गत्वरश्च

3-2-164 गत्वरः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु क्वरप्

Kashika

Up

index: 3.2.164 sutra: गत्वरश्च


गत्वरः इति निपात्यते। गमेरनुनासिकलोपः क्वरप् प्रत्ययश्च। गत्वरः। गत्वरी।

Siddhanta Kaumudi

Up

index: 3.2.164 sutra: गत्वरश्च


गमेरनुनासिकलोपोऽपि निपात्यते । गत्वरी ॥

Balamanorama

Up

index: 3.2.164 sutra: गत्वरश्च


गत्वरश्च - गत्वरश्च । गमेरिति.गमेः क्वरप्, अनुनासिकलोपश्च निपात्यते इत्र्थः । झलादिप्रत्ययपरकत्वाऽभावादनुनासिकलोपस्याऽप्राप्तिः । पित्त्वात्तुक् । गत्वरीति ।टिड्ढे॑ति ङीप् ।