यस्येति च

6-4-148 यस्य ईति च असिद्धवत् अत्र आभात् भस्य तद्धिते लोपः

Sampurna sutra

Up

index: 6.4.148 sutra: यस्येति च


भस्य अङ्गस्य यस्य तद्धिते ईति च लोपः

Neelesh Sanskrit Brief

Up

index: 6.4.148 sutra: यस्येति च


भसंज्ञकस्य अङ्गस्य 'अ'वर्णस्य 'इ'वर्णस्य च तद्धितप्रत्यये परे ईकारे परे च लोपः भवति ।

Neelesh English Brief

Up

index: 6.4.148 sutra: यस्येति च


The अकार and इकार of a भसंज्ञक अङ्ग is removed when followed by a तद्धितप्रत्यय or an ईकार.

Kashika

Up

index: 6.4.148 sutra: यस्येति च


इवर्णान्तस्य अवर्णातस्य च भस्य इकारे परे तद्धिते च लोपो भवति। इवर्णान्तस्य ईकारे दाक्षी। प्लाक्षी। सखी। सवर्नदीर्घत्वे हि सति अतिसखेरागच्छति इत्यत्र एकादेशस्य अन्तवत्त्वादस्खि इति घिसंज्ञायाः प्रतिषेधः स्यात्। इवर्णान्तस्य तद्धिते दुलि दौलेयः। वलि वालेयः। अत्रि आत्रेयः। अवर्णान्तस्य ईकारे कुमारी। गौरी। शार्ङ्गरवी। अवर्णान्तस्य तद्धिते दाक्षिः। प्लाक्षिः। चौडिः। बालाकिः। सौमित्रिः। यस्येत्यौङः श्यां प्रतिषेधो वक्तव्यः। काण्डे। कुड्ये। सौर्ये हिमवतः शृङ्गे। औङः शीभावे कृते यस्य इति चेति, सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः 6.4.149 इति च लोपः प्राप्नोति। इयङुवङ्भ्यां लोपो भवति विप्रतिषेधेन। वत्सान् प्रीणाति वत्सप्रीः, तस्य अपत्यम् वात्सप्रेयः। चतुष्पाद्भ्यो ढञ् 4.1.135 इति ढञ्प्रत्ययः। लोखाभ्रूः शुभ्रादिः, तस्याः अपत्यम् लैखाभ्रेयः।

Siddhanta Kaumudi

Up

index: 6.4.148 sutra: यस्येति च


भस्येवर्णाऽवर्णयोर्लोपः स्यादीकारे तद्धिते च परे । इत्यकारलोपे प्राप्ते ॥<!औङः श्यां प्रतिषेधो वाच्यः !> (वार्तिकम्) ॥ ज्ञाने ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.148 sutra: यस्येति च


ईकारे तद्धिते च परे भस्येवर्णावर्णयोर्लोपः। इत्यल्लोपे प्राप्ते औङः श्यां प्रतिषेधो वाच्यः (वार्त्तिकम्)। ज्ञाने॥

Neelesh Sanskrit Detailed

Up

index: 6.4.148 sutra: यस्येति च


अस्मिन् सूत्रे प्रयुक्तः 'यस्य' अयम् शब्दः 'इ + अ' इत्यनेन निर्मितः अस्ति । इश्च अश्च = यः । 'यस्य' इत्युक्ते इवर्णान्तस्य + अवर्णान्तस्य । अतः अस्य सूत्रस्य अर्थः - भसंज्ञकस्य अङ्गस्य अन्तिमस्य अ-वर्णस्य / इ-वर्णस्य तद्धितप्रत्यये परे ईकारे च परे लोपः भवति ।

अस्मिन् सूत्रे तपरकरणम् कृतम् नास्ति, अतः अत्र अवर्णेन आकारस्यापि ग्रहणं भवति, इवर्णेन च ईकारस्यापि ग्रहणं भवति ।

आदौ तद्धितप्रत्यये परे उदाहरणानि पश्यामः -

  1. अकारान्तस्य अङ्गस्य तद्धितप्रत्यये परे लोपः -

दक्ष + इञ् [तस्यापत्यम् 4.1.92 अस्मिन् अर्थे अत इञ् 4.1.95 इति इञ्-प्रत्ययः]

→ दाक्ष इञ् [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ दाक्ष् + इञ् [इञ्-प्रत्यये परे यचि भम् 1.4.18 इत्यनेन अङ्गस्य भसंज्ञा । अतः यस्येति च 6.4.148 इति अङ्गस्य अकारस्य लोपः]

→ दाक्षि

  1. आकारान्तस्य अङ्गस्य तद्धितप्रत्यये परे लोपः -

विनता + ढक् [तस्यापत्यम् 4.1.92 अस्मिन् अर्थे स्त्रीभ्यो ढक् 4.1.120 इति ढक्-प्रत्ययः]

→ विनता + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति ढकारस्य एय्-आदेशः]

→ वैनता + एय [किति च 7.2.118 इति आदिवृद्धिः]

→ वैनत् + एय [एकारे परे यचि भम् 1.4.18 इत्यनेन अङ्गस्य भसंज्ञा । अतः यस्येति च 6.4.148 इति अङ्गस्य आकारस्य लोपः]

→ वैनतेय

  1. इकारान्तस्य अङ्गस्य तद्धितप्रत्यये परे लोपः -

अत्रि + ढक् [तस्यापत्यम् 4.1.92 अस्मिन् अर्थे इतश्चानिञः 4.1.122 इत्यनेन ढक्-प्रत्ययः]

→ अत्रि + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति ढकारस्य एय्-आदेशः]

→ आत्रि + एय [किति च 7.2.118 इति आदिवृद्धिः]

→ आत् र् + एय [एकारे परे यचि भम् 1.4.18 इत्यनेन अङ्गस्य भसंज्ञा । अतः यस्येति च 6.4.148 इति अङ्गस्य इकारस्य लोपः]

→ आत्रेय

  1. ईकारान्तस्य अङ्गस्य तद्धितप्रत्यये परे लोपः -

'इदम्' अस्य शब्दस्य वतुप्-प्रत्यये कृते इयम् प्रक्रिया जायते -

इदम् + घत् [किमिदम्भ्याम् वो घः 5.2.40 इत्यनेन इदम्-शब्दस्य वतुप्-प्रत्ययः , तस्य वकारस्य अननैव सूत्रेण घकारादेशः]

→ इदम् + इयत् [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.2.2 इत्यनेन घकारस्य इय्-आदेशः]

→ ई + इयत् [इदम्किमोः ईश्की 6.3.90 इत्यनेन इदम्-शब्दस्य ई-आदेशः । अनेकाल् शित् सर्वस्य 1.1.55 इति शित्वात् सर्वादेशः]

→ इयत् [ईकारे परे यचि भम् 1.4.18 इत्यनेन अङ्गस्य भसंज्ञा । अतः यस्येति च 6.4.148 इति ईकारस्य लोपः]

इदानीम् ईकारे परे किम् भवति तत् पश्यामः । अस्मिन् सूत्रे प्रयुक्तम् 'ईकार' इति निमित्तम् तद्धितभिन्नप्रत्ययस्य ईकारस्य निदर्शनम् करोति, यतः ईकारादौ तद्धितप्रत्यये परे तु तद्धितग्रहणनैव लोपः भवितुमर्हति - तदर्थम् ईकारग्रहणस्य आवश्यकता न । अतः अत्र केवलं तद्धितभिन्नानाम् प्रत्ययानाम् एव उदाहरणानि देयानि ।

तद्धितभिन्नः ईकारः भसंज्ञकात् अनन्तरम् केवलं द्वयोः स्थलयोः एव आगच्छति -

  1. ङीप्/ङीष्/ङीन् - एतेषाम् स्त्रीप्रत्ययानाम् ईकारः तद्धितभिन्नः ईकारः अस्ति ।

  2. नपुंसकस्य औ/औट्-प्रत्यययोः नपुंसकाच्च 7.1.19 इत्यनेन यः 'शी' आदेशः भवति, अस्मिन् आदेशे तद्धितभिन्नः ईकारः अस्ति ।

अन्येषु प्रत्ययेषु परेषु (यथा - लकाराः / कृत् / सन् -आदयः) अङ्गस्य भसंज्ञा एव न भवति, अतः तेषामत्र चिन्तनम् न करणीयम् ।

एताभ्याम् द्वाभ्याम् स्थलाभ्याम् शी-आदेशस्य विषये अस्य सूत्रस्य <!औङः श्यां प्रतिषेधो वाच्यः!> अनेन वार्तिकेन निषेधः कृतः अस्ति । (एतत् वार्तिकमधः स्पष्टीकृतमस्ति ।) अतः ई-प्रत्ययस्य उदाहरणानि केवलं ङीप्/ङीष्/ङीन्-एतेषु स्त्री-प्रत्ययेषु परेषु एव उपलभ्यन्ते ।

  1. अकारान्तस्य अङ्गस्य ईकारे परे लोपः -

कुमार + ङीप् [वयसि प्रथमे 4.1.20 इत्यनेन कुमार-शब्दस्य ङीप्-प्रत्ययः ]

→ कुमार + ई [इत्संज्ञालोपः ]

→ कुमार् + ई [ईकारे परे यचि भम् 1.4.18 इत्यनेन अङ्गस्य भसंज्ञा । अतः यस्येति च 6.4.148 इति अङ्गस्य अकारस्य लोपः]

→ कुमारी

  1. इकारान्तस्य अङ्गस्य ईकारे परे लोपः -

दाक्षि + ङीष् [इतो मनुष्यजातेः 4.1.65 इत्यनेन स्त्रीत्वस्य विवक्षायाम् 'ङीष्' प्रत्ययः]

→ दाक्षि + ई [इत्संज्ञालोपः ]

→ दाक्ष् + ई [एकारे परे यचि भम् 1.4.18 इत्यनेन अङ्गस्य भसंज्ञा । अतः यस्येति च 6.4.148 इति अङ्गस्य अकारस्य लोपः]

→ दाक्षी

अत्र वार्त्तिकद्वयम् ज्ञातव्यम् -

  1. <!औङः श्यां प्रतिषेधो वाच्यः !> । इत्युक्ते, औ/औट्-प्रत्यययोः नपुंसकाच्च 7.1.19 इत्यनेन शी-आदेशे कृते अस्य सूत्रस्य प्रयोगः न भवति - इति । यथा, फल-शब्दस्य प्रथमा-द्वितीया-द्विवचनस्य प्रक्रिया इयम् -

फल + औ / औट्

→ फल + शी [नपुंसकाच्च 7.1.19 इति शी-आदेशः]

→ फल + ई [इत्संज्ञालोपः । ईकारे परे यचि भम् 1.4.18 इत्यनेन अङ्गस्य भसंज्ञा । अतः यस्येति च 6.4.148 अनेन सूत्रेण अङ्गस्य अकारलोपे प्राप्ते अनेन वार्त्तिकेन सः निषिध्यते]

→ फले [आद्गुणः 6.1.87 इति गुण-एकादेशः]

  1. <! इयङुवङ्भ्यां लोपो भवति विप्रतिषेधेन !> । यदि कस्मिंश्चित् स्थले अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6.4.77 इत्यनेन इयङ्/उवङ्-आदेशः विधीयते, तथा च यस्येति च 6.4.148 इत्यनेन लोपः अपि विधीयते; तर्हि विप्रतिषेधेन (परत्वात्) लोपः एव करणीयः । यथा - वत्सान् प्रीणाति सः 'वत्सप्रीः' । अयम् ईकारान्त-पुंलिङ्गशब्दः अस्ति । अस्य शब्दस्य ढञ्-प्रत्यये परे इयम् प्रक्रिया जायते -

वत्सप्री + ढञ् [तस्यापत्यम् 4.1.92 अस्मिन् अर्थे चतुष्पाद्भ्यो ढञ् 4.1.135 इति ढञ्-प्रत्ययः]।

→ वत्सप्री + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.2.2 इत्यनेन ढकारस्य एय्-आदेशः]

→ वात्सप्री + एय [तद्धितेष्वचामादेः 7.2.117 इति उपधा-अकारस्य वृद्धिः आकारः]

→ वात्सप् र् + एय [ अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6.4.77 इत्यनेन इयङ्/उवङ्-आदेशे च प्राप्ते ; तं परत्वात् बाधित्वा यस्येति च 6.4.148 इत्यनेन लोपः एव भवति ।]

→ वात्सप्रेय

ज्ञातव्यम् -

  1. येन विधिस्तदन्तस्य 1.1.72 इत्यनेन 'यस्य भस्य' इत्युक्ते इकारान्तस्य / अकारान्तस्य भसंज्ञकस्य अङ्गस्य - इति अर्थः जायते ।

  2. अनेन सूत्रेण विहितः लोपः अलोऽन्त्यस्य 1.1.52 इत्यनेन अन्तिम-वर्णस्य स्थाने भवति । अतः भसंज्ञकस्य अङ्गस्य अन्ते विद्यमानस्य इकारस्य / अकारस्य अयं लोपः भवतीति ज्ञायते ।

  3. अस्य सूत्रस्य अर्थज्ञाने यथासङ्ख्यमुदेशः समानाम् 1.1.10 अस्य प्रयोगः न करणीयः, यतः अत्र विधिः तु एकः एव अस्ति । अतः द्वाभ्याम् कस्यापि स्थानिनः कस्मिन्नपि निमित्ते परे अयं लोपः विधीयते ।

  4. <ऽयस्मिन् विधिः तदादौ अल्ग्रहणेऽ> अनया परिभाषया 'ईति' इत्युक्ते 'ईकारादि-प्रत्यये परे' इति अर्थः सिद्ध्यति ।

  5. अस्मिन् सूत्रे 'ईति' इत्यत्र तकारः केवलं उच्चारणार्थः अस्ति । दीर्घवर्णेन सवर्णग्रहणम् न भवति, अतः अत्र तपरकरणस्य किमपि प्रयोजनम् न । अस्मिन् विषये अणुदित्सवर्णस्य चाप्रत्ययः 1.1.69 इत्यत्र अधिकम् द्रष्टव्यम् ।

Balamanorama

Up

index: 6.4.148 sutra: यस्येति च


यस्येति च - यस्येति च । यस्य-ईतीति छेदः । इश्च अश्चतयोः समाहारो यं, तस्य [यस्य]=इवर्णस्य अवर्णस्य चेत्यर्थः ।भस्ये॑त्यधिकृतम् । 'नस्तद्धिते' इत्यतस्तद्धिते इत्यनुवर्तते । तदाह — भस्येत्यादिना । इत्यकारलोपे प्राप्ते इति ।सुडनपुंसकस्ये॑ति पर्युदासेन शीभावस्याऽसर्वनामस्थानतया तस्मिन्परतो भत्वादिति भावः ।औङ श्यामिति । औङो यः श्यादेशस्तस्मिन् परतोयस्येति चे॑ति लोपस्य प्रतिषेधो वक्तव्य इत्यर्थः । श्यामिति निर्देशादेव नित्यस्त्रीत्वं बोध्यम् । 'औङ्' इति तु व्यर्थमेव । 'सर्वे' इत्यादौजसः शी॑त्यस्य भादिकारेणैव व्यावृत्तिसिद्धेः । ज्ञाने इति । ज्ञान ई इति स्थिते आद्गुण इति भावः ।