4-1-20 वयसि प्रथमे प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् ङीप् अनुपसर्जनात्
index: 4.1.20 sutra: वयसि प्रथमे
कालकृतशसीरावस्था यौवनादिः वयः। प्रथमे वयसि यत् प्रातिपदिकं श्रुत्या वर्तते ततः स्त्रियां ङीप् प्रत्ययो भवति। कुमारी। किशोरी। बर्करी। प्रथमे इति किन्? स्थविरा। वृद्धा। अतः इत्येव, शिशुः। वयस्यचरम इति वक्तव्यम्। वधूटी। चिरण्टी। द्वितीयवयोवचनावेतौ। प्राप्तयौवना स्त्री अभिधीयते। कथं कन्या? कन्यायाः कनीन च 4.1.116 इति ज्ञापकात्। उत्तानशया, लोहितपादिका इति? नैताः वयःश्रुतयः।
index: 4.1.20 sutra: वयसि प्रथमे
प्रथमवयोवाचिनोऽदन्तात् स्त्रियां ङीप् स्यात् । कुमारी ।<!वयस्यचरम इति वाच्यम् !> (वार्तिकम्) ॥ वधूटी । चिरण्टी । वधूटचिरण्टशब्दौ यौवनवाचिनौ । अतः किम् ? शिशुः । कन्याया न । न्यायाः कनीन च <{SK1119}> इति निर्देशात् ॥
index: 4.1.20 sutra: वयसि प्रथमे
प्रथमवयोवाचिनोऽदन्तात् स्त्रियां ङीप्स्यात्। कुमारी॥
index: 4.1.20 sutra: वयसि प्रथमे
वयसि प्रथमे - वयसि प्रथमे । प्राणिनां कालकृतावस्ताविशेषो वयः । तच्च कौमारं यौवनं वार्धकं चेति त्रिधा ।पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्रयमर्हति॥॑ इति दर्शनात् । चतुर्विधं वय इत्यन्ये ।आद्ये वयसि नाधीतं द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं चतुर्थे किं करिष्यति॥॑ इति दर्शनात् ।प्रथमे वयसी॑त्यनन्तरंविद्यमाना॑दिति शेषः । 'अजाद्यतष्टाप्' इत्यतोऽत इत्यनुवृत्तेन प्रातिपदिकादित्यधिकृतं विसेष्यते । तदन्तविधिः । स्त्रियामित्यधिकृतम् । 'ऋन्नेभ्यः' इत्यतो ङीबित्यनुवर्तते । तदाह — प्रथमवयोवाचिन इत्यादिना । कुमारीति । अप्रादुर्भूतयौवनेत्यर्थः । वृद्धकुमारीति तु वृद्धायामेव कुमारीत्वारोपाद्बोध्यः ।वयस्यचरम इति । चरमम्न्त्यं वयः, तद्भिन्नमचरमं । प्रथमे इत्यपनीय अचरमे इति वक्तव्यमित्यर्थः । किमर्थमित्यत आह — वधूटी चिरण्टीति । अनयोर्द्वितीयवयोवाचित्वादप्राप्तिरिति भावः । अनयोर्द्वितीयवयसि अप्रसिद्धत्वादाह — यावनवाचिनाविति । भाष्यप्रामाण्यादिति भावः । शिशुरिति । शिशुशब्दस्य प्रथमवयोवाचित्वेऽपि अदन्तत्वाऽभावान्न ङीबिति भावः । कन्याया नेति ।ङी॑बिति शेषः । कुत इत्यत आह — कन्यायाः कनीन चेति । नचद्विवर्षा स्त्री॑त्यादावपि ङीप् शङ्क्यः, शालादावपि प्रयोगसत्त्वेन द्विवर्षेत्यादेः प्रथमयोवाचित्वाऽभावात्, पदान्तरसमभिव्याहारप्रकरणादि अनपेक्ष्या यो वयोवाची तस्यैव विवक्षितत्वात् ।
index: 4.1.20 sutra: वयसि प्रथमे
श्रुत्येति । श्रवणमात्रेण प्रकरणाद्यनपेक्षयेत्यर्थः । कुमारीति । प्रथमवयोवचन एवायम्, न पुंयोगाभावहेतुकः पुंस्यपि प्रयोगात् । यस्तु वृद्धायां प्रयोगः - वृद्धकुमारीति, स पुंयोगाभावात्साधर्म्याद्वेदितव्यः । वयस्यचरम इति । चरमु अन्त्यम्, अचरमे उ अनत्ये । इह केचिच्चत्वारि वयांसीच्छन्ति - कौमारप्, यौवनम्, मध्यत्वम्, वृद्धत्वमिति । यथाहुः - 'प्रथमे वयसि नाधीतं द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं चतुर्थे किं करिष्यति' ॥ इति । अन्ये तु त्रीणि - 'पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रस्तु स्थविरिभावे न स्त्री स्वातन्त्र्यमर्हति' ॥ इति । अन्ये तु बालत्व-मध्यत्व-वृद्धत्वानि त्रीणि - ठाषोडशाद्भवेद्वालो यावत् क्षीरान्नवर्तकः । मध्यमः सप्ततिर्यावत्परतो वृद्ध उच्यतेऽ ॥ इति । एषु सर्वेषु दर्शनेषु यौवनं द्वितीयं वयो भवति, यौवनवचनौ च वधूटचिरण्टशब्दौ, अतो न प्राप्नोति, तदाह - द्वितीयवयोवचनावेताविति । यदा तु द्वे एव वयसी उपचयापचयलक्षणे, तदैतन्न वक्तव्यम् ; यौवनस्यापि प्रथमवयोरूपत्वात् । श्रुत्या वर्तते इति यदुक्तं तस्य व्यावर्त्यं दर्शयति - उतानशया लोहितपादिकेति नैता वयः श्रुतय इति । श्रुत्या उ श्रवणमात्रेण नैते वयः प्रतिपादयन्तीत्यर्थः । इह तावदुतानशयेति क्रियाकारकसम्बन्धमात्रं प्रतीयते, तदेव च प्रवृत्तिनिमितम् । उतानादिषु कर्तृष्विति शेरतेरच् प्रत्ययः, सर्वैव च कदाचिदुताना शेते, उच्यते चेदम् - उतानशयेति, तत्र नियमो गम्यते - अन्यथा स्वप्तुमसामर्थ्यादुतानैव शेत इति । एवमपि सन्देहः - बाला, वृद्धेति ? तस्मादुतानैव शेत इति नियमे वृद्धत्वाभावे च प्रकरणादिनाऽवसिते बाल्यं गम्यते, लाहितपादिकेत्यत्रापि अन्यपदार्थमात्रं श्रुत्या प्रतीयते । प्रकरणादिना स्वभावत एवास्य रक्तौ पादो नालक्तकादिनेति प्रतीतौ सत्यां बालेति गम्यते । इतिशब्दः प्रकारे, एवप्रकारा न वयःश्रुतय इत्यर्थः । अत एव बहुवचनम्, तेन द्विवर्षेत्यादावपि न भवति । अत्रापि प्रकरणादिना वयो गम्यते, परिमाणमात्रं तु शब्दार्थः, शालादावपि प्रयोगात् । द्वे वर्षे भूता इति ठञः'वर्षाल्लुक्च' ,'चितवति नित्यम्' इति लुक् ॥