवान्नियमार्थमेव समासग्रहणम् । तुल्यजातीयस्य च नियमेन व्यावृत्तिः, कश्च तुल्यजातीयो यस्यार्थवत्समुदायस्य पूर्वो भागस्तावत्पदम्, यश्चैव हि सुबन्तानां समासः-राजपुरुष इति, यश्चैव हि तिङ्न्तानाम् - 'आख्यतमाख्यातेन क्रियासातत्येऽ, अश्नीतपिबता, खादतमोदतेति, यश्च सुबन्तानां तिङ्न्तानां च-ऽजहि कर्मणा बहुलमाभीक्ष्ण्येऽ, जहिजोडः, जहिशकट इति, यश्च सुबन्तानां प्रातिपदिकानां च - गतिकारकोपपदानामिति, वस्त्रक्रीति निष्कक्रीतीति, सर्वत्रात्र पूर्वो भागस्तावत्पदम् । अतः स तुल्यजातीयो नियमेन व्यावर्त्यते, तेन बहुपटव इत्यत्र जसन्तस्य पुरस्ताद्वहुचि कृते नोतरत्रत संघाते पूर्वो भागः पदमित्यसति नियमे ईषदसमाप्तिलक्षणेनार्थेनार्थवत्वात्सत्यां संज्ञायां पूर्वोत्पन्नस्य जसः ऽसुपो धातुऽ इति लुकि कृते चित्स्वरोऽपि भवन् ऽचतिः सप्रकृतेर्बहुजकजर्थमितिऽ पटुअशब्दोकारस्य भवति । पूर्वोत्पन्नस्य तु जसोऽवस्थाने तस्यैव स्यात् । वाक्यस्यार्थवत इति । प्रत्येकं पदैरप्रतीतस्य संसर्गस्य वाक्येन प्रतीयमानत्वातस्यार्थवत्वम्, समुदायाच्च प्रत्ययस्याविधानान्नास्त्यप्रत्यय इति निषेधः । न च ऽनास्ति यस्मिन् प्रत्ययः सोऽप्रत्ययःऽ इति बहुव्रीहिः शक्य आश्रयितुम्; बहुपटव इत्यत्रापि नि,एधप्रसङ्गात् ॥