4-1-41 षिद्गौरादिभ्यः च प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् ङीष्
index: 4.1.41 sutra: षिद्गौरादिभ्यश्च
अनुपसर्जनात् षित्-गौरादिभ्यः स्त्रियाम् ङीष् प्रत्ययः परश्च
index: 4.1.41 sutra: षिद्गौरादिभ्यश्च
उपसर्जनभिन्नेभ्यः षित्-प्रत्ययान्तशब्देभ्यः तथा गौरादिगणस्य शब्देभ्यः स्त्रीत्वं द्योतयितयम् ङीष्-प्रत्ययः भवति ।
index: 4.1.41 sutra: षिद्गौरादिभ्यश्च
उपसर्जनभिन्नेभ्यः षित्-प्रत्ययान्तशब्देभ्यः तथा गौरादिगणस्य शब्देभ्यः स्त्रीत्वं द्योतयितयम् ङीष्-प्रत्ययः भवति ।
To indicate the feminine property, the, words which are not उपसर्जनसंज्ञक and which
(a) belonging to the गौरादिगण, or
(b) end in a षित् प्रत्यय
get the स्त्रीप्रत्यय ङीष्.
index: 4.1.41 sutra: षिद्गौरादिभ्यश्च
ङीषनुवर्तते। षिद्भ्यः प्रातिपदिकेभ्यो गौरादिभ्यश्च स्त्रियाम् ङीष् प्रत्ययो भवति। शिल्पिनि ष्वुन् 3.1.145 नर्तकी। खनकी। रजकी। गौरादिभ्यः गौरी। मत्सी। गौर। मत्स्य। मनुष्य। शृङ्ग। हय। गवय। मुकय। ऋष्य। पुट। द्रुण। द्रोण। हरिण। कण। पटर। उकण। आमलक। कुवल। बदर। बम्ब। तर्कार। शर्कार। पुष्कर। शिखण्ड। सुषम। सलन्द। गडुज। आनन्द। सृपाट। सृगेठ। आढक। शष्कुल। सूर्म। सुब। सूर्य। पूष। मूष। घातक। सकलूक। सल्लक। मालक। मालत। साल्वक। वेतस। अतस। पृस। मह। मठ। छेद। श्वन्। तक्षन्। अनडुही। अनड्वाही। एषणः करणे। देह। काकादन। गवादन। तेजन। रजन। लवण। पान। मेध। गौतम। आयस्थूण। भौरि। भौलिकि। भौलिङ्गि। औद्गाहमानि। आलिङ्गि। आपिच्छिक। आरट। टोट। नट। नाट। मलाट। शातन। पातन। सवन। आस्तरन। आधिकरण। एत। अधिकार। आग्रहायणी। प्रत्यवरोहिणी। सेवन। सुमङ्गलात् संज्ञायाम्। सुन्दर। मण्डल। पिण्ड। विटक। कुर्द। गूर्द। पट। पाण्ट। लोफाण्ट। कन्दर। कन्दल। तरुण। तलुन। बृहत्। महत्। सौधर्म। रोहिणी नक्षत्रे। रेवती नक्षत्रे। विकल। निष्फल। पुष्कल। कटाच्छ्रोणिवचने। पिप्पल्यादयश्च। पिप्पली। हरीतकी। कोशातकी। शमी। करीरी। पृथिवी। क्रोष्ट्री। मातामह। पितामह। मातामहपितामहयोः मातरि षिच् च 4.2.36 इति षित्त्वादेव सिद्धे ज्ञापनार्थं वचनम्, अनित्यः षिल्लक्षणो ङीषिति, तेन दंष्ट्रा इत्युपपन्नं भवति।
index: 4.1.41 sutra: षिद्गौरादिभ्यश्च
षिद्भ्यो गौरादिभ्यश्च ङीष् स्यात् । नर्तकी । गौरी ॥<!आमनडुहः स्त्रियां वा !> (वार्तिकम्) ॥ अनडुही ॥ अनड्वाही । (गणसूत्रम् -) पिप्पल्यादयश्च ॥ आकृतिगणोऽयम् ॥
index: 4.1.41 sutra: षिद्गौरादिभ्यश्च
षिद्भ्यो गौरादिभ्यश्च स्त्रियां ङीष् स्यात् । गार्ग्यायणी । नर्तकी । गौरी । अनडुही । अनड्वाही । आकृतिगणोऽयम् ॥
index: 4.1.41 sutra: षिद्गौरादिभ्यश्च
ये शब्दाः षित्-प्रत्ययान्ताः सन्ति, तथा च ये शब्दाः गौरादिगणे निर्दिष्टाः सन्ति, तेषाम् विषये स्त्रीत्वं द्योतयितुम् 'ङीष्' प्रत्ययः विधीयते । यथा -
(अ) षित्-प्रत्ययस्य उदाहरणद्वयम् -
'पथिक' अयं शब्दः 'पथिन्' शब्दात् 'ष्कन्' प्रत्यये कृते सिद्ध्यति । अयम् प्रत्ययः षित्-प्रत्ययः अस्ति, अतः 'पथिक' अयं शब्दः षित्-प्रत्ययान्तः शब्दः अस्ति । अतः अस्य शब्दस्य स्त्रीत्वस्य विवक्षायाम् अजाद्यतष्टाप् 4.1.4 इत्यनेन टाप्-प्रत्यये प्राप्ते; तं बाधित्वा वर्तमानसूत्रेण ङीष्-प्रत्ययः विधीयते । पथिक + ङीष् → पथिकी ।
'नर्तक' अयं शब्दः 'नृत्' धातोः 'ष्वुन्' प्रत्यये कृते सिद्ध्यति । अतम् प्रत्ययः षित्-प्रत्ययः अस्ति, अतः 'नर्तक' अयं शब्दः षित्-प्रत्ययान्त-शब्दः अस्ति । अतः अस्य शब्दस्य स्त्रीत्वस्य विवक्षायाम् अजाद्यतष्टाप् 4.1.4 इत्यनेन टाप्-प्रत्यये प्राप्ते; तं बाधित्वा वर्तमानसूत्रेण ङीष्-प्रत्ययः विधीयते । नर्तक + ङीष् → नर्तकी ।
(आ) गौरादिगणः एतादृशः अस्ति -
गौर। मत्स्य। मनुष्य। शृङ्ग। हय। गवय। मुकय। ऋष्य। पुट। द्रुण। द्रोण। हरिण। कण। पटर। उकण। आमलक। कुवल। बदर। बिम्ब । तर्कार। शर्कार। पुष्कर। शिखण्ड। सुषम। सलन्द। गडुज। आनन्द। सृपाट। सृगेठ। आढक। शष्कुल। सूर्म। सुब। सूर्य। पूष। मूष। घातक। सकलूक। सल्लक। मालक। मालत। साल्वक। वेतस। अतस। पृस। मह। मठ। छेद। श्वन्। तक्षन्। अनडुही। अनड्वाही। एषणः करणे (गणसूत्रम्) । देह। काकादन। गवादन। तेजन। रजन। लवण। पान। मेध। गौतम। आयस्थूण। भौरि। भौलिकि। भौलिङ्गि। औद्गाहमानि। आलिङ्गि। आपिच्छिक। आरट। टोट। नट। नाट। मलाट। शातन। पातन। पावन । सवन। आस्तरन। अधिकरण। एत। अधिकार। आग्रहायणी। प्रत्यवरोहिणी। सेवन। सुमङ्गलात् संज्ञायाम् (गणसूत्रम्) । सुन्दर। मण्डल। पिण्ड। विटक। कुर्द। गूर्द। पट। पाण्ट। लोफाण्ट। कन्दर। कन्दल। तरुण। तलुन। बृहत्। महत्। सौधर्म। रोहिणी नक्षत्रे (गणसूत्रम्) । विकल। निष्फल। पुष्कल। कटाच्छ्रोणिवचने (गणसूत्रम्) । पिप्पल्यादयश्च (गणसूत्रम्) । पिप्पली। हरीतकी। कोशातकी। शमी। करीरी। पृथिवी। क्रोष्ट्री। मातामह। पितामह। आकृतिगणोऽयम् ।
अस्य गणस्य कानिचन उदाहरणानि -
गौर + ङीष् → गौरी । हरिण + ङीष् → हरिणी । नट + ङीष् → नटी ।
अयम् गणः आकृतिगणः अस्ति, अतः ये शब्दाः अत्र दत्ताः न सन्ति ते अपि शिष्टप्रयोगेण अत्र भवितुमर्हन्ति ।
ज्ञातव्यम् -
अस्मिन् गणे 'मातामह' तथा 'पितामह' एतौ द्वौ शब्दौ निर्दिष्टौ स्तः । परन्तु, पितृव्यमातुलमातामहपितामहाः 4.2.36 अस्मिन् सूत्रे दत्तेन <!मातरि षिच्च!> अनेन वार्त्तिकेन पितृ-मातृ-शब्दाभ्याम् विहितः 'डामहच्' प्रत्ययः षिद् भवत्येव । अतः मातामह तथा पितामह - एतयोः वस्तुतः अस्मिन् गणे समावेशः न भवेत् । परन्तु अत्र तयोरपि समावेशः अत्र कृतः अस्ति । अस्य स्पष्टीकरणार्थम् काशिकाकारः वदति - 'अनित्यः षित्-लक्षणः ङीष्' । इत्युक्ते, 'षित्'-प्रत्ययान्तशब्दात् विहितं ङीष्-प्रत्ययविधानम् 'अनित्यम्' अस्ति - केषुचन षित्-प्रत्ययान्तशब्देभ्यः एव ङीष्-प्रत्ययः विधीयते, सर्वेभ्यः न - इति । अतएव 'दंश् + ष्ट्रन् = दंष्ट्र' इत्यनेन जातः दंष्ट्र-शब्दः यद्यपि षित्-अस्ति, तथापि अस्य ङीष्-प्रत्ययः न भवति अपितु टाप्-प्रत्ययं कृत्वा 'दंष्ट्रा' इति स्त्रीवाची प्रातिपदिकं सिद्ध्यति ।
अस्मिन् सूत्रे 'अनुपसर्जनात्' इत्यस्य अनुवृत्तिः अस्ति । अतः यत्र निर्दिष्टः षित्-प्रत्ययान्तशब्दः / गौरादिगणस्य शब्दः उपसर्जनसंज्ञां प्राप्नोति, तत्र अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - बहवः सुन्दराः यस्मिन् सः = बहुसुन्दरः । अस्य शब्दस्य स्त्रीत्वस्य विवक्षायामत्र टाप्-प्रत्ययं कृत्वा बहुसुन्दरा' इति प्रातिपदिकं सिद्ध्यति । अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।
index: 4.1.41 sutra: षिद्गौरादिभ्यश्च
षिद्गौरादिभ्यश्च - षिद्गौरादिभ्यश्च । ष् इत् येषां ते षितः, गौर आदिर्येषां ते गौराभ्यः, षितश्च गौरादयश्चेति द्वन्द्वः । नर्तकीति ।नृती गात्रविक्षेपे॑ 'शिल्पिनि ष्वुन्' 'षः प्रत्ययस्य' इति षकार इत्,हलन्त्य॑मिति नकारश्च इत्, 'युवोरनाकौ' इति अकादेशः, लघूपधगुणः, रपरत्वम् । नर्तकशब्दात्ङीष्, टापोऽपवादः,यस्येति चे॑त्यकारलोप इति भावः । गौरीति । ओतेत्यर्थः । फिट्स्वरेण अन्तोदात्तत्वात् । 'अन्यतो ङीष्' इत्यप्राप्तेरिह विधिरिति भावः । संज्ञाशब्दो वाऽयम् ।उमा कात्ययनी गौरी॑त्यमरः ।दशवर्षा भवेद्गौरी॑ति स्मृतिः ।अनडुही अनड्वाहीति । अनडुहः स्त्रीत्यर्थः । अनो वहतीति यौगिको वा । गौरादिगणे निपातनादेव ङीपि आम्बिकल्पः । एवं चअनुडुहः स्त्रियामाम् वेचि वक्तव्य॑मिति न कर्तव्यमिति भावः । पिप्पल्यादयश्चेति । अत्र-गौर मत्स्य म मनुष्य, शृङ्ग, गवयं, हय, मुकय, गौतम, अनड्वाही, अनडुही, तरुण, तलुन आन्-इति पठित्वापिप्पल्यादयश्चे॑त्युक्त्वा-पिप्पली, हरीतकी, कोशातकी, पृथिवी, मातामही इत्यादि पठितम् । पिप्पलीशब्दस्य जातिवाचित्वेऽपि नियतस्त्रीलिङ्गत्वान्ङीषोऽप्राप्तेरिह पाठः । आन्शब्दस्य तु॒ऋन्नेभ्यः॑ इति ङीपि प्राप्ते ङीषर्थ इह पाठः । स्वरे विशेषः । आकृतिगणोऽयमिति । गौरादिरित्यर्थः । पिप्पल्यादेरवान्तरगणत्वे प्रयोजनं चिन्त्यम् ।
index: 4.1.41 sutra: षिद्गौरादिभ्यश्च
षिद्भ्यः प्रातिपदिकेभ्य इति । ष्वुनादेः प्रत्ययस्य षित्वमवयवेऽचरितार्थं समुदायस्य विशेषकं भवतीति प्रातिपदिकानां षित्वम्, धातोस्तु त्रपादेः षित्वमङ्विधौ चरितार्थमिति न तेन प्रातिपदिकं षिद्भवति । रजकीति ।'शिल्पिनि ष्वुन्' इत्यत्र व्युत्पादितम् । गौरादिषु गौरशब्दस्य वर्णवाचिनोऽप्यन्तोदातत्वात्पाठः । मत्स्यादानां योपधानाम् ठयोपधात्ऽ इति जातिलक्षणस्य ङीषः प्रतिषेधात्पाठः । अन्येषां जातिशब्दानां स्त्रीविषयार्थः पाठः । श्वन्नक्षन्निति एतयोर्डापि प्राप्ते । अनडुही, अनड्वाहीति । अनकारान्तत्वादप्राप्ते ङीषि सप्रत्यययोः पाठः, ङीषि परतो विकल्पेनान्यथा स्यात् । एषणः करण इति । करणसाधन एषणशब्दो ङीषमुत्पादयति - इष्यतेऽनयेत्येषणी । अधिकरणे ल्युडिति टित्वान् ङीबेव भवति । अन्येषामपि ल्युङ्न्तानां ङीपि प्राप्ते पाठः । मेधशब्दस्याजातिवाचित्वाद्, गौतमस्य शार्ङ्गरवादित्वान् ङीनि प्राप्ते वचनात्पक्षे सोऽपि भवति । आयस्थूणशब्दः शिवाद्यणन्तः । भौरिक्यादय इञन्ताः, तेषाम् ठणिञोःऽ इति ष्यङ्प्राप्तौ । आपिच्छिका नाम राजानः,'जनपदशब्दात्क्षत्रियादञ्' ,'तस्य आतश्च' इति लुकि कृते प्रत्ययलक्षणेन ङीप्प्राप्नोति । अग्रे हायनमस्य आग्रहायणः, प्रज्ञादित्वात्स्वार्थिकोऽण्, अस्मादेव निपातनाण्णत्वम् - आग्रहायणः, ङीपि प्राप्ते पाठः । केचिदाग्रहायणीति इकारान्तं पठन्ति, तस्य प्रयोजनम् - आग्रहायणीभार्य इत्यादौ पुंवद्भावो मा भूदित्याहुः । एतेन प्रत्यवरोहणीति व्याख्यातम् । सुमङ्गलात्संज्ञायामिति ।'केवलमामक' इति ङीपि प्राप्ते पक्षे सोऽपि भवति । स्वरे विशेषः, सुमङ्गलशब्दो बहुव्रीहिः, तत्र'नञ्सुभ्याम्' इत्यन्तोदातत्वान्ङीप्यपि सत्युदातनिवृतस्वरेण भाव्यमिति नास्ति विशेषः । तथा च च्छन्दसि । सुमङ्गलीरियं वधूरित्यन्तोदातत्वं दृश्यते । तस्माज्जातिवचनोऽव्युत्पन्नः स्त्रीविषयः सुमङ्गलशब्दः'लघावन्ते' इति मध्योदातो द्रष्टव्यः । तरुणतलुनयोः'नञ्स्नञीकक्तरुण' इति ङीपि प्राप्ते पक्षे सोऽपि भवति । बृहन्महच्छब्दयोरनर्थकः पाठ इति प्रागेवोक्तम् । ऋष्यणन्तः सौधर्मशब्दः । रोहिणी नक्षत्रे इति । नक्षत्रादन्यत्र रोहिणी । रेवती नक्षत्र इति । रयिरिति धननाम, रयिर्विद्यतेऽस्या इति मतुपि रयेर्मतौ बहुलम्ऽ इति सम्प्रसारणम्, निपातनाद्वत्वम् । नक्षत्रादन्यत्र ङीब् भवति । विकलादीनां टापि प्राप्ते । कटाच्छ्राएणिवचने । कटी श्रोणिः, अन्यत्र कटा । पिप्ल्यादयश्चेति । गणसूत्रम्, पिप्पलि, हरीतकीत्यादिकं तु तस्योदाहरणप्रदर्सनम् । पृथिवीति ।'प्रथेः षिवन्सम्प्रसारणं च' इति षित्वादेव सिद्धे प्रत्ययान्तस्य पाठः पुंवद्भावनिवृत्यर्थः - पृथिवीभार्य इति । स्त्रीवषियस्यास्य पुंवद्भावप्राप्तिश्चिन्त्या । क्रोष्टुअशब्दस्य'स्त्रियां च' इति तृज्वद्भावः । क्रोष्ट्रीत्यत्र निरूपणीयमस्ति'स्त्रियां च' इत्यत्र निरूपयिष्यामः । षित्वादेव सिद्ध इति ।'मातरि षिच्च' इति वार्तिककारवचनात्षित्वम्, निपातनसामर्थ्याद्वा । उक्तं हि - धातुसाधनकालानां प्राप्त्यर्थं नियमस्य च । अनुबन्धविकाराणाअं रूढ।ल्र्थं च निपातनम् ॥ इति । दंष्ट्रेति । येषामजादिषु दंष्ट्रेति पाटो नास्ति तेषामिदं प्रयोजनम् ॥