अट्कुप्वाङ्नुम्व्यवायेऽपि

8-4-2 अट्कुप्वाङ्नुम्व्यवाये अपि पूर्वत्र असिद्धम् संहितायाम् रषाभ्यां नः णः समानपदे

Sampurna sutra

Up

index: 8.4.2 sutra: अट्कुप्वाङ्नुम्व्यवायेऽपि


रषाभ्याम् नः णः समानपदे अट्-कु-पु-आङ्-नुम्-व्यवाये अपि

Neelesh Sanskrit Brief

Up

index: 8.4.2 sutra: अट्कुप्वाङ्नुम्व्यवायेऽपि


रेफात् षकारात् परस्य नकारस्य णकारादेशः अट्-वर्णस्य, कवर्गीयवर्णस्य, पवर्गीयवर्णस्य, आङ्-अस्य उपसर्गस्य, अनुस्वारस्य च व्यवधाने अपि भवति ।

Neelesh English Brief

Up

index: 8.4.2 sutra: अट्कुप्वाङ्नुम्व्यवायेऽपि


a नकार occurring after ष् or र् in the same पद is converted to a णकार even when it is separated from the ष् or र् by one or more letters from the अट् प्रत्याहार, कवर्ग, पवर्ग, आङ् , or अनुस्वार.

Kashika

Up

index: 8.4.2 sutra: अट्कुप्वाङ्नुम्व्यवायेऽपि


अट् कु पु आङ् नुम् इत्येतैर्व्यवायेऽपि रेफषाकारभ्यामुत्तरस्य नकारस्य णकारादेशो भवति। अड्व्यवाये तावत् करणम्। हरणम् किरिणा। गिरिणा। कुरुणा। गुरुणा। कवर्गव्यवाये अर्केण। मूर्खेण। गर्गेण। अर्घेण। पवर्गव्यवाये दर्पेण। रेफेण। गर्भेण। चर्मणा। वर्मणा। आङ्व्यवाये पर्याणद्धम्। निराणद्धम्। अड्व्यवाये इति सिद्धे आङ्ग्रहणं पदव्यवाये इत्यस्य प्रतिषेधस्य बाधनार्थम्। नुंव्यवाये बृंहणम्। बृंहणीयम्। नुंग्रहणमनुस्वारोपलक्षणार्थं द्रष्टव्यम्। तेन तृंहणम्, तृंहणीयम् इत्यत्र अनुस्वारव्यवाये नुमभावेऽपि णत्वं भवति। सत्यपि च नुमि यत्र अनुस्वारो न श्रूयते तत्र न भवति, प्रेन्वनम्, प्रेन्वनीयम् इति। व्यवायोपलक्षणार्थत्वादडादीनाम् इह व्यस्तैः समस्तैर्व्यवायेऽपि णत्वं भवति।

Siddhanta Kaumudi

Up

index: 8.4.2 sutra: अट्कुप्वाङ्नुम्व्यवायेऽपि


अट्कवर्गपवर्ग आङ् नुम् एतैर्व्यस्तैर्यथासंभवमिलितैश्च व्यवधानेऽपि रषाभ्यां परस्य नस्य णः स्यात्समानपदे । पदव्यवायेऽपी <{SK1057}>ति निषेधं बाधितुमाङ्ग्रहणम् । नुङ्ग्रहणमनुस्वारोपलक्षणार्थम् । तच्चाऽकर्तुं शक्यम् । अयोगवाहानामट्सूपदेशस्योक्तत्वात् । इति णत्वे प्राप्ते ॥

Laghu Siddhanta Kaumudi

Up

index: 8.4.2 sutra: अट्कुप्वाङ्नुम्व्यवायेऽपि


अट् कवर्गः पवर्गः आङ् नुम् एतैर्व्यस्तैर्यथासंभवं मिलितैश्च व्यवधानेऽपि रषाभ्यां परस्य नस्य णः समानपदे । इति प्राप्ते ॥

Neelesh Sanskrit Detailed

Up

index: 8.4.2 sutra: अट्कुप्वाङ्नुम्व्यवायेऽपि


रषाभ्यां नो णः समानपदे 8.4.1 अनेन सूत्रेण रेफषकाराभ्याम् परस्य अव्यवहितस्य नकारस्य णकारादेशः विधीयते । वर्तमानसूत्रेण अयं णकारादेशः अट्-वर्णस्य / कवर्गीयवर्णस्य / पवर्गीयवर्णस्य / आङ्-अस्य उपसर्गस्य / अनुस्वारस्य व्यवधाने अपि भवति ।

उदाहरणानि -

1) स्वरस्य व्यवधानम् - वारि + औट् → वारिणी ।

2) हकारस्य स्वरस्य च व्यवधानम् - द्रोह + टा → द्रोहेण ।

3) हकारस्य पवर्गस्य स्वरस्य च व्यवधानम् - ब्रह्म + जस् → ब्रह्माणि ।

4) पवर्गस्य स्वरस्य च व्यवधानम् - पुष्प + शस् → पुष्पाणि ।

5) कवर्गस्य स्वरस्य च व्यवधानम् - मूर्ख + टा → मूर्खेण ।

6) आङ्-इत्यस्य व्यवधानम् - निर् + आ + नह् + क्त → निराणद्ध ।

7) अनुस्वारस्य व्यवधानम् - तृंह् + अनीयर् → तृंहणीय ।

ज्ञातव्यम् -

  1. अट्-प्रत्याहारे सर्वे स्वराः, तथा हकार-यकार-वकाराः समाविष्टाः सन्ति ।

  2. 'अट्-कु-पु-आङ्-नुम्' एतेषु एकस्य अनेकस्य वा व्यवधानमस्ति चेदपि णत्वं भवति ।

  3. 'आङ्' इति कश्चन उपसर्गः अस्ति । प्राग्रीश्वरान्निपाताः 1.4.56 इत्यनेन सर्वे उपसर्गाः निपाताः सन्ति । स्वरादिनिपातमव्ययम् 1.1.37 इत्यनेन सर्वे निपाताः अव्ययानि, इत्युक्ते पदानि सन्ति । अस्य कः अर्थः ? 'निर् + आङ् + नद्धम्' इति शब्दं स्वीकुर्मश्चेत् अत्र वस्तुतः पदत्रयमस्ति - निर्, आङ् तथा नद्धम् । अस्याम् स्थितौ पदव्यवायेऽपि 8.4.38 इत्यनेन प्रथमपदे उपस्थितः रेफः तृतीयपदस्थस्य नकारस्य णत्वं न कारयितुम् शक्नोति - द्वितीयपदस्य व्यवधानात् । परन्तु अत्र आङ्-ग्रहणेन अस्य अपवादः उक्तः अस्ति । यदि मध्यस्थं पदम् 'आङ्' इति अस्ति, तर्हि प्रथमपदस्थ-रेफषकारेण तृतीयपदस्थस्य नकारस्य णत्वं भवति - इत्यर्थः । अतः 'निर् + आ + नद्धम्' इत्यत्र णत्वं दृश्यते ।

  4. अस्मिन् सूत्रे निर्दिष्टः नुम्-शब्दः 'अनुस्वारः' इत्यर्थे युक्तः अस्ति, नुम्-इत्यर्थे न । अनुस्वारः अयोगवाहः अस्ति, अतः शिवसूत्रेषु तस्य ग्रहणमकारात् अनन्तरम् भवति । अतः अट्-प्रत्याहारे अनुस्वारस्य समावेशः अस्ति एव । अतः अस्मिन् सूत्रे नुम्-इत्यस्य ग्रहणम् व्यर्थमस्ति ।

  5. ऋवर्णात् परस्य नकारस्य अपि एतेषु व्यवधानेषु परेषु णकारादेशः भवति । यथा - कृप + टा → कृपेण ।

  6. अस्य सूत्रस्य अस्मिन् णत्वप्रकरणे (इत्युक्ते, क्षुभ्नादिषु च 8.4.39 इति यावत्) सर्वेषु सूत्रेषु अनुवृत्तिः दृश्यते । इत्युक्ते, अस्मिन् णत्वप्रकरणे यत्र यत्र णत्वं विधीयते, तत्र तत्र अट्-कु-पु-आङ्-नुम् एतेषां व्यवधाने अपि भवति इत्यर्थः ।

Balamanorama

Up

index: 8.4.2 sutra: अट्कुप्वाङ्नुम्व्यवायेऽपि


अट्कुप्वाङ्नुम्व्यवायेऽपि - अत्र नकारस्य णत्वप्राप्तिमाशङ्कितुमाह — अट्कुप्वाङ् ।रषाभ्यां नो णः समानपदे॑ इति पूर्वसूत्रमनुवर्तते । तत्र 'न' इति षष्ठन्तम् । तेन च सूत्रेण रषाभ्यामव्यवहितपरस्य णत्वं विहितम् । रामेणेत्यादौ अडादिव्यवधानेऽपि प्राप्त्यर्थमिदमारब्धम् । अट्-प्रत्याहार, कुः-कवर्गः, पुः-पवर्गः । अट्च कुश्च पुश्च आङ् च नुम्च तैव्र्यवधानम्, तस्मिन् सत्यपि रषाभ्यां परस्य नस्य णत्वं न स्यात् । अतोऽडादिभिव्र्यस्तैर्यथासम्भवं मिलितैश्च व्यवायेऽपीति व्याख्येयम् । एवंचक्षुभ्नादिषु चे॑ति णत्वनिषेधसूत्रे 'क्षुभ्न' शब्दपाठोऽर्थवान् ।सरूपाणा॑मित्यादिनिर्देशाश्च उपपन्ना भवन्ति । तदाह — अटकवर्गेत्यादिना । विवरणावसरे अट् कवर्गेत्याद्यविभक्तिकनिर्देशाश्च न दूष्यन्ते, भाष्ये तथा बहुलमुपलम्भात् । समानपद इति । एकपद इत्यर्थः । अखण्डमेव पदमिह विवक्षितम् । तेन रामनामेत्यादौ नातिप्रसङ्गः । 'मातृभोगीण' इत्यादौ णत्वोपपत्तिस्तु तद्धिताधिकारे वक्ष्यते । अङा व्यवाये पर्याणद्धमित्युदाहरणम् । इह आङ्गहणाऽभावे तु उपसर्गादसमासेऽपीत्यत्र तदनुवृत्त्या णत्वं न स्यात् । नन्वड्व्यवाय इत्येवात्र णत्वं भविष्यति , किमाङ्ग्रहणेनेत्यत आह — नुङ्ग्रहणमिति । नुङ्ग्रहणेन अनस्वारो लक्ष्यते । प्रयोगानुसारादित्यर्थः । एवं च नुङ्ग्रहणं प्रत्याख्येयमित्याह — तच्चेति । ननु नुङ्ग्रहणाऽभावे तल्लक्षितानुस्वारस्य कथं लाभ इत्यत आह — अयोगवाहानमिति । न विद्यते योगो येषां वर्णसमाम्नाये ते अयोगाः । अनुपदिष्टाः, उपदिष्टैरगृहीताश्चेत्यर्थः । वाहयन्ति प्रयोगं निर्वाहयन्तीति वाहाः, अयोगाश्च ते वाहाश्च अयोगवाहाः=अनुस्वारविसर्गादयः । अट्सूपदेशस्य=पाठस्य हल्सन्धिनिरूपणावसरे उक्तत्वादित्यर्थः । स्पष्टं चैतद्धयवरट्सूत्रभाष्यवार्तिकयोः । उक्तं चात्रैव सूत्रे भाष्ये — ॒नार्थो नुङ्ग्रहणेन । अनुस्वारे कृते अड्व्यवाय इत्येवात्र णत्वं सिद्धम् इति । इति णत्वमिति । शसवयवस्य नकारस्य णकारे प्राप्ते इत्यर्थः ।

Padamanjari

Up

index: 8.4.2 sutra: अट्कुप्वाङ्नुम्व्यवायेऽपि


रषाभ्याम्ऽ इति पञ्चमीनिर्द्देशाद्व्यवाये न प्राप्नोतीत्ययमारम्भः । पर्याणद्धमिति ।'णह बन्धने' , पर्याङ्पूर्वः निष्ठा,'नहो धः' । ननु च ठड्व्यवायेऽ इत्येवात्र णत्वं सिद्धं तत्किमर्थमाङ्ग्रहणम् ? इत्यत आह - अड्व्यवाय इत्येव सिद्धमिति । क्वचितु आङ्ग्रहणं पदव्यवायेऽपीत्यस्य बाधनार्थमित्येतावत् पठ।ल्ते । बृंहणमिति ।'बृहि वृद्धौ' , ठिदितो नुम्ऽ,'नश्चापदान्तस्य झलि' इत्यनुस्वारः । यद्येवम्, अनुस्वारेणात्र व्यवायो न नुमा ? अत आह - नुम्ग्रहणमनुस्वारोपलक्षणार्थमिति । झल्परस्य नुमोऽनुस्वारविधानात्स्थानिना नुमानुस्वार उपलक्ष्यते । एवमपि योऽनुस्वारो नुम्स्थानिको न भवति तद्व्यवाये न प्राप्नोति'तृंह स्तृंह हिंसार्थौ' , तृंहणमिति ? अत आह - तेनेति । नात्र नुम्स्थानिकोऽनुस्वार उपलक्ष्यते, किं तर्हि ? अनुस्वारमात्रं तेनात्रापि भवतीत्यर्थः । यत्र तर्हि नुम एव श्रवणं नानुस्वारस्य तत्र णत्वं भवति वा, न वा ? अत आह - सत्यपि चेति । यथा'नक्षत्रं दृष्ट्वा वाचं विसृजेत्' इति कालविशेषोपलक्षणपरायां चोदनायां सत्यपि दिवा नक्षत्रदर्शने वाग् न विसृज्यते, उपलक्षितस्य कालस्याभावात्; असत्यपि नक्षत्रदर्शने रात्रौ विसृज्यते, तस्य कालस्य भावात्; तथेहापि द्रष्टव्यम् । प्रेन्वनमिति । ठिविः प्रीणनार्थःऽ, ठिदितो नुम्ऽ, अत्र ठिजादेः सनुमःऽ इति णत्वप्रसङ्गः । इह समुदाये वाक्यपरिसमाप्तिर्दृष्टा, यथा - गर्गाः शतं दण्ड।ल्न्तामिति, अर्थिनश्च राजानो हिरण्येन भवन्ति, न च प्रत्येकं दण्डयन्ति; प्रत्येकमपि दृष्टा, यथा - वृद्धिगुणसंज्ञे प्रत्येकं भवतः । तत्रेह यदि पूर्वः कल्प आश्रीयते, न क्वचित् स्यात्, न हि समस्तैरडादिभिर्व्यवायः क्वचिदपि सम्भवति । द्वितीये तु अर्हेणेत्यादौ न स्यात्; अटा कवर्गेण च व्यवायात् । अत आह - व्यवायोप लक्षणार्थत्वादिति । इह ये यदुपलक्षणायोपादीयन्ते तेषामेकेन द्वाभ्यां बहुभिरप्युपलक्षितः स गृह्यते, तद्यथा -'गर्गैः सह न भोक्तव्यम्' इत्युक्ते प्रत्येकं च सह न भुज्यते, समुदितैरपि, तथेहापि शक्नुवन्त्यडादयः समस्ता व्यस्ताश्च व्यवायमुपलक्षयितुमिति सर्वत्र भवति । अडादिव्यवाये णत्वेऽन्यव्यवाये प्रतिषेधः - आदर्शेन, स्पर्शेन । यद्यप्यत्रान्येनापि व्यवायः, यस्त्वटा व्यवायस्तदाश्रयं णत्वं प्राप्नोति, यत्र त्वनिर्दिष्टैरेव व्यवायस्तत्रैव न स्यात् - कृत्स्नम्, मृध्नोतीति ? नैष दोषः; रषाभ्याम्ऽ इत्यत्र'तस्मात्' इति परिभाषोपस्थानाद्व्यवाये णत्वासङ्गात् सूत्रमिदमारभ्यमाणमडादिव्यवाय एव णत्वमनुजानाति, नान्यव्यवाये; तस्य निर्दिष्टग्रहणेन निवर्तितत्वात्, यदि च निदिष्टव्यतिरिक्तैरपि व्यवाये णत्वं स्यात्, नुम्ग्रहणमनर्थकं स्यात्; केवलेन नुमा व्यवायासम्भवात् ॥