इण्नश्जिसर्त्तिभ्यः क्वरप्

3-2-163 इण्नशजिसर्तिभ्यः क्वरप् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् वर्तमाने क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु

Kashika

Up

index: 3.2.163 sutra: इण्नश्जिसर्त्तिभ्यः क्वरप्


इण् नश् जि सर्ति इत्येतेभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु क्वरप् प्रत्ययो भवति। पकारस् तुगर्थः इत्वरः। इत्वरी। नश्वरः। नश्वरी। जित्वरः। जित्वरी। सृत्वरः। सृत्वरी। नेड्वशि कृति 7.2.8 इति इट्प्रतिषेधः।

Siddhanta Kaumudi

Up

index: 3.2.163 sutra: इण्नश्जिसर्त्तिभ्यः क्वरप्


इत्वरः । इत्वरी । नश्वरः । जित्वरः । सृत्वरः ॥

Balamanorama

Up

index: 3.2.163 sutra: इण्नश्जिसर्त्तिभ्यः क्वरप्


इण्नश्जिसर्त्तिभ्यः क्वरप् - इण्नशिजि । इण्, नशि, जि, सृ एभ्य क्वरप् स्यात्तच्छीलादिष्वित्यर्थः । कित्त्वान्न गुणः । पित्त्वं तु तुगर्थम् ।

Padamanjari

Up

index: 3.2.163 sutra: इण्नश्जिसर्त्तिभ्यः क्वरप्


इण्नश्जिसर्तिभ्यः क्वरप्॥ क्वरपः पकारः स्वरार्थः, तुगर्थश्च। इत्वरीति।'टिड्ढाणञ्' इत्यादिना ङीप्॥