अतो गुणे

6-1-97 अतः गुणे संहितायाम् अचि एकः पूर्वपरयोः पररूपम् अपदान्तात्

Sampurna sutra

Up

index: 6.1.97 sutra: अतो गुणे


अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपम्

Neelesh Sanskrit Brief

Up

index: 6.1.97 sutra: अतो गुणे


अपदान्त-अकारात् गुणे परे संहितायाम् पूर्वपरयोः एकः पररूप-एकादेशः भवति ।

Neelesh English Brief

Up

index: 6.1.97 sutra: अतो गुणे


In the context of संहिता, when an अपदान्त अकार is followed by a गुण letter, both of them are replaced by a single पररूप.

Kashika

Up

index: 6.1.97 sutra: अतो गुणे


अपदान्तातिति वर्तते। अकारातपदन्तात् गुणे परतः पूर्वपरयोः स्थने पररूपम् एकादेशो भवति। पचन्ति। यजन्ति। अकः सवर्ने दीर्घस्य अपवादः। पचे, यजे इत्यत्र वृद्धिरेचि इति वृद्धिः प्राप्नोति। अतः इति किम्? यान्ति। वान्ति। गुणे इति किम्? अपचे। अयजे। अपदान्तातित्येव, दण्डाग्रम्। युपाग्रम्।

Siddhanta Kaumudi

Up

index: 6.1.97 sutra: अतो गुणे


अपदान्तादकाराद्गुणे परतः पररूपमेकादेशः स्यादिति प्राप्ते । परत्वात्पूर्वसवर्णदीर्घः । अतो गुणे <{SK191}> इति हि [(परिभाषा - ) पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरान्] इति न्यायेन अकः सवर्णे <{SK85}> इत्यस्यैवापवादो नतु प्रथमयो <{SK154}>रित्यस्यापि । रामाः ॥

Laghu Siddhanta Kaumudi

Up

index: 6.1.97 sutra: अतो गुणे


अपदान्तादतो गुणे पररूपमेकादेशः॥

Neelesh Sanskrit Detailed

Up

index: 6.1.97 sutra: अतो गुणे


अपदान्त-अकारात् संहितायाम् गुणसंज्ञकः वर्णः (अकार-एकार-ओकारः एतेषु कश्चन वर्णः) विद्यते चेत् पूर्वपरयोः एकः पररूप-एकादेशः भवति । इत्युक्ते, अकार-अकारयोः स्थाने अकारः, अकार-एकारयोः स्थाने एकारः, अकार-ओकारयोः स्थाने च ओकारः विधीयते । उदाहरणानि एतानि —

1. अपदान्त-अकारात् अकारे परे पररूपैकादेशः अकारः —

पठ्-धातोः लट्-लकारस्य प्रथमपुरुषबहुवचनस्य पठन्ति इति रूपस्य सिद्धौ अस्य सूत्रस्य प्रयोगः दृश्यते —

पठँ (व्यक्तायां वाचि, भ्वादिः, <{1.381}>)

→ पठ् + लट् [वर्तमाने लट् 3.2.123 इति लट्]

→ पठ् + झि [तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् 3.4.78 इति प्रथमपुरुषबहुवचनस्य विवक्षायाम् झि-प्रत्ययः]

→ पठ् + शप् + झि [कर्तरि शप् 3.1.68 इति शप्-प्रत्ययः]

→ पठ् + अ + अन्ति [झोऽन्तः 7.1.3 इति झकारस्य अन्तादेशः]

→ पठ् + अन्ति [अपदान्त-अकारात् अकारे परे अतो गुणे 6.1.97 इति उभयोः पररूपैकादेशः अकारः]

→ पठन्ति

2. अपदान्त-अकारात् एकारे परे पररूपैकादेशः एकारः —

लभ्-धातोः लट्-लकारस्य उत्तमपुरुषैकवचनस्य लभे इति रूपस्य सिद्धौ अस्य सूत्रस्य प्रयोगः दृश्यते —

डुलभँष् (प्राप्तौ, भ्वादिः, <{1.1130}>)

→ लभ् + लट् [वर्तमाने लट् 3.2.123 इति लट्]

→ लभ् + इट् [तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् 3.4.78 इति आत्मनेपदस्य उत्तमपुरुषैकवचनस्य विवक्षायाम् इट्-प्रत्ययः]

→ लभ् + शप् + इ [कर्तरि शप् 3.1.68 इति शप्-प्रत्ययः]

→ लभ् + अ + ए [टित आत्मनेपदानां टेरे 3.4.79 इति एकारः]

→ लभ् + ए [अपदान्त-अकारात् एकारे परे अतो गुणे 6.1.97 इति उभयोः पररूपैकादेशः अकारः]

→ लभे

3. अपदान्त-अकारात् ओकारे परे पररूपैकादेशः एकारः — अस्य उदाहरणानि न विद्यन्ते ।

बाध्यबाधकभावः

प्रकृतसूत्रम् अकः सवर्णे दीर्घः 6.1.101 इत्यस्य तथा वृद्धिरेचि 6.1.88 इत्यस्य अपवादरूपेण प्रवर्तते । उपरिनिर्दिष्टायाम् पठन्ति शब्दस्य प्रक्रियायाम् अकः सवर्णे दीर्घः 6.1.101 इत्यनेन प्राप्तम् सवर्णदीर्घं बाधित्वा प्रकृतसूत्रेण पररूपैकादेशः विधीयते । एवमेव लभे शब्दस्य निर्दिष्टायाम् प्रक्रियायाम् वृद्धिरेचि 6.1.88 इत्यनेन प्राप्तम् वृद्धैकादेशं बाधित्वा प्रकृतसूत्रेण पररूपैकादेशः विधीयते ।

<ऽपुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्ऽ> इति परिभाषाम् अनुसृत्य अकः सवर्णे दीर्घः 6.1.101 इत्यस्य बाधकरूपेण विद्यमानम् अतो गुणे 6.1.97 इति सूत्रम् पुनः प्रथमयोः पूर्वसवर्णः 6.1.102 इत्यस्य अपवादरूपेण नैव प्रवर्तते । अतः यत्र अतो गुणे 6.1.97 तथा च प्रथमयोः पूर्वसवर्णः 6.1.102 इत्येतयोः द्वयोः अपि प्राप्तिः अस्ति, तत्र परत्वात् प्रथमयोः पूर्वसवर्णः 6.1.102 इत्यस्यैव प्रयोगः भवति । यथा, राम-शब्दस्य प्रथमाबहुवचनस्य रामाः इति रूपस्य प्रक्रियायाम् प्रथमयोः पूर्वसवर्णः 6.1.102 इत्यनेनैव पूर्वसवर्णदीर्घं कृत्वा रूपसिद्धिः भवति । प्रक्रिया इयम् —

राम + जस् [स्वौजस्.. 4.1.2 इति प्रथमाबहुवचनस्य जस्-प्रत्ययः]

→ राम + अस् [चुटू 1.3.7, तस्य लोपः 1.3.9]

→ रामास् [अकः सवर्णे दीर्घः 6.1.101 इत्यनेन सवर्णदीर्घैकादेशे (आकारे) प्राप्ते; अपवादत्वात् तद्बाधित्वा अतो गुणे 6.1.97 इत्यनेन पररूप-एकादेशे (अकारे) प्राप्ते, परत्वात् तद्बाधित्वा प्रथमयोः पूर्वसवर्णः 6.1.102 इत्यनेन पूर्वसवर्णदीर्घादेशः भवति ।]

→ रामाः [ससजुषो रुः 8.2.66,खरवसानयोर्विसर्जनीयः 8.3.15 ]

दलकृत्यम्

1. अपदान्तात् इति किम् ? पदान्त-अकारस्य विषये इदं सूत्रं नैव प्रवर्तते । यथा, दण्डस्य अग्रम् इत्यत्र दण्ड + अग्रम् इति स्थिते पूर्वपदस्य अन्ते विद्यमानस्य अकारस्य पदान्तत्वं दृष्ट्वा अत्र प्रकृतसूत्रं नैव प्रवर्तते, अतः अत्र अकः सवर्णे दीर्घः 6.1.101 इत्यनेन सवर्णदीर्घे कृते रूपसिद्धिः भवति ।

2. अत् इति तपरकरणम् किमर्थम् ? अकारेण जायमानस्य सवर्णग्रहणस्य नियमनार्थम् प्रकृतसूत्रे अत् इति अकारस्य तपरकरणम् कृतम् अस्ति । इत्युक्ते, तपरस्तत्कालस्य 1.1.70 इति सूत्रम् उपयुज्य अत् इत्यनेन अकारस्य केवलम् तत्कालवाचिभेदानाम् (ह्रस्वभेदानाम्) एव ग्रहणं भवति, दीर्घभेदानाम् न । अतः अपदान्त-आकारस्य विषये इदं सूत्रं नैव प्रवर्तते । अतएव या धातोः लट्लकारस्य प्रथमपुरुषबहुवचनस्य 'अन्ति' प्रत्यये परे प्रकृतसूत्रम् नैव विधीयते, अपितु केवलम् सवर्णदीर्घं कृत्वा 'यान्ति' इति रूपं सिद्ध्यति ।

Balamanorama

Up

index: 6.1.97 sutra: अतो गुणे


अतो गुणे - अथ राम असिति स्थिते 'अकः सवर्णे दीर्घ' इति सवर्णदीर्घस्यापवादं पररूपमाशह्कितुमाह-अतो गुणे । 'एङि पररूप' मित्यतः पररूपमित्यनुवर्तते ।उस्यपदान्ता॑दित्यतोऽपदान्तादित्यनुवर्तते ।एकः पूर्वपरयो॑रित्यधिकृतम् । 'अत' इति पञ्चमी । तदाह — अपदान्तादित्यादिना । इति प्राप्त इति । नच परत्वादत्वात्, परादपवादस्य बलीयस्त्वादिति भावः । परत्वादिति । अतो गुणे॑ इत्यपेक्षयाप्रथमयोः पूर्वसवर्ण॑ इत्यस्य परत्वादित्यर्थः । ननु पररूपमिदमपवादत्वात् सवर्णदीर्घमिव पूर्वसवर्णदीर्घमपि कुतो न बाधत इत्यत आह-अतो गुण इतीत्यादि । अनन्तरान् । अव्यवहितानित्यर्थः । उत्तरानिति । व्यवहितानित्यर्थः । 'अतो गुण' इत्युत्तरमव्यक्तानुकरणस्येत्यादि पठित्वा, 'अकःसवर्णे दीर्घः'प्रथमयोः पूर्वसवर्णः॑ इति पठितम् । ततश्च पररूपमिदं सवर्णदीर्घमेव बाधते, नतु तद्व्यवहितं पूर्वसवर्णदीर्घमपीति भावः । वस्तुतस्तु पुरस्तादपवादन्यायस्य नायं विषयः । नहि पररूपमिदं पूर्वसवर्णदीर्घस्यापवादः । भवन्तीत्यादावप्राप्ते ।ञपि पूर्वसवर्णदीर्घे एतस्य पररूपस्यारम्भादित्यलम् । रुत्वविसर्गौ सिद्धवत्कृत्याह — रामा इति ।

Padamanjari

Up

index: 6.1.97 sutra: अतो गुणे


अकः सवर्णे दीर्घस्यापवाद इति। ननु च मध्येऽपवादन्यायेन वृद्धेरेवायमपवादो युक्तः, न दीर्घस्य? गुणग्रहणाद्दीर्घस्यापि बाधको भविष्यति, अन्यथा - ठतोऽपदान्तात्ऽ इत्येव वक्तव्यम्। एङीत्येव, ततो जुसि च, अपदान्तादित्येव। एवं सिद्धं गुणग्रहणाद् गुणमात्रेऽयं विधैः प्रवर्तमानो दीर्घमपि बाधिष्यते। अत इति किमिति अदिति वर्तत एवेति प्रश्नः। तपरकरणे तात्पर्यमित्युतरम् ॥