6-1-78 एचः अयवायावः संहितायाम् अचि
index: 6.1.78 sutra: एचोऽयवायावः
एचः अचि अय्-अव्-आय्-आवः
index: 6.1.78 sutra: एचोऽयवायावः
एच्-वर्णानाम् स्थाने संहितायाम् स्वरे परे (क्रमेण) अय्-अव्-आय्-आव्- एते आदेशाः भवन्ति ।
index: 6.1.78 sutra: एचोऽयवायावः
When followed by a स्वर, the letters of the एच् प्रत्याहार are respectively converted to अय्, अव्, आय् and आव् in the context of संहिता.
index: 6.1.78 sutra: एचोऽयवायावः
एचः स्थाने अचि परतः अयवायावित्येते आदेशाः यथासङ्ख्यम् भवन्ति। चयनम्। लवनम्। चायकः। लावकः। कयेते। ययेते। वायाववरुणद्धि।
index: 6.1.78 sutra: एचोऽयवायावः
एचः क्रमादय् अव् आय् आव् एते स्युरचि ॥
index: 6.1.78 sutra: एचोऽयवायावः
एचः क्रमादय् अव् आय् आव् एते स्युरचि॥
index: 6.1.78 sutra: एचोऽयवायावः
एच् = ए, ओ, ऐ, औ ।
अच् = अ, आ, इ, ई, उ, ऊ, ऋ, ॠ, ऌ, ए, ऐ, ओ, औ ।
एच्-वर्णानाम् स्थाने स्वरे परे संहितायाम् क्रमेण अय्/अव्/आय्/आव्-एते आदेशाः भवन्ति । यथासंख्यमनुदेशः समानाम् 1.3.10 इत्यनेन अत्र यथासङ्ख्यम् आदेशविधानम् क्रियते । तद्यथा —
चिञ् (चयने, स्वादिः, <{5.5}>)
→ चि [ञकारस्य हलन्त्यम् इति इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः]
→ चि + अनीयर् [तव्यत्तव्यानीयरः 3.1.96 इति अनीयर्-प्रत्ययः]
→ चे + अनीय [सार्वधातुकार्धधातुकयोः 7.3.84 इति गुणः]
→ च् अय् + अनीय [एचोऽयवायावः 6.1.78 इति एकारस्य अयादेशः]
→ चयनीय
अन्यद् उदाहरणम् —
वने + इति
→ वन् अय् इति [एचोऽयवायावः 6.1.78 इति एकारस्य अयादेशः]
→ वनयिति, वन इति [ लोपः शाकल्यस्य 8.3.19 इत्यनेन विकल्पेन यकारलोप:]
भू (सत्तायाम्, स्वादिः, <{1.1}>)
→ भू + अनीयर् [तव्यत्तव्यानीयरः 3.1.96 इति अनीयर्-प्रत्ययः]
→ भो + अनीय [सार्वधातुकार्धधातुकयोः 7.3.84 इति गुणः]
→ भ् अव् + अनीय [एचोऽयवायावः 6.1.78 इति ओकारस्य अवादेशः]
→ भवनीय
अन्यद् उदाहरणम् —
साधो + इति
→ साध् अव् इति [एचोऽयवायावः 6.1.78 इति ओकारस्य अवादेशः]
→ साधविति, साध इति [लोपः शाकल्यस्य 8.3.19 इत्यनेन विकल्पेन वकारलोप:]
चिञ् (चयने, स्वादिः, <{5.5}>)
→ चि [ञकारस्य हलन्त्यम् इति इत्संज्ञा । तस्य लोपः 1.3.9 इति लोपः]
→ चि + ण्वुल् [ण्वुल्तृचौ 3.1.133 इति ण्वुल्-प्रत्ययः]
→ चि + अक [युवोरनाकौ 7.1.1 इति अक-आदेशः]
→ चै + अक [अचो ञ्णिति 7.2.115 इति वृद्धिः
→ च् आय् + अक [एचोऽयवायावः 6.1.78 इति ऐकारस्य आयादेशः]
→ चायक
अन्यद् उदाहरणम् —
वन्दै + इति
→ वन्द् आय् + इति [एचोऽयवायावः 6.1.78 इति ऐकारस्य आयादेशः]
→ वन्दायिति, वन्दा इति [लोपः शाकल्यस्य 8.3.19 इत्यनेन विकल्पेन यकारलोप:]
भू (सत्तायाम्, स्वादिः, <{1.1}>)
→ भू + ण्वुल् [ण्वुल्तृचौ 3.1.133 इति ण्वुल्-प्रत्ययः]
→ भू + अक [युवोरनाकौ 7.1.1 इति अक-आदेशः]
→ भौ + अक [अचो ञ्णिति 7.2.115 इति वृद्धिः]
→ भ् आव् + अक [एचोऽयवायावः 6.1.78 इति औकारस्य आवादेशः]
→ भावक
अन्यद् उदाहरणम् —
बालौ + इति
→ बाल् आव् + इति, बाला इति [लोपः शाकल्यस्य 8.3.19 इत्यनेन विकल्पेन यकारलोपः]
→ बालाविति
प्रकृतसूत्रस्य द्वे अपवादसूत्रे स्तः —
पदान्त-एकार-ओकारात् परः अकारः विद्यते चेत् अयादेशं बाधित्वा एङः पदान्तादति 6.1.109 इत्यनेन पूर्वरूप-एकादेशः भवति । यथा,
यदिः एकारः वचनस्य रूपस्य अन्ते विद्यते, तर्हि ईदूदेद्द्विवचनं प्रगृह्यम् 1.1.11 इत्यनेन तस्य प्रगृह्यसंज्ञा भवति, ततः च प्रकृतसूत्रेण उक्तं अयादेशं बाधित्वा प्लुतप्रगृह्या अचि नित्यम् 6.1.125 इत्यनेन प्रकृतिभावः भवति (इत्युक्ते, सन्धिः न भवति) । यथा,
लोपः शाकल्यस्य 8.3.19 इति सूत्रम् प्रकृतसूत्रस्य अपवादः नास्ति । लोपः शाकल्यस्य 8.3.19 इत्यस्य प्रयोगः प्रकृतसूत्रस्य प्रयोगात् अनन्तरम् एव सम्भवति । यदि लोपः शाकल्यस्य 8.3.19 इति न प्रयुज्यते, तर्हि केवलम् वर्णमेलनं कृत्वा अन्तिमं रूपं सिद्ध्यति —
वने + इति
→ वन् अय् + इति [एचोऽयवायावः 6.1.78 इति अयादेशः]
→ वन इति / वनयिति [लोपः शाकल्यस्य 8.3.19 इति पाक्षिकः यकारलोपः]
अस्मिन् सूत्रे दत्तेषु 'अय्', 'अव्', 'आय्', 'आव्' एतेषु आदेशेषु यद्यपि औपदेशिकस्वरूपे हल्-वर्णः (यकारः / वकारः) अन्ते विद्यते, तथापि एतयोः यकारवकारयोः प्रयोजनाभावात् इत्संज्ञा न भवति ।
इको यणचि 6.1.77 इति सूत्रम् एचोऽयवायावः 6.1.78 इति सूत्रेण सह एकत्रीकृत्य इचोऽचि यणयवायावः इति एकमेव सूत्रम् निर्मातुम् शक्यम्, इति अस्य सूत्रस्य बालमनोरमाव्याख्याने निर्दिष्टम् अस्ति ।
index: 6.1.78 sutra: एचोऽयवायावः
एचोऽयवायावः - एचोऽयवायावः । अय्च अव्च आय्च आव्चेति विग्रहः । इको यणचीत्यतोऽचीत्यनुवर्तते । यथासंख्यपरिभाषया एकारस्य अय्, ओकारस्य-अव्, ऐकारस्य-आय्, औकारस्य-आविति लभ्यते । तदाह — एचः क्रमादिति । यथासंख्यसूत्रभाष्यरीत्या त्वन्तरतमपरिभाषयैवात्र व्यवस्था ज्ञेया । इह 'इचोऽचि यणयवायाव' इत्येव सूत्रयितुमुचितम् ।
index: 6.1.78 sutra: एचोऽयवायावः
कस्य पुनरयं वान्तादेशः ? एचेति वर्तते। यद्येवमेदैतोरपि प्राप्नोति -चेयम्, जेयम्, रैयतीति? एवं तर्हि वान्तग्रहणं न करिष्यते, ठेचोऽयवायावःऽ इत्येव। इहापे तर्ह्यादेशः प्राप्नोति -चेयम्, जेयमिति?'क्षय्यजय्यौ शक्यार्थे' , र्ठ्क्य्यस्तदर्थेऽ इत्येतन्नियमार्थं भविष्यति -एचौ यदि भवति क्षिज्योरेवेति। एवमपि रैयतीत्यत्रायादेशः प्राप्नोति? रैशब्दश्छान्दसः,'दृश्टानुविधिश्च्छन्दसि' । भाषायां तु रैशब्दप्रयोगो भाष्यविरोधादसाधुः। यद्वैवं नियम आश्रयिष्यते -अनौष्ठस्य यदि भवति क्षिज्योरेवेति; ततः'शक्यार्थे' इति द्वितीयो योगः, क्षिज्योरपि शक्यार्थ एवेति ? सिध्यति; सूत्रस्य तु को निर्वहः ? उच्यते; वान्तशब्दोऽयं सन्निहिते वान्ते वर्तते, न यत्र कुत्रचित्; सन्निहितश्चौदौत्स्थानिकः पूर्वत्र, यथासंख्यासम्बन्धात्। तत्र यथा यः कश्चन वान्तादेशो न भवति, तथान्यस्थानिको न भविष्यति; विशिष्टस्यैव सन्निधानात्। तदिदमुक्तम् -योऽयमेचः स्थाने इति। बाभ्रव्य इति।'मधुबभ्रवोर्ब्राह्मणकौशिकयोः' इति यञ्। मण्कडुशब्दो गर्गादि। शङ्कुपिचुशब्दाभ्याम्'तदर्थं विकृतेः प्रकृतौ' इत्यत्रार्थे ठुगवादिभ्यो यत्ऽ । नावा तार्यं नाव्यम्, नौवयोधर्मऽ इत्यादिना यत्। अध्वपरिमाणे चेति। भाषार्थमिदम्। गव्यूतिःउक्रोशयुगम् ॥ धातौस्तन्निमितस्यैव॥ धातोरिति किमिति। न तावदविशेषेण नियमप्रसङ्गः - यि प्रत्यये यदि भवति तन्निमितस्यैवेति; एवं हि'वान्तो यि प्रत्यये तन्निमितस्य' इति विशिष्टविधिराश्रयणीयः, योगविभाग एवकारो नियम इति सर्वमेतदनर्थकमापद्येत। तस्मादसत्यपि धातुग्रहणे विशिष्टविषयो नियमो भविष्यतीति प्रश्नः। स तु विशिष्टो विषयः प्रातिपदकमपि सम्भाव्येतेत्युतरम्। वाभ्रव्य इत्यत्रैव स्यादिति। एचस्तन्निमितत्वात्। अत्र न स्यादिति। विपर्ययात्। उपोयत इति। वेञःकर्मणि लट, आत्मनेपदम्, यक्, यज्ञादित्वात्संप्रसारणम्, ठकृत्सार्वधातुकयोःऽ इति दीर्घः, ठाद्गुणःऽ, तस्य परं प्रत्यादिवद्भावाद्धातुग्रहणेन ग्रहणम्। ओयते इति। कर्मण्येव लङ्। लौयमानिरिति। ठत इञ्ऽ आदिवृद्धिः। ननु चात्र गुणः पदद्वयापेक्षत्वाद्बहिरङ्गः, वृद्धिरपि बाह्यतद्धितापेक्षत्वाद्बहिरङ्गैव ? सत्यम्; औयतेत्यत्रैतदुभयं नास्ति, तदर्थमवश्यं योग आरब्धव्यः, आरब्धेनैव सिद्धत्वादुपोयते इत्यादिकं प्रत्युदाहृतम्। एवकारकरणं किमिति। सिद्धे सत्यारम्भो नियमार्थत्वे हेतुः, न त्वेवकारकरणमपीति प्रश्नः। इष्टतोऽवधारणार्थ इत्युतरम् ॥