प्राग्दीव्यतोऽण्

4-1-83 प्राक् दीव्यतः अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा

Sampurna sutra

Up

index: 4.1.83 sutra: प्राग्दीव्यतोऽण्


प्राक्-दीव्यतः समर्थानां प्रथमात् अण् तद्धितः प्रत्ययः परः वा

Neelesh Sanskrit Brief

Up

index: 4.1.83 sutra: प्राग्दीव्यतोऽण्


प्राक्-दीव्यतीय-अर्थेषु समर्थेभ्यः प्रथमात् अण्-प्रत्ययः औत्सर्गिकरूपेण भवति ।

Neelesh English Brief

Up

index: 4.1.83 sutra: प्राग्दीव्यतोऽण्


The अण् प्रत्यय is used as a default for the प्राग्दीव्यतीय meanings.

Kashika

Up

index: 4.1.83 sutra: प्राग्दीव्यतोऽण्


'तेन दीव्यति' इति वक्ष्यति। तदेकदेशः 'दीव्यत्'शब्दः अवधित्वेन गृह्यते। प्राग् दीव्यत्संशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामः, अण् प्रत्ययः तत्र भवतीति वेदितव्यम्। अधिकारः, परिभाषा, विधिः वा -इति त्रिष्वपि दर्शनेषु अवादविषयं परिहृत्य अण् प्रवर्तते। वक्ष्यति, तस्य अपत्यम् 4.1.92 औपगवः। कापटवः।

Siddhanta Kaumudi

Up

index: 4.1.83 sutra: प्राग्दीव्यतोऽण्


तेन दीव्यति <{SK1550}> इत्यतः प्रागणधिक्रियते ॥

Neelesh Sanskrit Detailed

Up

index: 4.1.83 sutra: प्राग्दीव्यतोऽण्


तद्धिताधिकारे पाठितेभ्यः पञ्च-महोत्सर्गेभ्यः प्रथमः महोत्सर्गः अस्मात् सूत्रात् आरभते । वर्तमानसूत्रतः चतुर्थाध्यायस्य तृतीयपादस्य समाप्तिं यावत् आहत्य चतुश्चत्वारिंशत् (44) अर्थाः पाठिताः सन्ति । एते सर्वे अर्थाः 'प्राग्दीव्यतीय-अर्थाः' नाम्ना ज्ञायन्ते । एतेषां सर्वेषाम् विषये औत्सर्गिकरूपेण अण्-प्रत्ययः भवति । अस्य अण्-प्रत्ययस्य अपवादरूपेण भिन्नैः सूत्रैः भिन्नासु अवस्थासु विविधानाम् प्रत्ययानाम् विधानम् क्रियते ।

अण्-प्रत्ययस्य कानिचन उदाहरणानि -

अ) गुरोः इदम् = गुरु + अण् = गौरव ।

आ) भानोः निवासः = भानु + अण् = भानव ।

इ) उपगोः अपत्यम् = उपगु + अण् = औपगव ।

प्रक्रिया इयम् -

गुरु + अण् [प्राग्दीव्यतोऽण् 4.1.83 इति अण्]

→ गौरु + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ गौरो + अ [ओर्गुणः 6.4.146 इति भसंज्ञकस्य अन्तिम-उकारस्य गुणः]

→ गौरव [एचोऽयवायावः इति अव-आदेशः]

44 प्राग्दीव्यतीयाः अर्थाः एतादृशाः -

  1. तस्य अपत्यम् 4.1.92

  2. तेन रक्तं रागात् 4.2.1

  3. नक्षत्रेण युक्तः कालः 4.2.3

  4. दृष्टं साम 4.2.7

  5. परिवृतो रथः 4.2.10

  6. तत्र उद्धृतममत्रेभ्यः 4.2.14

  7. संस्कृतं भक्षाः 4.2.16

  8. सा अस्मिन् पौर्णमासी इति संज्ञायाम् 4.2.21

  9. सा अस्य देवता 4.2.24

  10. तस्य समूहः 4.2.37

  11. विषयः देशे 4.2.52

  12. सः अस्य आदिः इति छन्दसः प्रगाथेषु 4.2.55

  13. तदस्यां प्रहरणम् इति क्रीडायाम् णः 4.2.57

  14. तद् अधीते तद् वेद 4.2.59

  15. तद् अस्मिन् अस्तीति देशे तत् नाम्नि 4.2.67

  16. तेन निर्वृत्तम् 4.2.68

  17. तस्य निवासः 4.2.69

  18. अदूरभवः च 4.2.70

  19. तत्र जातः 4.3.25

  20. कृत-लब्ध-क्रीड-कुशलाः 4.3.38

  21. प्रायभवः 4.3.39

  22. सम्भूते 4.3.41

  23. कालात् साधु-पुष्प्यत्-पच्यमानेषु 4.3.43

  24. उप्ते च 4.3.44

  25. देयम् ऋणे 4.3.47

  26. व्याहरति मृगः 4.3.51

  27. तदस्य सोढम् 4.3.52

  28. तत्र भवः 4.3.53

  29. तस्य व्याख्यानः इति च व्याख्यातव्यनाम्नः 4.3.66

  30. ततः आगतः 4.3.74

  31. प्रभवति 4.3.83

  32. तत् गच्छति पथिदूतयोः 4.3.85

  33. अभिनिष्क्रामति द्वारम् 4.3.86

  34. अधिकृत्य कृते ग्रन्थे 4.3.87

  35. सः अस्य निवासः 4.3.89

  36. अभिजनः च 4.3.90

  37. भक्तिः 4.3.95

  38. तेन प्रोक्तम् 4.3.101

  39. तेन एकदिक् 4.3.112

  40. उपज्ञाते 4.3.115

  41. कृते ग्रन्थे 4.3.116

  42. तस्य इदम् 4.3.120

  43. तस्य विकारः 4.3.134

  44. अवयवे च प्राणी-ओषधि-वृक्षेभ्यः 4.3.135

Balamanorama

Up

index: 4.1.83 sutra: प्राग्दीव्यतोऽण्


प्राग्दीव्यतोऽण् - प्राग्दीव्यतोऽण् ।तेन दीव्यति खनति जयति जित॑मिति सूत्रस्थदीव्यतिशब्दैकदेशस्यानुकरणमिह दीव्यच्छब्दः । तेन च तद्घटितं तत्सूत्रं लक्ष्यते । तदाह — तेन दीव्यतीत्यतः प्रागिति । तथाचतस्यापत्य॑मित्याद्युत्तरसूत्रेषु विधेयप्रत्ययविशेषाऽसंयुक्तेषु किं भवतीत्याकाङ्क्षायामणित्युपतिष्ठत इति लभ्यते ।कस्माद्भवती॑त्याकाङ्क्षायांसमर्थात्प्रथमा॑दिति प्रकृतिविशेषो लभ्यते । यत्र तु विधेयः प्रत्ययविशेषः श्रूयते तत्राऽणिति नोपतिष्ठते, अमित्यस्यौत्सर्गिकतया वैशेषिकेणेञादिना बाधात् ।

Padamanjari

Up

index: 4.1.83 sutra: प्राग्दीव्यतोऽण्


तेन दीव्यतीति वक्ष्यतीति । यदि तस्येदमनुकरणं प्राग्दीव्यतेरिति वक्तव्यम्, कथं प्राग्दीव्यत इति निर्देशः ? अत आह - तदेकदेश इति । भवति हि समुदायगुणीभूतस्याप्येकदेशस्य पृथक्कृत्यानुकरणम्, यथा - अस्यवामीयमित्यत्रेति भावः ।'प्रत्ययः' इत्यादिवदणित्येवाधिकारे सति ठत इञ्ऽ इत्यादिनापवादप्रकरणेन विच्छिन्नस्याणः'तेन रक्तं रागात्' इत्यादिष्वर्थेषूपस्थानं न स्यात् । तस्मादधिकारपरिमाणख्यापनार्थं प्राग्दीव्यंत इत्युक्तम् । त्रिष्वपि दर्शनेष्वित्यादि । नन्वधिकारपक्षेऽपि प्रतियोगमुपस्थानादत इञ् अण्वेत्यणपि प्राप्नोति, परिभाषापक्षेऽपि प्राग्दीव्यतीयाः प्रकृतयस्ताभ्यः सर्वाभ्योऽण् परिभाष्यमाणः केनापवादविषये न स्यात्, एवं विधिपक्षेऽपि सर्वत्र प्रसङ्गः ? एवं मन्यते - यदयं'पीलाया वा' इति सूत्रमारभते, तद् ज्ञापयति - नापवादविषयेऽण् भवतीति; अन्यथा'द्वयचः' इति ढक् सिद्धः, अनेन चाणित्यनर्थकं तत्स्यादिति । ठुदश्वितोऽन्यतरस्याम्ऽ इति विकल्पवचनमप्यस्मिन्नर्थे लिङ्गम् । वयं तु ब्रूमः -'प्राग्दीव्यतः' इति नेदं दीव्यतीतिशब्दैकदेशस्य दीव्यच्छब्दस्यानुकरणम्, किं तर्हि ? तत्रत्योऽर्थो निर्दिश्यते - दीव्यतोऽर्थात्प्रागिति । तत्र दिवेर्लटि कृतेऽर्थादित्यनेन गम्यमानार्थत्वादप्रयुक्तेनाप्यप्रथमान्तेन सामानाधिकरण्याल्लटः शत्रादेशः कृतः । तत्रावधेरर्थत्वादवधिमन्तोऽप्यर्था एव प्रतीयन्ते, सजातीयविषयत्वेन प्रसिद्धतरत्वादवध्यवधिमद्भावस्य, ततश्च प्राग्दीव्यतो येऽर्थास्तेष्वेवास्य त्रिष्वपि पक्षेषु व्यापारः । तत्र समानेऽर्थे प्रकृतिविशेषादुत्पद्यमानोऽपवादोऽणं बाधत इति सिद्धमिष्टम् ॥