उत्सादिभ्योऽञ्

4-1-86 उत्सादिभ्यः अञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

index: 4.1.86 sutra: उत्सादिभ्योऽञ्


उत्सादिभ्यः अञ् तद्धितः प्रत्ययः समर्थानाम् प्रथमात् परः वा

Neelesh Sanskrit Brief

Up

index: 4.1.86 sutra: उत्सादिभ्योऽञ्


उत्सादिगणस्य शब्देभ्यः प्राग्दीव्यतीय-अर्थेषु अञ्-प्रत्ययः विधीयते ।

Neelesh English Brief

Up

index: 4.1.86 sutra: उत्सादिभ्योऽञ्


For the words of the उत्सादिगण, the अण्-प्रत्ययः is used in all the प्राग्दीव्यतीय meanings.

Kashika

Up

index: 4.1.86 sutra: उत्सादिभ्योऽञ्


प्राग्दीव्यतः इत्येव। उत्सादिभ्यः प्राग्दीव्यतीयेषु अर्थेषु अञ् प्रत्ययो भवति। अणः तदपवादानां च बाधकः। औत्सः। औदपानः। उत्स। उदपान। विकर। विनोद। महानद। महानस। महाप्राण। तरुण। तलुन। बष्कयाऽसे। धेनु। पृथिवी। पङ्क्ति। जगती। त्रिष्टुप् । अनुष्टुप्। जनपद। भरत। उशीनर। ग्रीष्म। पीलु। कुल। उदस्थानात् देशे। पृषदंशे। भल्लकीय। रथन्तर। मध्यन्दिन। बृहत्। महत्। सत्त्वन्तु । सच्छब्दो मतुबन्त आगतनुङ्को गृह्यते सत्त्वन्तुँ इति। कुरु। पञ्चाल। इन्द्रावसान। उष्णिक्। ककुभ् । सुवर्ण। देव। ग्रीष्माच्छन्दसि इति वक्तव्यम्। इह मा भूत्। ग्रैष्मी त्रिष्टुप्। छन्दश्च इह वृत्तं गृह्यते, न वेदः।

Siddhanta Kaumudi

Up

index: 4.1.86 sutra: उत्सादिभ्योऽञ्


औत्सः ॥ <!अग्निकलिभ्यां ढक् वक्तव्यः !> (वार्तिकम्) ॥ अग्नेरपत्यादि आग्नेयम् । कालेयम् ।

इति तद्धिकाधिकारप्रकरणे अपत्यादिविकारान्तार्थसाधारणप्रत्ययाः ।

Laghu Siddhanta Kaumudi

Up

index: 4.1.86 sutra: उत्सादिभ्योऽञ्


औत्सः ॥ इत्यपत्यादिविकारान्तार्थसाधारणप्रत्ययाः ॥ १ ॥

Neelesh Sanskrit Detailed

Up

index: 4.1.86 sutra: उत्सादिभ्योऽञ्


प्राग्दीव्यतोऽण् 4.1.83 अनेन सूत्रेण प्राग्दीव्यतीय-अर्थेषु औत्सर्गिकरूपेण 'अण्' प्रत्ययः विधीयते । परन्तु उत्सादिगणे ये शब्दाः पाठिताः सन्ति, तेषाम् विषये वर्तमानसूत्रेण अण्-प्रत्ययस्य अपवादत्वेन प्राग्दीव्यतीयेषु अर्थेषु 'अञ्' प्रत्ययः भवति । यथा -

उत्सानाम् समूहः

= उत्स + अञ्

→ औत्स + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ औत्स् अ [यस्येति च 6.4.148 इति अकारलोपः]

→ औत्स

उत्सादिगणे पाठिताः शब्दाः एते -

उत्स। उदपान। विकर। विनद। महानद। महानस। महाप्राण। तरुण। तलुन। वष्कयाऽसे (गणसूत्रम्) । धेनु। पृथिवी। पङ्क्ति। जगती। त्रिष्टुप् । अनुष्टुप्। जनपद। भरत। उशीनर। ग्रीष्म। पीलु। कुल। उदस्थानात् देशे (गणसूत्रम्) । पृषदंशे (गणसूत्रम्)। भल्लकीय। रथन्तर। मध्यन्दिन। बृहत्। महत्। सत्त्वन्तुँ । कुरु। पञ्चाल। इन्द्रावसान। उष्णिह् । ककुभ्। सुवर्ण। देव। ग्रीष्मादच्छन्दसि ((गणसूत्रम्)) ।

अस्मिन् गणे चत्वारि गणसूत्राणि पाठितानि सन्ति -

  1. वष्कयासे - 'वष्कय' शब्दः समासे नास्ति चेदेव अस्मिन् गणे प्रयुज्यते । ('स' इत्युक्ते समास) । यथा - वष्कय + अञ् = वाष्कय । परन्तु यदि अयं शब्दः समस्तपदे आगच्छति, तर्हि अस्य समावेशः अस्मिन् गणे न भवति, अतः अस्याम् स्थितौ अतो इञ् 4.1.95 इत्यनेन इञ्-प्रत्ययः एव क्रियते । यथा - गौवष्कय + इञ् → गौवष्कयि ।

  2. उदस्थानात् देशे - 'देश' अस्मिन् अर्थे यदि उदस्थान-शब्दस्य प्रयोगः क्रियते, तदा एव अयं शब्दः अस्मिन् गणे समावेश्यते, अतः तस्य अञ्-प्रत्ययः भवति । उदस्थान + अञ् → औदस्थानः । अन्येषु अर्थेषु (यथा, पुरुषस्य नाम अस्मिन् अर्थे) अतो इञ् 4.1.95 इत्यनेन इञ्-प्रत्ययः एव क्रियते ।

  3. पृषद् अंशे - पृषद् शब्दः 'अंश' अस्मिन् अर्थे एव उत्सादिगणे स्वीक्रियते, तदैव च अञ्-प्रत्ययः भवति । अन्येषु अर्थेषु तु औत्सर्गिकरूपेण अण्-प्रत्ययः एव भवति ।

  4. ग्रीष्मात् अच्छन्दसि - उत्सादिगणे 'ग्रीष्म' शब्दः स्वीक्रियते । परन्तु ग्रीष्मशब्दात् प्रत्ययं योजयित्वा 'छन्दः' (= गानवृत्तम्) इति अर्थः यत्र अभिप्रेतः अस्ति, तत्र उत्सादिगणे तस्य निर्देशः न भवति । यथा, 'त्रिष्टुप्' नाम छन्दः निर्देशयितुम् ग्रीष्म-शब्दात् अञ्-प्रत्ययः न भवति, अपितु सन्धिवेलादिऋतुनक्षत्रेभ्योऽण् 4.3.16 इत्यनेन अण्-प्रत्ययं कृत्वा अग्रे स्त्रीत्वस्य विवक्षायाम् ङीप्-प्रत्ययं कृत्वा 'ग्रैष्मी' इति रूपं सिद्ध्यति । (ग्रीष्मस्य इदम् छन्दः = ग्रीष्म + अण् + ङीप् → ग्रैष्मी त्रिष्टुप् ) । अन्यत्र तु वर्तमानसूत्रेण अञ्-प्रत्ययः एव भवति । यथा - ग्रीष्मः देवता अस्य सः = ग्रीष्म + अञ् → ग्रैष्मः ।)

कौमुद्यामत्र एकं वार्तिकं दीयते - <!अग्निकलिभ्यां ढक् वक्तव्यः!> । इत्युक्ते, 'अग्नि' शब्दात्, 'कलि'शब्दात् च सर्वेषु प्राग्दीव्यतीय-अर्थेषु 'ढक्' प्रत्ययः भवति । यथा -

अग्नि + ढक्

→ अग्नि + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति ढकारस्य एय-आदेशः]

→ आग्नि + एय [किति च 7.2.118 इति आदिवृद्धिः]

→ अग्न् + एय [यस्येति च 6.4.148 इति इकारलोपः]

→ आग्नेय

तथैव कलि + ढक् → कालेय इत्यपि रूपं सिद्ध्यति ।

ज्ञातव्यम् -

  1. उत्सादिगणे पाठितानाम् शब्दानां विषये सर्वान् अपवादान् बाधित्वा वर्तमानसूत्रेण अञ्-प्रत्ययस्य विधानम् क्रियते । यथा, 'उत्स' शब्दात् अत इञ् 4.1.95 इत्यनेन विहितस्य इञ्-प्रत्ययस्य अपवादत्वेन अत्र अञ्-प्रत्ययः दत्तः अस्ति ।

  2. अञ्-प्रत्ययस्य प्रयोगेण यत् रूपं सिद्ध्यति तदेव रूपमण्-प्रत्ययस्य प्रयोगेण अपि सिद्ध्यति । परन्तु द्वयोः रूपयोः स्वरभेदः वर्तते । ञित्-प्रत्ययान्तशब्दाः ञ्नित्यादिर्नित्यम् 6.1.197 इत्यनेन आद्युदात्ताः भवन्ति । एतम् स्वरवैशिष्ट्यम् दर्शयितुमेव अत्र 'अञ्' प्रत्ययस्य विधानम् कृतमस्ति ।

  3. अस्मिन् गणे 'सत्वन्तुँ' इति शब्दः पाठितः अस्ति । अयं शब्दः 'सत् + मतुँप्' इत्यनेन निर्मितः अस्ति । अस्याम् प्रक्रियायाम् 'नुम्' आगमं कृत्वा 'सत्वन्तुँ' इति प्रातिपदिकम् सिद्ध्यति । वर्तमानसूत्रेण अस्मात् शब्दात् अञ्-प्रत्ययं कृत्वा 'सात्वन्त' इति प्रातिपदिकं सिद्ध्यति ।

  4. कुर्वादिभ्यः ण्यः 4.1.151 इत्यनेन अपत्यार्थे निर्दिष्टः ण्य-प्रत्ययः 'कुरु' शब्दस्य विषये वर्तमानसूत्रेण पाठितस्य अञ्-प्रत्ययस्य बाधनं न करोतीति व्याख्यानेषु स्पष्टीक्रियते । अतः 'कुरूणामपत्यम्' इत्यत्र 'कुरु + ण्य → कौरव्य' तथा 'कुरु + अञ् → कौरव' -द्वे अपि रूपे भवतः ।

Balamanorama

Up

index: 4.1.86 sutra: उत्सादिभ्योऽञ्


उत्सादिभ्योऽञ् - उत्सादिभ्योऽञ् ।प्राग्दीव्यतीयेआर्थेष्वि॑ति शेषः । अणिञाद्यपवादः ।दृष्टं सामे॑ति सूत्रभाष्येसर्वत्राऽग्निकलिभ्यां ढग्वक्तव्यः॑ इति वार्तिकं पठितम् ।दृष्टं सामे॑त्यर्थे ततोऽन्येष्वप्यर्थेषु ढग्वक्तव्य इत्यर्थः । ॒तत्र सर्वत्रे॑ति त्यक्त्वा लाघवात्प्राग्दीव्यतीयेष्वेवेदं वार्तिकं पठति — अग्निकलिभ्यामिति । अपत्यादीति । अग्निर्देवता अस्य इत्यादिसङ्ग्रहः । आग्नेयं कालेयमिति । ढकि एयादेशे कित्त्वादादिवृद्धौ 'यस्येति च' इति लोपः । इत्यपत्यादिविकारान्तार्थसाधारणाः प्रत्ययाः ।