8-2-23 संयोगान्तस्य लोपः पदस्य पूर्वत्र असिद्धम्
index: 8.2.23 sutra: संयोगान्तस्य लोपः
संयोगान्तस्य पदस्य लोपः
index: 8.2.23 sutra: संयोगान्तस्य लोपः
संयोगान्तम् यत् पदम् तस्य अन्तिमवर्णस्य लोपः भवति ।
index: 8.2.23 sutra: संयोगान्तस्य लोपः
The last letter of a पद that ends in a संयोग is removed.
index: 8.2.23 sutra: संयोगान्तस्य लोपः
संयोगान्तस्य पदस्य लोपो भवति। गोमान्। यवमान्। कृतवान्। हतवान्। इह श्रेयान्, भूयानिति रुत्वम् परमपि असिद्धत्वात् संयोगान्तसय् लोपं न बाधते। जश्त्वे तु नाप्राप्ते तदारभ्याते इति तस्य बाधकं भवति, यशः, पयः इति। दध्यत्र, मध्वत्र, इत्यत्र तु यणादेशस्य बिहिरङ्गलक्षणस्य असिद्धत्वात् संयोगान्तलोपो न भवति।
index: 8.2.23 sutra: संयोगान्तस्य लोपः
संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात् । इति यलोपे प्राप्ते ॥<!यणः प्रतिषेधो वाच्यः !> (वार्तिकम्) ।<!यणो मयो द्वे वाच्ये !> (वार्तिकम्) ॥ मय इति पञ्चमी यण इति षष्ठी इति पक्षे यकारस्यापि द्वित्वम् । तदिह धकारयकारयोर्द्वित्वविकल्पाच्चत्वारि रूपाणि ॥ एकधमेकयम् । द्विधं द्वियम् । द्विधमेकयम् । एकधं द्वियम् । सुद्ध्युपास्यः । मद्ध्वरिः । धात्रंशः । लाकृतिः ।
index: 8.2.23 sutra: संयोगान्तस्य लोपः
संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात्॥
index: 8.2.23 sutra: संयोगान्तस्य लोपः
यत्र द्वयोः व्यञ्जनयोः स्वरस्य विरामस्य वा व्यवधानं विना उच्चारणम् 'संयोगः' नाम्ना ज्ञायते । यदि कस्यचन पदस्य अन्ते संयोगः अस्ति, तर्हि तस्य संयोगस्य अन्तिमवर्णस्य लोपः भवति । यथा -
1) विद्वस्-शब्दस्य पुंलिङ्गस्य प्रथमैकवचनस्य रूपम् -
विद्वस् + सुँ [प्रथमैकवचनस्य प्रत्ययः]
→ विद्व् न् स् + सुँ [उगिदचां सर्वनामस्थाने अधातोः 7.1.70 इति नुमागमः]
→ विद्वान् स् सुँ [सान्तमहतः संयोगस्य 6.4.10 इति नकारस्य उपधावर्णस्य दीर्घः]
→ विद्वान् स् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इत्यनेन सकारस्य लोपः]
→ विद्वान् [संयोगान्तस्य लोपः 8.2.23 इत्यनेन सकारस्य लोपः]
2) पठ्-धातोः लङ्लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् -
पठ् + लङ्
→ अट् + पठ् + लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.78 इति अडागमः]
→ अ + पठ् + झि [प्रथमपुरुषबहुवचनस्य विवक्षायाम् झि-प्रत्ययः]
→ अ + पठ् + शप् + झि [कर्तरि शप् 3.1.68 इति औत्सर्गिकं गणविकरणम् शप् ]
→ अ + पठ् + शप् + झ् [इतश्च 3.4.100 इति इकारस्य लोपः]
→ अ + पठ् + अ + अन्त् [झोऽन्तः 7.1.3 इति झकारस्य अन्त्-आदेशः]
→ अपठन्त् [अतो गुणे 6.1.97 इति पररूप-एकादेशः अकारः]
→ अपठन् [संयोगान्तस्य लोपः 8.2.23 इत्यनेन तकारस्य लोपः]
index: 8.2.23 sutra: संयोगान्तस्य लोपः
संयोगान्तस्य लोपः - तदाह — प्रसक्तस्येति । तत्र श्रवणाऽभावात्मके लोपे विहिते श्रवणार्थमुच्चारणमपि नास्तीत्यर्थाल्लभ्यते । प्रसक्तस्य किम् दधीत्यादौ क्विपोऽश्रवणात्मकलोपस्य प्रत्ययलक्षणमाश्रित्य ह्रस्वस्य पिति कृतीति तुग्मा भूत् । संयोगान्तस्य लोपः । पदस्येत्यधिकृतम् । संयोगोऽन्तो यस्येति विग्रहः । संयोगान्तस्य पदस्य लोप इत्यन्वयः । न च कृत्स्नपदस्य लोपः किन्त्वलोऽन्त्यस्येति परिभाषया तदन्तस्यैव । तदाह — संयोगान्तमित्यादिना । अत्र अन्तग्रहणं स्पष्टार्थमेव । संयोगस्य पदविशेषणतया येन विधिरित्येव तदन्तलाभात् । यत्तु संयोगावन्तौ यस्येति विग्रहलाभार्थमन्तग्रहणम् । अन्यथा सुदृषत्प्रासाद इत्यत्र पकारात् पूर्वस्यतकारस्य लोपः स्यादिति, तन्न, संयोगसंज्ञाया व्यासज्यवृत्तित्वात्, प्रत्येकवृत्तित्वमब्युपगम्या.ञन्तग्रहणप्रयोजनवर्णनस्य व्यर्थत्वादिति शब्दरत्ने विस्तरः ।इति यलोप इति । सुध् य इति यकारस्याऽनेन सूत्रेण लोपे प्राप्ते तत्प्रतिषेध आरभ्यते । यणः प्रतिषेधो वाच्यः । यणः संयोगान्तलोपप्रतिषेधो वक्तव्य इत्यर्थः ।अनेन वार्तिकेन यकारस्य संयोगान्तलोपो न भवती॑ति शेषः । इदं वार्तिकमाकरे प्रत्याख्यातम् । अथात्र यकारस्याऽचः परत्वाऽभावादच्परकत्वाच्चाऽनचि चेति द्वित्वाऽप्राप्तौ द्वित्वविधिमाह — यणो मयो द्वे वाच्ये । अनेन वार्तिकेन यकारस्य द्वित्वमित्यन्वयः । ननु यदि यण इति पञ्चमी मय इति षष्ठी तर्हि यणः परस्य मयो द्वित्वमिति लभ्यते । प्रकृते च यकारो न यणः परो नापि मय् । अतः कथमनेन वार्तिकेन तस्य द्वित्वमित्यत आह — मय इतीति । 'पक्षे' इत्यनेन उभयथा व्याख्यानमिष्टमिति सूचि तम् । विनिगमनाविरहादिति भावः । अत्रापि वार्तिके 'यरोऽनुनासिक' इत्यतो 'वा' ग्रहणमनुवर्तते । ततश्च फलितमाह — तदिहेति ।त॑दित्यव्यम् । इयता संदर्भेण यत्प्रपञ्चितं तेन इह=सुध् यित्यत्र यकारधकारयोर्द्वित्वविकल्पाच्चात्वारि रूपाणि सम्पद्यन्ते इत्यर्थः । एकधमेकयमिति । एको धकारो यस्य तदेकधम् । एवमेकयमित्यपि । धकारयकारयोरुभयोरपि द्वित्वाऽभावे एकधकारमेकयकारं च प्रथमं रूपमित्यर्थः । द्विधं द्वियमिति । द्वो धाकारौ यस्य द्विधम् । एवं द्वयमित्यपि । धकारयकारयोरुभयोरपि द्वित्वे द्वियकारं द्विधाकारं च द्वितीयं रूपमित्यर्थः । द्विधमेकयमिति । धकारस्य द्वित्वे यकारस्य द्वित्वाऽभावे द्विधमेकयं च तृतीयं रूपमित्यर्थः । एकधं द्वियमिति । धकारस्य द्वित्वाऽभावे यकारस्य द्वित्वे एकधं द्वियं च चतुर्थं रूपमित्यर्थः । सुद्ध्युपास्य इति । इहन भूसुधियो॑रिति निषेधस्तु न भवति, तस्याऽजादौ सुपि विधानात् । 'इकोऽसवर्ण' इत्यपि न,न समासे इति तन्निषेधात् । मद्ध्वरिरिति । मधुर्नाम असुरविशेषः तस्यारिश्शत्रुः — मद्ध्वरिः । हरिरित्यर्थः । अत्र धकारादुकारस्य स्थानत आन्तर्याद्यथासंख्यपरिभाषया वा वकारः । न चात्र वकारस्य द०न्तस्थानाधिक्यान्न स्थानसाम्यमिति वाच्यं, यावत्स्थानसाम्यस्य सावण्र्यप्रयोजकत्वेऽपि आन्तरतम्ये यत्किञ्चित्स्थानसाम्यस्यापि प्रयोजकत्वात् । अन्यथा चेता स्तोतेत्यादौ इकारादेरेकाराद्यनापत्तेः । धात्रंश इति । अत्र तकारस्यैव द्वित्वं न तु रेफस्येत्यनुपदमेव अचोरहाब्यामित्यत्र वक्ष्यते । लाकृतिरिति । लृवर्णस्य आकृतिरिव आकृतिर्यस्येति विग्रहः । अत्र आकारे परे लृवर्णस्य दन्तस्थानसाम्याल्लकारः । न च दन्तस्थानसाम्यात्प्रथमातिक्रमे कारणाऽभावाच्च तस्य वकार एवास्तु । आन्तरतम्ये यत्कचित्स्थानसाम्यस्य प्रयोजकताया मध्ध्वरिरित्यत्रोक्तत्वादिति वाच्यम्, त्र हि चत्वारो यणो यवरला विधेयाः । तत्र वकारविधिरुकारे ओष्ठस्थानसाम्यान्निस्सपत्नः सावकाशः, तत्र लकारस्य दन्तरूपस्थानभेदादप्राप्तेः । लाकृतिरित्यत्र लृवर्णे तु वकारो लकारश्चेत्युभयमपि प्राप्तम् । अत्र शब्दपरविप्रतिषेधमाश्रित्य लकारविधिः परत्वादपवादत्वाच्च वकारविधिं बाधते । यदि हि प्रथमातिक्रमे कारणाऽबावादत्रापि वकार एव स्यात्तर्हि लकारविधिर्निरवकाश एव स्यात् । अतोऽत्र लृवर्णस्य लकार एवेत्यास्तां तावत् ।
index: 8.2.23 sutra: संयोगान्तस्य लोपः
इह श्रेयान्, भूयानिति संयोगान्तलोपो न प्राप्नोति, परत्वाद्रुत्वेन बाध्यमानत्वात् ? इत्याशङ्क्याह - इहेति । यथैव तर्हि रुत्वमसिद्धत्वात्संयोगान्तलोपं न बाधते, तथा जश्त्वमपि न बाधेत; ततश्च पयः, यश इति जश्त्वमेव स्याद् ? अत आह - जश्त्वे त्विति । संयोगान्तलोपे हि प्राप्तेऽप्राप्ते च रुत्वमारभ्यते - श्रेयानित्यादौ प्राप्ते, पय इत्यादौ त्वप्राप्ते । जश्त्वे तु सर्वत्र प्राप्ते एव । तस्माद्येननाप्राप्तिन्यायेन जश्त्वमेव बाध्यते, न संयोगान्तलोपः । दध्यत्रेत्यादि । यणादेशो हि द्विपदाश्रयत्वाद्बहिरङ्गः, संयोगान्तस्य लोपस्तु एकपदाश्रयत्वादन्तरङ्गः । अन्तग्रहणं शक्यमकर्तुम् ।'पदस्य' इति वर्तते, संयोगेन हि पदे विशेष्यमाणे तदन्तविधिना'संयोगान्तस्य' इति लभ्यत एव ॥