उरण् रपरः

1-1-51 उः अण् रपरः आदेशे षष्ठी स्थाने

Sampurna sutra

Up

index: 1.1.51 sutra: उरण् रपरः


उः रपरः अण्

Neelesh Sanskrit Brief

Up

index: 1.1.51 sutra: उरण् रपरः


ऋवर्णस्य/ऌवर्णस्य आदेशरूपेण विधीयमानात् अवर्णात्/इवर्णात्/उवर्णात् अनन्तरम् नित्यम् (यथासङ्ख्यम्) रेफः / लकारः विधीयते ।

Neelesh English Brief

Up

index: 1.1.51 sutra: उरण् रपरः


Any अ, आ, इ, ई, उ, ऊ letter appearing as an आदेश in place of a ऋकार/ऌकार is always followed by the letter र्/ल् respectively.

Kashika

Up

index: 1.1.51 sutra: उरण् रपरः


उः स्थाने अण् प्रसज्यमान एव रपरो वेदितव्यः । कर्ता, हर्ता ; किरति, गिरति ; द्वैमातुरः, त्रैमातुरः । उः इति किम् ? खेयम् , गेयम् । अण्-ग्रहणं किम् ? सुधातुरकङ् च 4.1.97 सौधातकिः ॥

Siddhanta Kaumudi

Up

index: 1.1.51 sutra: उरण् रपरः


ऋ इति त्रिंशतः संज्ञेत्युक्तम् । तत्स्थाने योऽण् स रपरः सन्नेव प्रवर्तते । तत्रान्तरतम्यात् कृष्णर्द्धिरित्यत्राऽर् । तवल्कार इत्यत्राऽल् । अचो रहाभ्याम् <{SK51}> इति पक्षे द्वित्वम् ॥

Laghu Siddhanta Kaumudi

Up

index: 1.1.51 sutra: उरण् रपरः


ऋ इति त्रिंशतः संज्ञेत्युक्तम्। तत्स्थाने योऽण् स रपरः सन्नेव प्रवर्तते। कृष्णर्द्धिः। तवल्कारः॥

Neelesh Sanskrit Detailed

Up

index: 1.1.51 sutra: उरण् रपरः


अण् = अ, आ, इ, ई, उ, ऊ ।

= र्, ल् ।

ऋवर्णस्य स्थाने (इत्युक्ते, ऋकारस्य, दीर्घ-ॠकारस्य, ऌकारस्य च स्थाने) यत्र अण्-वर्णस्य (अ/आ/इ/ई/उ/ऊ-कारस्य) आदेशः भवति, तत्र तस्मात् अण्-वर्णात् नित्यम् रेफः अपि विधीयते । एवमेव, ऌवर्णस्य स्थाने यत्र अण्-वर्णस्य (अ/आ/इ/ई/उ/ऊ-कारस्य) आदेशः भवति, तत्र तस्मात् अण्-वर्णात् नित्यम् लकारः अपि विधीयते ।

सूत्रे प्रयुक्तः 'उः' इति शब्दः ऋ-शब्दस्य षष्ठ्येकवचनम् अस्ति । अत्र विद्यमानः ऋ-शब्दः सवर्णग्रहणं करोति । अतः अत्र ऋ-इत्यनेन ऋकारस्य 18 भेदाः, ऌकारस्य च 12 भेदाः इति आहत्य 30 भेदाः निर्दिश्यन्ते ।

क्रमेण उदाहरणानि एतानि —

1. ह्रस्व-ऋकारस्य स्थाने विधीयमानः अण्-वर्णः रपरः भवति —

  1. ब्रह्म + ऋषि इत्यत्र अकार-ऋकारयोः गुणैकादेशः रपरः अकारः विधीयते —

ब्रह्मणाम् ऋषिः [षष्ठी 2.2.8 इति षष्ठीतत्पुरुषः]

→ ब्रह्म + ऋषि [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः 2.4.71 इति सुप्-प्रत्यययोः लुक्]

→ ब्रह्म् अर् ऋषि [आद्गुणः 6.1.87 इति गुणैकादेशः । अकार-ऋकारयोः गुणैकादेशः अकारः रपरः सन् विधीयते ]

→ ब्रह्मर्षि

  1. प्र + ऋच्छति इत्यत्र उपसर्गादृति धातौ 6.1.91 इत्यनेन अकार-ऋकारयोः वृद्ध्येकादेशः रपरः आकारादेशः विधीयते —

प्र + ऋच्छति

→ प् र् आर् च्छति [उपसर्गादृति धातौ 6.1.91 इति वृद्ध्यैकादेशः । अकार-ऋकारयोः वृद्ध्यैकादेशः अकारः रपरः सन् विधीयते ।]

  1. ऋकारान्तशब्दानाम् पञ्चम्येकवचनस्य रूपे ऋत उत् 6.1.111 इति सूत्रेण ऋकार-अकारयोः एकादेशरूपेण विहितः उकारः रपरः भवति —

पितृ + ङसिँ [पञ्चम्येकवचनस्य प्रत्ययः]

→ पितृ + अस् [इत्संज्ञालोपः]

→ पित् उ र् स् [ऋत उत् 6.1.111 इति रपरः उकारः एकादेशः]

→ पितुर् [रात्सस्य 8.2.24 इति सकारलोपः]

→ पितुः [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]

2. दीर्घ-ऋकारस्य स्थाने विधीयमानः अण्-वर्णः रपरः भवति —

  1. ॠत इत् धातोः 7.1.100 अनेन सूत्रेण धात्वन्ते विद्यमानस्य दीर्घ-ॠकारस्य स्थाने यः इकारादेशः भवति सः प्रकृतसूत्रेण रपरः सन् विधीयते —

कॄ (विक्षेपे, तुदादिः, <{6.145}>)

→ कॄ + लट् [वर्तमाने लट् 3.2.123 इति लट्-लकारः]

→ कॄ + तिप् [तिप्तस्झि.. 3.4.78 इत्यनेन प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]

→ कृ + श + ति [तुदादिभ्यः शः 3.1.77 इति श-विकरणप्रत्ययः]

→ [ॠत इत् धातोः 7.1.100 इति ॠकारस्य इकारः । सः च उरण् रपरः 1.1.51 इति रपरः ।]

→ किरति

  1. उपधायाश्च 7.1.101 इत्यनेन कॄत्-धातोः दीर्घ-ॠकारस्य स्थाने यः इकारादेशः भवति सः प्रकृतसूत्रेण रपरः सन् विधीयते —

कॄतँ (संशब्दने, चुरादिः, <{10.155}>)

कॄत् + णिच् [सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25 इति स्वार्थे णिच्]

→ किर् त् + इ [दीर्घ-ॠकारस्य स्थाने रपरः इकारादेशः]

→ किर्ति [सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा]

→ किर्ति + अनीयर् [तव्यत्तव्यानीयरः 3.1.96 इति अनीयर्-प्रत्ययः]

→ किर्त् + अनीय [णेरनिटि 6.4.51 इति णिलोपः]

→ कीर्तनीय [उपधायां च 8.2.78 इति दीर्घः]

3. ऌ स्थाने विधीयमानः अण्-वर्णः रपरः भवति —

  1. तव + ऌकारः इत्यत्र अकार-ऌकारयोः आद्गुणः 6।1।87 इति गुण-एकादेशः भवति । अत्र अकार-ऌकारयोः गुणः अकारः, सः च उरण् रपरः 1.1.51 इति लपरः भवति, अतः 'अल्' इत्यस्यैव प्रयोगं कृत्वा 'तवल्कारः' इति सन्धिरूपं सिद्ध्यति —

तव + ऌकारः

→ तव् अल् कारः [आद्गुणः 6।1।87 इति गुणैकादेशः । अकारऌकारयोः गुणः लपरः अकारः]

→ तवल्कारः

  1. गमॢ-शब्दस्य षष्ठ्येकवचनस्य रूपे ऋत उत् 6.1.111 इति सूत्रेण ऌकार-अकारयोः एकादेशरूपेण विहितः उकारः लपरः भवति —

गमॢ + ङसि् [षष्ठ्येकवचनस्य प्रत्ययः]

→ गमॢ + अस् [इत्संज्ञालोपः]

→ गम् उ ल् स् [ऋत उत् 6.1.111 इति रपरः उकारः एकादेशः]

→ गमुलः [ससजुषो रुः 8.2.66 इति रुँत्वम् । खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]

दलकृत्यम्

  1. उः (ऋवर्णस्य) इति किमर्थम् ? दशरथस्य अपत्यम् दाशरथिः इत्यत्र दकारोत्तस्य अकारस्य स्थाने विधीयमानः वृद्धिसंज्ञकः आकारः रपरः न भवति । प्रक्रिया इयम् —

दशरथस्य अपत्यं पुमान्

→ दशरथ + इञ् [अत इञ् 4.1.95 इति इञ्-प्रत्ययः]

→ दाशरथ् + इ [दकारोत्तस्य अकारस्य तद्धितेष्वचामादेः 7.2.117 इति वृद्धिः आकारः । थकारोत्तरस्य अकारस्य यस्येति च 6.4.148 इति लोपः]

→ दाशरथि

  1. अणः इति किमर्थम् ? सुधातृ शब्दात् इञ्-प्रत्यये कृते सुधातुरकङ् च 4.1.97 इत्यनेन ऋकारस्य अक् इति आदेशः भवति । अक् इति शब्दः अण्-प्रत्याहारे नास्ति, अतः अत्र आदेशः रपरः न भवति । यद्यपि अक्-इत्यस्य अवयवः अकारः अण्-प्रत्याहारे विद्यते, तथापि अकारः स्वयम् आदेशरूपेण नैव विधीयते, अतः तस्य विषये रपरत्वं नैव प्रवर्तते । प्रक्रिया इयम् —

सुधातुः अपत्यम्

→ सुधातृ + इञ् [सुधातुरकङ् च 4.1.97 इति इञ्-प्रत्ययः]

→ सुधात् अक् + इ [सुधातुरकङ् च 4.1.97 इति सुधातृ-शब्दस्य अकङ्-आदेशः । ङित्त्वात् ङिच्च 1.1.53 इति अन्त्यादेशः । ]

→ सौधातकि [तद्धितेष्वचामादेः 7.2.117 इति उकारस्य वृद्धिः औकारः]

अण्-प्रत्याहारः पूर्वेण णकारेण गृह्यते

प्रकृतसूत्रे प्रयुक्तः अण्-प्रत्याहारः अइउण्-सूत्रस्य णकारेण निर्मितः अस्ति, न हि लण्-सूत्रस्य णकारेण । यदि अयम् णकारः लण्-प्रत्याहारस्य णकारेण निर्मितः स्यात्, तर्हि तेन दीर्घ-ॠकारस्यापि ग्रहणे कृते पितॄन्, पितॄभ्याम् एतादृशेषु शब्देषु ऋकारस्य प्राप्तः दीर्घ-ॠकारादेशः अपि रपरः स्यात्, येन 'पितॄर्न्, पितॄर्भ्याम्' इति अशुद्धानि रूपाणि अभविष्यन् । अतः अण्-प्रत्याहारः अत्र पूर्वणकारेण एव गृह्यते, येन अण्-प्रत्याहारेण केवलम् अवर्ण-इवर्ण-उवर्णानाम् एव ग्रहणं भवति ।

र-प्रत्याहारेण रेफ-लकारयोः ग्रहणम्

प्रकृतसूत्रे विद्यमानः रपरः इति शब्दः रः परः यस्मात् सः इति बहुव्रीहिसमासेन निर्मितः अस्ति । अत्र विग्रहवाक्ये (समस्तपदे च) प्रयुक्तः 'रः' इति शब्दः र-प्रत्याहारस्य निर्देशं करोति । लण्-इत्यस्मिन् माहेश्वरसूत्रे विद्यमानः लकारोत्तरम् अकारं इत्संज्ञकं मत्त्वा; हयवरट्-सूत्रस्य रेफेण सह तस्य ग्रहणं कृत्वा 'र् + अ = र' इति प्रत्याहारः सिद्ध्यति । अनेन प्रत्याहारेण रेफस्य लकारस्य च ग्रहणं क्रियते ।

Balamanorama

Up

index: 1.1.51 sutra: उरण् रपरः


उरण् रपरः - लृकारेण तु स्थानिना न कस्यापि स्थानसाम्यं, तत्र कतमो गुणो भवतीत्याकाङ्क्षायामिदमारभ्यते — उरण्रपरः । इत्युक्तमिति । 'अणुदित्सूत्रे' इति शेषः । उरितिऋ॑इत्यस्य षष्ठएकवचनम् । 'षष्ठी स्थाने' इति परिभाषया स्थाने इति लभ्यते । अनुवादे तत्परिभाषानुपस्थितावपि स्थानेग्रहणं ततो ।ञनुवर्तते । तदाह — तत्स्थाने योऽणिति । 'स्थानेऽन्तरतम' इत्यतो ।ञपि स्थानेग्रहणमनुवर्तते । स्थानं प्रसह्ग इत्युक्तम् । प्रसङ्गावस्थायामित्यर्थो विवक्षितः । तदाह — रपरः सन्नेव प्रवर्तत इति । अत्र 'र' इति प्रत्याहारो विवक्षितः । ततश्च रेफशिरस्को लकारशिरस्कश्च प्रवर्तत इति लभ्यते । तयोव्र्यवस्थां दर्शयति — तत्रेति । रेफलकारशिरस्कयोर्मध्ये कृष्णर्दिंधरित्यत्र अर्, तवल्कार इत्यत्र अलित्यन्वयः । कुत इयं व्यवस्थेत्यत आह — आन्तरतम्यादिति । त्रिषु गुणेषु प्रसज्यमानेषु अकारस्याऽणो रेफलकारशिरस्कतया तस्य अर् अलित्येवमात्मकस्य अकारांशे स्थानीभूतेन अकारेण रेफांशे ऋकारेण, लकारांशे लृकारेण च स्थानसाम्यादकारञकारयोः स्याने अरेव भवति । अकारलृकारयोः स्थानेऽलेव भवति । एकारोकारौ तु गुणौ न भवत एव, तयोरृकारेण लृकारेण च स्थानसाम्या.ञभावादित्यर्थः । नच एकार ओकारश्च कथं रपरो न स्यातामिति वाच्यं, पूर्वेणैव णकारेण ह्रत्राण् गृह्रते, प्रशास्तृणामित्यादिनिर्देशादित्यलम् ।पक्षे द्वित्वमिति । ऋधधातोः क्तिनि झषस्तथोरिति तकारस्य धत्वे ऋद्धिरिति द्विधकारं रूपं स्वाभाविकम् । तत्र अरादेशे रेफात्परस्य धकारस्याऽचो रहाभ्यामिति कदाचिद्द्वित्वमित्यर्थः ।

Padamanjari

Up

index: 1.1.51 sutra: उरण् रपरः


अत्र चत्वारः पक्षाः सम्भवन्ति - 'उः स्थाने रपरोऽण् भवतीत्यनेन रपरत्वविशिष्टोऽण् भाव्यते' इति प्रथमः पक्षः । 'उः स्थानेऽणेव भवति,स च रपर इति अणनण्प्रसङ्गेऽण् नियम्यते, तस्य च रपत्वं विधीयते' इति द्वितीयः पक्षः । 'य उः स्थानेऽण्विधीयते इत्यनूद्य तस्य प्रसङ्गावस्थायामेव रपत्वमात्रं विधीयते' इति चतुर्थः पक्षः । तत्र प्रथमपक्षे - नाप्राप्तेषूदातादिषु विधीयमानोऽण् तेषां बाधकः स्यात्, तैरनवरुद्धस्य विषयस्याभावात् । एवं हि तदा वचनव्यक्तिः, षष्ठीनिर्द्दिष्टमात्रस्याभावान्नादेशोऽन्तरतमो भवति, ऋवर्णस्य त्वण् रपर इति, ततश्च कृतिरित्यत्र 'ञ्नित्यादिर्नित्यम्' इति प्राप्तमृकारं बाधित्वाण् रपरः स्यात्; प्रकृतमिति शेषनिघातः स्वरितश्च, नृÄः पाहीति पूर्वसवर्णदीर्घत्वमनुनासिकं च बाधित्वाण् रपरः स्यात्, कर्ता, कारक इति च गुणवृद्धी बाधित्वाऽण् भवन्नकार एवेति नियमाभावादिकारोकारावपि रपरौ स्याताम्; ये चामी प्रातिपदमुः स्थान आदेशाः 'आञ्त इद्धातोः' इत्यादयः-तेषु रपरत्वं न स्यात् । द्वितीये तु कामं गुणवृद्ध्योर्दोषो न स्यात् । तथा हि - 'सर्वेषु गुणवृद्धिसंज्ञकेषु प्राप्तेषु अणेव भवति' इति नियमादकाराकारावेव गुणवृद्धी रपरे भवत इति सिद्धं कर्तेत्यादि, शास्त्रान्तरेण योऽण् प्रसक्तः स एव नियमादपि भवतीतीकारोकारावपि न प्राप्नुतः । ननु 'अनुयमप्रसङ्गे नियमः' इति वृद्धावेव स्याद्, अस्ति तत्रानियमप्रसङ्ग इति कृत्वा; गुणस्तु कर्तेत्यादौ मात्रिकस्य मात्रिकोऽकार एव प्राप्नोति;तरितेत्यादौ द्विमात्रस्य द्विमात्र एव भवेद्, अणेवेति त्र नियमाभावात् तरितेत्यादावेणेóव गुणः स्यात्; कर्तेत्यादौ तु यद्यप्यकार एव गुणो लभ्यते, तस्य रपत्वं तु न लभ्यते, यो ह्यणनण्प्रसङ्गेऽणेवेति भवतीति नियमतो योऽण् तस्यैव रपरत्वं विहितम्; अतो निमयमपक्षेऽपि गुणविषये दोषस्तदवस्थ एव ? उच्यते, द्वे एते परिभाषे आदेशनियमार्थे - श्थानेऽन्तरमः' इति च 'उरण् रपरः' इति च । तत्र पूर्वस्या अवकाशः 'चजोः कुघिण्ण्यतोः' इत्यादि, अस्या अवकाशो यत्रान्तरतम्ये विशेषो नास्ति, यथा तारक इत्यादौ, वृद्धीनां कर्ता तारितेत्यादौ । गुणो भवतीत्युक्ते सर्वेषु गुणेषु प्राप्तेषु श्थानेऽन्तरतमः' इति नियमोऽस्तु, 'उरण् रपरः' इति वा परत्वात् 'उरण्रपरः' इत्ययमेव भविष्यति । अतः सुष्ठूअक्तम्-ङियमपक्षे गुणविषये न कश्चिद्दोषः' इति । किन्तूदातादिषु दोषस्तदवस्थ एव स्यात्,तथा हि-कृतिरित्यादावुदातो भवतीत्युक्ते सर्वेषदातसंज्ञकेषु प्राप्तेषु परत्वादनेनाण एवोदाताः स्युः ते च रपराः । एवमनुदातादिष्वपि द्रष्टव्यम् । ये च प्रतिपदामादेशाः 'ऋत इद्धातोः' इत्येवमादयः, तेष्वनियमप्रसङ्गाभावादस्ति नियमे रपत्वं न स्यात्, तदाह - 'उरण् रपरवचनमन्यनिवृत्यर्थं चेदुदातादिषु दोषः' इति । तृतीय पक्षे उदातादिषु न दोषः; ञ्नित्यादिभिरन्तरतमस्यैव विधानात् । किरतीत्यादौ च न दौषः । गुणवृद्ध्योरुक्तदोषः स्यादेव, तथा हि - विहितस्य पश्चादनेन रपरत्वं विधीयते, विधानकाले त्वान्तर्यतो मात्रिकस्य; मात्रिके गुणे रपरे कर्तेत्यादि यद्यपि सिध्यति, तरितेत्यादौ त्वेणेóव गुणः स्याद्; वृद्धिषु च विधानसमये कस्याश्चिदान्तर्याभावात् तिसृषु प्रवृतास्वाकारस्याण्त्वात् रपरत्वे कारकस्तारक इति यद्यपि सिद्धति, वायकस्तावक इत्यद्यनिष्टमनुसज्यत एव । अत एवमेतेषु पक्षेषु दोषसद्भावाच्चतुर्थं पक्षमाश्रित्याह - उः स्थानेऽण्प्रसज्यमान एवेत्यादि । एतच्च स्थानद्वयग्रहणानुवृतेर्लभ्यते । तत्रैकमुः स्थाने योऽण् विधीयत इत्यनुवादेऽपि स्थानसम्बन्धलाभाय । द्वितीयं तु सोऽण् प्रसङ्ग एव प्रसज्यमानावस्थायामेव रपरो भवतीति रपरत्वस्य कालविधानार्थम् । श्थानेऽन्तरतमः' इत्यत्र हि यद्यपि ताल्वादिवचनः स्थानशब्दः, तथापि न तेनात्र कश्चिदर्थोऽस्तीति प्रसङ्गवचन एवेह सम्पद्यते । एवं च गुणवृद्ध्योः प्राप्त्यवस्थायामेवाणो परपाः सम्पन्ना इति प्रमाणतोऽन्तरतमावेण्èóचौ बाधित्वा स्थानतोऽन्तरतम एव भविष्यतीति न कश्चिद्दोषः । न चानेकाल्त्वात्सर्वादेशप्रसङ्गः; आनुपूर्व्या सिद्धेः । यदाङ्गस्येति षष्ठी अन्त्येऽल्यनुसंहृता तदायमुः स्थाने, यदायमुः स्थाने तदा रपरः, यदा रपरस्तदानेकालिति न पुनः परावृत्य सर्वादेशो युज्यते । द्वैमातुर इति । 'मातुरुत्सङ्ख्यासम्भद्रपूर्वायाः' । खेयमिति । 'ई च खनः' । सौधातकिरिति । शुधातुरकङ् च ' । अत्रायमकङदेशोऽनण्त्वाद्रपरो न भवति । अथ योऽत्राण् स परः कस्मान्न भवति ? अनादेशत्वात्, समुदायो ह्यत्रादेशः । यद्येवम्, खट्वर्श्य इत्यादावपि रपरत्वं न स्यात्, पूर्वपरयोर्हि समुदायोऽत्र स्थानी नावयव ऋकारः, उच्यते; पूर्वपरयोरिति द्विवचननिर्द्दिशातयोरेव स्थानित्वं न समुदायस्य, अनुर्देअशात् । अत एव द्वयोः स्थानिनोर्भिन्नादिषु नत्ववत् द्वावादेशौ सायाताम् इति तत्रैकग्रहणं क्रियते । तत ऋकारस्यापि स्थानित्वमस्त्येव । तदिदमुच्यते-'यो ह्युभयोः स्थाने भवति लभते सोऽन्यतरब्यपदेशम्' इति । अतस्तत्रापि रपरत्वं भविष्यति ॥