आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्

7-1-2 आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्

Sampurna sutra

Up

index: 7.1.2 sutra: आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्


प्रत्ययादीनाम् फ-ढ-ख-छ-घामायन्-एय्-ईन्-ईय्-इयः

Neelesh Sanskrit Brief

Up

index: 7.1.2 sutra: आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्


प्रत्ययस्य आदिस्थितस्य फ्-ढ्-ख्-छ्-घ्- इत्येतेषाम् क्रमेण आयन्-एय्-ईन्-ईय्-इय्- आदेशाः भवन्ति ।

Neelesh English Brief

Up

index: 7.1.2 sutra: आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्


The letters फ्-ढ्-ख्-छ्-घ् occurring at the beginning of a प्रत्यय are converted respectively to आयन्-एय्-ईन्-ईय् and इय्

Kashika

Up

index: 7.1.2 sutra: आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्


आयनेयीनीयियित्येते आदेशाः भवन्ति यथासङ्ख्यं फ ढ ख छ घ इत्येतेषा प्रत्ययादीनाम्। फ इत्येतस्य आयनादेशो भवति। नडादिभ्यः फक् 4.1.99 नाडायनः। चारायणः। ढस्य एयादेशो भवति। स्त्रीभ्यो ढक् 4.1.130 सौपर्णेयः। वैनतेयः। खस्य ईनादेशो भवति कुलात् खः 4.1.139 आढ्यकुलीनः। श्रोत्रियकुलीनः। छस्य ईयादेशो भवति। वृद्धाच् छः 4.2.114 गार्गीयः। वात्सीयः। घ इत्येतस्य इयादेशो भवति। क्षत्राद् धः 4.1.138 क्षत्रियः। प्रत्ययग्रहणं किम्? फक्कति। ढौकते। खनति। छिनत्ति। घूर्णते। आदिग्रहणम् किम्? ऊरुदघ्नम्। जानुदघ्नम्। एते आयन्नादयः प्रत्ययोपदेशकाल एव भवन्ति। कृतेष्वेतेषु प्रत्ययाद्युदात्तत्वं भवति, तथा च घच्छौ च 4.4.117 इति घचश्चित्करनमर्थवद् भवति। शङ्खः, षण्ढः इत्येवमादीनां हि उणादयो बहुलम् इति बहुलवचनादादेशा न भवन्ति। ऋतेरीयङ् 3.1.29 इति वावचनं ज्ञापकं धातुप्रत्ययानामादेशाभावस्य। एजेः खश् 3.2.28, पदरुजविशस्पृशो घञ् 3.3.16 इत्येवमादिषु तु इत्संज्ञया भवितव्यम्। तद्धितेषु हि खकारघकारयोरादेशवचनमवकाशवदिति इत्संज्ञां बाधितुं न उत्सहते। आयन्नीनोः नकारस्य इत्संज्ञायां प्राप्तायां प्रतिविधातव्यम्, नित्कार्यं हि सम्भवति।

Siddhanta Kaumudi

Up

index: 7.1.2 sutra: आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्


प्रत्ययादिभूतानां फादीनां क्रमादायन्नादय आदेशाः स्युः । तद्धितान्तत्वात्प्रातिपदिकत्वम् । षित्त्वसामर्थ्यात् ष्फेणोक्तेऽपि स्त्रीत्वे षिद्गौरा <{SK498}> इति वक्ष्यमाणो ङीष् । गार्ग्यायणी ॥

Laghu Siddhanta Kaumudi

Up

index: 7.1.2 sutra: आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्


प्रत्ययादेः फस्य आयन्, ढस्य एय्, खस्य ईन्, छस्य ईय्, घस्य इय् एते स्युः। गर्गस्य युवापत्यं गार्ग्यायणः। दाक्षायणः॥

Neelesh Sanskrit Detailed

Up

index: 7.1.2 sutra: आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्


अस्मिन् सूत्रे पञ्च-स्थानिनः पञ्च-आदेशाश्च प्रोक्ताः सन्ति । यथासङ्ख्यमनुदेशः समानाम् 1.3.10 इत्यनेन एते आदेशाः यथासङ्ख्यम् भवन्ति -

फ् → आयन् ।

ढ् → एय् ।

ख् → ईन् ।

छ् → ईय् ।

घ् → इय् ।

एते आदेशाः प्रत्ययस्य आदिवर्णस्य भवन्तीति स्मर्तव्यम् । उदाहरणानि एतानि -

1) फकारस्य आयन्-आदेशः

नड + फक् [तस्यापत्यम् 4.1.92 अस्मिन् अर्थे नडादिभ्यः फक् 4.1.99 इति फक्-प्रत्ययः]

→ नड + आयन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति फ्-इत्यस्य आयन्-आदेशः]

→ नाड + आयन [किति च 7.2.117 इति आदिवृद्धिः]

→ नाड् + आयन [आकारे परे यचि भम् 1.4.18 इत्यनेन अङ्गस्य भसंज्ञा । अतः यस्येति च 6.4.148 इति अङ्गस्य अकारस्य लोपः]

→ नाडायन

2) ढकारस्य एय्-आदेशः

विनता + ढक् [तस्यापत्यम् 4.1.92 अस्मिन् अर्थे स्त्रीभ्यो ढक् 4.1.120 इति ढक्-प्रत्ययः]

→ विनता + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति ढकारस्य एय्-आदेशः]

→ वैनता एय [किति च 7.2.117 इति आदिवृद्धिः]

→ वैनत् + एय [एकारे परे यचि भम् 1.4.18 इत्यनेन अङ्गस्य भसंज्ञा । अतः यस्येति च 6.4.148 इति अङ्गस्य आकारस्य लोपः]

→ वैनतेय

3) खकारस्य ईन्-आदेशः

कुल + ख [तस्यापत्यम् 4.1.92 अस्मिन् अर्थे कुल-शब्दात् कुलात्खः 4.1.139 इति ख-प्रत्ययः]

→ कुल + ईन [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति खकारस्य ईन्-आदेशः]

→ कुल् + ईन [ईकारे परे यचि भम् 1.4.18 इत्यनेन अङ्गस्य भसंज्ञा । अतः यस्येति च 6.4.148 इति अङ्गस्य अकारस्य लोपः]

→ कुलीन

4) छकारस्य ईय्-आदेशः

शाला + छ वृद्धात् छः 4.2.114 इत्यनेन वृद्ध-संज्ञकात् भिन्नेषु अर्थेषु छ-प्रत्ययः ।]

→ शाला + ईय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति छकारस्य ईय्-आदेशः]

→ शाल् + ईय [ईकारे परे यचि भम् 1.4.18 इत्यनेन अङ्गस्य भसंज्ञा । अतः यस्येति च 6.4.148 इति अङ्गस्य आकारस्य लोपः]

→ शालीय

5) घकारस्य इय्-आदेशः

क्षत्र + घ क्षत्राद् घः 4.1.138 इत्यनेन तस्यापत्यम् 4.1.92 अस्मिन् अर्थे क्षत्र-शब्दात् घ-प्रत्ययः।]

→ क्षत्र + इय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति घकारस्य इय्-आदेशः]

→ क्षत् र् इय [इकारे परे यचि भम् 1.4.18 इत्यनेन अङ्गस्य भसंज्ञा । अतः यस्येति च 6.4.148 इति अङ्गस्य अकारस्य लोपः]

→ क्षत्रिय

ज्ञातव्यम् -

  1. प्रत्यययोः विद्यमानयोः ढकार/छकारयोः चुटू 1.3.7 इत्यनेन एतयोः इत्संज्ञा न भवति, अपितु वर्तमानसूत्रेण तयोः आदेशः विधीयते ।

  2. खकारघकारयोः अस्य सूत्रस्य विषये प्राप्तानि उदाहरणानि तद्धितप्रकरणे एव दृश्यन्ते । तत्र लशक्वतद्धिते 1.3.8 इत्यस्य प्रसक्तिः नैव विद्यते, अतः एतयोः इत्संज्ञा नैव भवितुमर्हति। कृत्-प्रत्ययेषु विद्यमानौ खकारघकारौ तु लशक्वतद्धिते 1.3.8 इत्यनेन इत्संज्ञकौ स्तः, अतः तत्र अस्य सूत्रस्य प्रसक्तिः न विद्यते । यथा - ख, खश्, घिनुण् एतेषु प्रत्ययेषु वर्तमानसूत्रेण आदेशः न क्रियते ।

Balamanorama

Up

index: 7.1.2 sutra: आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्


आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् - आयनेयीनीयियः । आयन्, एय्, ईन्, ईय्, एषां द्वन्द्वात्प्रथमाबहुवचनम् । फ, ढ, ख, छ, घ्-एषां द्वन्द्वात्षष्ठीबहुवचनम् । फादिष्वकार उच्चारणार्थः । यथासङ्ख्यपरिभाषया क्रमेणान्वयः । तदाह — प्रत्ययादिभूतानामित्यादिना । आयनो नस्य इत्त्वेनित्वस्वरोपयोगेऽपि नेत्त्वं, फिनो नित्करणाज्ज्ञापकात् । तत्साहचर्यादीनोऽपि नस्य नेत्त्वम् । एयादिषु च यस्य नेत्त्वं, ङीषः प्राप्त्यभावात्कौरव्यशब्दाट्टाप्, माण्डूबात्तु ङीषिति भावः । यद्यपीहटाङ्ङीपो॑रिति पाठः प्रायेण दृश्यते प्रयोजनाऽभावात् । ननु ष्फस्य तद्धितसंज्ञा किमर्थेत्यत आह — तद्धितान्तत्वादिति । ष्फान्तस्य प्रातिपदिकत्वे प्रयोजनमाह — वक्ष्यमाणो ङीषिति ।षिद्गौरादिभ्यश्चे॑त्यत्र प्रातिपदिकादित्यनुवृत्तं, ततश्च ष्फान्तस्य प्रातिपदिकत्वाऽभावे ङीष् न स्यादिति भावः । ननु ष्फप्रत्ययेनैव स्त्रीत्वस्य द्योतितत्वादुक्तार्थानामप्रयोग इति न्यायादत्र कथं ङीषित्यत आह — षित्त्वसामथ्र्यादिति । ष्फेण द्योतितेऽपि स्त्रीत्वे षित्करणसामथ्र्यान्ङीषित्यर्थः । गाग्र्यायणीति । गर्गस्यापत्यं स्त्रीति विग्रहः । गर्गादियञन्ताद्गाग्र्यशब्दात्ष्फः, षकार इत्, फकारस्य आयन्नादेशः,यस्येति चे॑ति यकारादकारस्य लोपः,हलस्तद्धितस्ये॑ति तु न भवति, ईतीत्यनुवृत्तेः ।आपत्यस्य चे॑त्यपि न, अनातीति निषेधात् । षित्त्वान्ङीष् । णत्वमिति भावः ।

Padamanjari

Up

index: 7.1.2 sutra: आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्


एफकारादिष्वकार उञ्चारणार्थः । व्यञ्जनमात्रं स्थानि अन्ते फढखच्छघाम् इत्यनच्कनिर्देशात् । एवं च निरनुवन्धकपरिभाषा न प्रवर्तते । आढ।ल्कुलीन इति । अपूर्वपदात् इति वचनात् कुलात्खः इत्यनेन सपूर्वपदादपि खो भवति । फक्क नीचैर्गतौ ढोकृ तौकृ गत्यर्थौ । इह प्रत्ययाद्यौदातत्वं संज्ञासन्नियोगेन विधानादन्तरङ्गम् । एते त्वायन्नादयोऽङ्गाधिकारे विधानाद्बहिरङ्गाः, ततश्च यत्र स्वरार्थोऽनुबन्धो नास्ति - शिलाया ढः , एवृद्धच्छः इत्यादौ तत्राद्यौदातत्वे कृते पश्चाद्भवन्त एते आदेशा अस्वरकस्याच उच्चारणसम्भवादनियतस्वराः स्युः इत्याङ्क्याह - आयन्नादय इत्यादि । अयमभिप्रायः - प्रत्ययादीनां फकारादीनामङ्गसम्बन्धाव्यभिचारात्प्रयोजनाभावादिह अङ्गस्य इति न सम्बध्यते, तेन एतेऽप्यन्तरङ्गा, तत्र परत्वादेतेषु कृतेषु पश्चादाद्यौदातत्वमिति । अत्रैय ज्ञापकमाह - तथा चेति । यदि प्रत्ययस्वरे कृते आयन्नादय आदेशाः स्युः, ततो घशब्दाकारस्योदातत्वे कृते घकारस्य हलः स्रंसनधर्मिणः स्रंसनधमिण्यनुदात आदेशे कृतेऽन्तोदातत्वं सिद्धमिति चित्करणमनर्थकं स्यादिति भावः । इयङिति । वावचनं ज्ञापकमिति । यदि धातुप्रत्ययानामप्येते आदेशाः स्युः ऋतेश्च्छङ् इत्येष ब्रूयात् । न च च्छङ् सिति वलादिलक्षणे इटि कृते अनादित्वादियादेशो न स्यादिति वाच्यम्, इदानीमेव ह्युक्तम् - अन्तरङ्गा आदेशा इति । अपर आह - यदि धातुप्रत्ययेष्वेतज्ज्ञापकं प्रातिपदिकप्रत्ययेष्वपि शख्यं वक्तुअं यदयमीयसुनं शास्ति, तज्ज्ञापयत्याचार्यः न प्रातिपदिकप्रत्ययानामिमे आदेशा इति । यदि स्युस्तर्हि च्छसुनमेव विदध्यात् । एतावन्तश्च प्रत्ययाः - धातुप्रत्ययाः, प्रतिपदिकप्रत्ययाश्चेति, उच्यन्ते चादेशाः ते वचनात्सर्वत्रैव स्युरिति । इत्संज्ञया भवितव्यमिति । न च वचनसामर्थ्यादित्संज्ञाया बाधनमित्याहतिद्धितेषु हीति । प्रतिविधानं कर्तव्यमिति । प्रतिविधानं तु प्राचामवृद्धात्फिन् बहुलम् इति फिनो नित्करणादित्संज्ञाया अभाव इति । न च फेश्च्छ च इत्यत्र फिनः, फिञश्च सामान्यग्रहणार्थं नित्करणम् , वृद्धादित्यधिकाराद्धि फिञ एव तत्र ग्रहणम्, न फिनः ॥