5-1-44 लोकसर्वलोकात् ठञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् ठक्
index: 5.1.44 sutra: लोकसर्वलोकाट्ठञ्
'तत्र विदितः' (इति) लोक-सर्वलोकात् ठञ्
index: 5.1.44 sutra: लोकसर्वलोकाट्ठञ्
'विदितः' अस्मिन् अर्थे सप्तमीसमर्थात् लोकशब्दात् सर्वलोकशब्दात् च ठञ्-प्रत्ययः भवति ।
index: 5.1.44 sutra: लोकसर्वलोकाट्ठञ्
लोकसर्वलोकशब्दाभ्यां तत्र इति सप्तमीसमर्थाभ्याम् विदितः इत्येतस्मिन् विषये ठञ् प्रत्ययो भवति। लोके विदितः लौकिकः। सार्वलौकिकः। अनुशतिकादित्वातुभयपदवृद्धिः।
index: 5.1.44 sutra: लोकसर्वलोकाट्ठञ्
तत्र विदितः इत्यर्थे । लौकिकः । अनुशतिकादित्वादुभयपदवृद्धिः । सार्वलौकिकः ॥
index: 5.1.44 sutra: लोकसर्वलोकाट्ठञ्
'विदितः' इत्युक्ते ज्ञातः / प्रकाशितः / प्रसिद्धः (well known). । विद् (ज्ञाने) इत्यस्य अदादिगणस्य धातोः क्त-प्रत्ययान्तरूपम् एतत् । 'विदितः' अस्मिन् अर्थे सप्तमीसमर्थात् 'लोक'शब्दात् 'सर्वलोक'शब्दात् च ठञ्-प्रत्ययः भवति । यथा -
लोके विदितः सः लौकिकः विषयः।
सर्वलोके विदितः सः सार्वलौकिकः विषयः । अत्र अनुशतिकादीनां च 7.3.20 इति उभयपदवृद्धिः भवति ।
index: 5.1.44 sutra: लोकसर्वलोकाट्ठञ्
लोकसर्वलोकाट्ठञ् - लोकसर्व । तत्र विदित इत्यर्थं इति । योगविभागसामर्थ्यात्तस्येआर इति नानुवर्तत इति भावः । लौकिक इति । लोकेषु विदित इत्यर्थः । सर्वलोकशब्दे विशेषमाह — अनुशतिकादित्वादिति ।