स्त्रीभ्यो ढक्

4-1-120 स्त्रीभ्यः ढक् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम्

Sampurna sutra

Up

index: 4.1.120 sutra: स्त्रीभ्यो ढक्


'तस्य अपत्यम्' (इति) स्त्रीभ्यः ढक्

Neelesh Sanskrit Brief

Up

index: 4.1.120 sutra: स्त्रीभ्यो ढक्


'तस्य अपत्यम्' अस्मिन् अर्थे स्त्रीप्रत्ययान्तशब्दात् ढक्-प्रत्ययः विधीयते ।

Neelesh English Brief

Up

index: 4.1.120 sutra: स्त्रीभ्यो ढक्


To indicate the meaning of 'his/her offspring', the स्त्रीप्रत्ययान्त words get the 'ढक्' प्रत्यय.

Kashika

Up

index: 4.1.120 sutra: स्त्रीभ्यो ढक्


स्त्रीग्रहणेन टाबादिप्रत्ययान्ताः शब्दा गृह्यन्ते। स्त्रीभ्योऽपत्ये ढक् प्रत्ययो भवति। सौपर्णेयः। वैनतेयः। स्त्रीप्रत्ययविज्ञापनादसत्यर्थग्रहणे इह न भवति, इडबिडोऽपत्यम् ऐडविडः, दरदोऽपत्यम् दारदः इति। वडवाया वृषे वाच्ये। वाडवेयो वृषः स्मृतः। अपत्ये प्राप्तः ततोऽपकृष्य विधीयते। तेन अपत्ये वाडवः इति। अण् क्रुञ्चाकोकिलात् स्मृतः। क्रुञ्चाया अपत्यं क्रौञ्चः। कौकिलः।

Siddhanta Kaumudi

Up

index: 4.1.120 sutra: स्त्रीभ्यो ढक्


स्त्रीप्रत्ययान्तेभ्यो ढक् स्यात् । वैनतेयः । बाह्वादित्वात्सौमित्रिः । शिवादित्वात्सापत्नः ॥

Laghu Siddhanta Kaumudi

Up

index: 4.1.120 sutra: स्त्रीभ्यो ढक्


स्त्रीप्रत्ययान्तेभ्यो ढक्। वैनतेयः॥

Neelesh Sanskrit Detailed

Up

index: 4.1.120 sutra: स्त्रीभ्यो ढक्


षष्ठीसमर्थेभ्यः स्त्रीप्रत्ययान्तशब्देभ्यः अपत्यार्थम् ढक्-प्रत्ययः भवति ।

प्रत्ययाधिकारे आहत्य अष्ट स्त्रीप्रत्ययाः पाठिताः सन्ति - टाप्, चाप्, डाप्, ङीप्, ङीष्, ङीन्, ऊङ्, ति । एतेषां सर्वेषामुदाहरणानि अधः दत्तानि सन्ति ।

अत्र आदौ एकः विशेषः स्मर्तव्यः - अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः 4.1.113 एतत् सूत्रम् वर्तमानसूत्रस्य अपवादत्वेन आगच्छति । अतः ये स्त्री-प्रत्ययान्तशब्दाः वृद्धसंज्ञकाः न सन्ति, तथा नद्याः मानुष्याः वा नामरूपेण प्रयुज्यन्ते, तेषाम् विषये वर्तमानसूत्रस्य प्रसक्तिः नास्ति । अतः अधः दत्तेषु उदाहरणेषु प्रयुक्ताः अवृद्धाः स्त्री-प्रत्ययान्तशब्दाः नद्याः मानुष्याः नामरूपेण न प्रयुक्ताः सन्तीति स्मर्तव्यम् ।

  1. [टाप्-प्रत्ययान्तः] - विनतायाः अपत्यम् = विनता + ढक् → वैनतेय ।

  2. [चाप्-प्रत्ययान्तः] - कौसल्यायाः अपत्यम् = कौसल्या + ढक् → कौसल्येय ।

  3. [डाप्-प्रत्ययान्तः] - बहुराजायाः अपत्यम् = बहुराजा + ढक् → बाहुराजेय ।

  4. [ङीप्-प्रत्ययान्तः] - प्रमात्र्याः अपत्यम् = प्रमात्री + ढक् → प्रामात्रेय ।

  5. [ङीष्-प्रत्ययान्तः] - पावन्याः अपत्यम् = पावनी + ढक् → पावनेय ।

  6. [ङीन्-प्रत्ययान्तः] - शार्ङ्गरव्याः अपत्यम् = शार्ङ्गरवी + ढक् → शार्ङ्गरवेय ।

  7. [ऊङ्-प्रत्ययान्तः] - मद्रबाह्वाः अपत्यम् = मद्रबाहू + ढक् → माद्रबाहेय ।

  8. [ति-प्रत्ययान्तः] - युवतेः अपत्यम् = युवति + ढक् → यौवतेय ।

प्रक्रियाः -

  1. टाप्, चाप्, डाप्, ङीप्, ङीष्, ङीन् - एतेषां सर्वेषाम् विषये प्रक्रिया समाना एव अस्ति । यथा, विनतायाः अपत्यम् इत्यस्मिन् अर्थे 'विनतायाः' इति षष्ठीसमर्थात् ढक्-प्रत्ययः भवति -

विनतायाः + ढक्

→ विनता + ढक् [सुपो धातुप्रातिपदिकयोः 2.4.71 इति ङस्-प्रत्ययस्य लुक्]

→ विनता + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति ढकारस्य एय्-आदेशः]

→ वैनता + एय [किति च 7.2.118 इति आदिवृद्धिः]

→ वैनत् + एय [यस्येति च 6.4.148 इति आकारलोपः]

→ वैनतेय

  1. 'ऊङ्' प्रत्ययान्तप्रातिपदिकस्य विषये प्रक्रिया इयम् जायते -

मद्रबाहू + ढक्

→ मद्रबाहू + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति ढकारस्य एय्-आदेशः । यचि भम् 1.4.18 इति अङ्गस्य भसंज्ञा]

→ माद्रबाहू + एय [किति च 7.2.118 इति आदिवृद्धिः]

→ माद्रबाहू + एय [ओर्गुणः 6.4.146 इत्यनेन भस्य अङ्गस्य अन्तिमवर्णस्य गुणे प्राप्ते, अपवादत्वेन ढे लोपोऽकद्र्वाः 6.4.147 इति अङ्गस्य अन्तिमवर्णस्य लोपः]

→ माद्रबाहेय

  1. 'ति' प्रत्ययान्तप्रातिपदिकस्य विषये प्रक्रिया इयम् जायते -

युवतेः + ढक्

→ युवति + ढक् [सुपो धातुप्रातिपदिकयोः 2.4.71 इति ङस्-प्रत्ययस्य लुक्]

→ युवति + एय [आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् 7.1.2 इति ढकारस्य एय्-आदेशः]

→ यौवति + एय [किति च 7.2.118 इति आदिवृद्धिः]

→ यौवत् + एय [यस्येति च 6.4.148 इति आकारलोपः]

→ यौवतेय

ज्ञातव्यम् -

  1. सर्वे स्त्रीप्रत्ययान्तशब्दाः <ऽप्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापिग्रहणम्ऽ> अनया परिभाषया प्रातिपदिकसंज्ञां प्राप्नुवन्ति । अतएव प्रातिपदिकाधिकारे पाठिताः तद्धितप्रत्ययाः तेभ्यः भवितुमर्हन्ति ।

  2. अनेन सूत्रेण केवलं 'स्त्रीप्रत्ययान्त'शब्दानां विषये एव ढक्-प्रत्ययः भवति, 'स्त्रीलिङ्ग'शब्दानां न । अतः ये स्त्रीलिङ्गशब्दाः स्त्रीप्रत्ययान्ताः न सन्ति, तेषाम् विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - मातृ, दुहितृ, मति, भक्ति, गति, श्री - आदयः ।

उदाहरणानि एतानि -

अ). मातुः अपत्यम् = मातृ + अण् → मात्र ।

आ) भक्तेः अपत्यम् = भक्ति + ढक् → भाक्तेय । अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति, परन्तु इतश्चानिञः 4.1.122 इत्यनेन ढक्-प्रत्ययः एव विधीयते ।

इ) श्रियः अपत्यम् = श्री + अण् → श्रैयः । प्रक्रिया इयम् -

श्री + अण्

→ श् र् इयङ् + अण् [श्री-शब्दः धातुजः अस्ति, अतः अचि श्नुधातुभ्रुवाम् य्वोः इयङ्-उवङौ 6.4.77 इति इयङ्-आदेशः]

→ श्रैय् + अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]

→ श्रैय

  1. शिवादिगणे उपस्थिताः ये स्त्रीप्रत्ययान्तशब्दाः (यथा - ककुभा, जटिलिका , सपत्नी - आदयः) - तेषां विषये अपत्यार्थे वर्तमानसूत्रस्य अपवादत्वेन शिवादिभ्योऽण् 4.1.112 इत्यनेन अण्-प्रत्ययः एव विधीयते । तथा च, अयं अण्-प्रत्ययः अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः 4.1.113 अस्यापि अपवादरूपेण आगच्छति ।

  2. बाह्वादिगणे उपस्थिताः ये स्त्रीप्रत्ययान्तशब्दाः (यथा - वृषली, सुमित्रा, चुडा - आदयः) तेषां विषये अपत्यार्थे वर्तमानसूत्रस्य अपवादत्वेन बाह्वादिभ्यश्च 4.1.96 इत्यनेन इञ्-प्रत्ययः एव विधीयते । तथा च, अयं इञ्-प्रत्ययः अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः 4.1.113 अस्यापि अपवादरूपेण आगच्छति ।

  3. शुभ्रादिगणे उपस्थिताः ये स्त्रीप्रत्ययान्तशब्दाः (यथा - किशोरिका, अम्बिका - आदयः) तेषां विषये अपत्यार्थे शुभ्रादिभ्यः ढक् 4.1.123 इत्यनेन ढक्-प्रत्ययः विधीयते । अयं ढक्-प्रत्ययः अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः 4.1.113 अस्यापि अपवादरूपेण आगच्छति ।

अत्र वार्त्तिकद्वयं ज्ञातव्यम् -

  1. <!वडवायाः वृषे वाच्ये!> - 'वृषभ' अर्थे अभिधेये 'वडवा' शब्दात् ढक्-प्रत्ययः भवति । इत्युक्ते, 'वडवा + ढक् → वाडवेय' अयं शब्दः 'वृषः' अस्मिन् अर्थे प्रयुज्यते ।

अस्य वार्त्तिकस्य विषये काशिकाकारः वदति - 'अपत्ये प्राप्तः ततो ऽपकृष्य विधीयते। तेन अपत्ये वाडवः इति भवति' । इत्युक्ते, अपत्यार्थे 'वडवा'शब्दात् अण् प्रत्ययः भवति । वडवायाः अपत्यं वाडवः ।

  1. <!अण् क्रुञ्चा-कोकिलात् स्मृतः!> - 'क्रुञ्चा' तथा 'कोकिला' शब्दाभ्यामपत्यार्थे अण्-प्रत्ययः भवति । क्रुञ्चायाः अपत्यम् = क्रुञ्चा + अण् → क्रौञ्च । कोकिलायाः अपत्यम् = कोकिल + अण् → कौकिल ।

Balamanorama

Up

index: 4.1.120 sutra: स्त्रीभ्यो ढक्


स्त्रीभ्यो ढक् - स्त्रीभ्यो ढक् । स्त्रीशब्देन टाबादयः स्त्रीप्रत्ययाश्चातुर्थिका गृह्यन्ते, न त्वन्येऽपि स्त्रीवाचका, व्याख्यानादित्याह — स्त्रीप्रत्ययान्तेभ्य इति । विनता नामगरुडमाता, तस्या अपत्यमिति विग्रहः । प्रत्ययग्रहणं किम् । दरत्कश्चित्क्षत्रियः, तस्यापत्यं स्त्री दरत् ।द्व्यञ्मगधे॑त्यण् ।अतश्चे॑ति तस्य लुक् । तस्या अपत्यं-दारदः । अत्र दरच्छब्दस्य स्त्रीलिङ्गत्वेऽपि स्त्रीप्रत्ययान्तत्वाऽभावान्न ढक् । ननु सुमित्राया अपत्यं सौमित्रिः, सपत्न्या अपत्यं सापत्न इति कथं, ढक्प्रसङ्गादित्यत आह — बाह्वादित्वादित्यादि । सापत्नशब्दे पुंवत्त्वं नेति प्रागेवोक्तम् ।

Padamanjari

Up

index: 4.1.120 sutra: स्त्रीभ्यो ढक्


स्त्रीग्रहणेनेत्यादि । स्वरूपग्रहणं तु न भवति; बहुवचननिर्देशात् । स्त्र्यर्थस्यापि ग्रहणं न भवति; विमातृशब्दस्यार्थस्य सुभ्रादिषु पाठात् । तस्य तु स्त्र्यर्थत्वं विधवाशब्दसाहचर्याद्विज्ञेयम् । किञ्च - स्त्रीशब्दस्य स्वरितत्वं प्रतिज्ञायते, स्वरितेन चाधिकारावगतिर्भवति, तेन टाबादिस्त्रीप्रत्ययान्तानामेव ग्रहणं युक्तम् । क्तिन्नादयस्तु व्यवधानान्न गृह्यन्ते । ऐडविडः, दारद इति । इडविट्शब्दात्'जनपदशब्दात्क्षत्रियादञ्' , दरच्छब्दाद्'द्व्यञ्मगध' इत्यण्, तयोः स्त्रियाम् ठतश्चऽ इति लुक्, ततस्तदपत्येऽणेव भवति । वृष वाच्ये इति । वृषःउबीजाश्वः, तेन चार्थेन विशेषविहितेनापत्यलक्षणेऽर्थे ढका बाध्यते, तेनापत्येऽणेव भवति । वाडव इति । चतुष्पाल्लक्षणो ढञपि न भवति; अचतुष्पाद्वाचित्वात् । अण् क्रुञ्चेति । वृष इति नापेक्ष्यते, अपत्य एवायं विधिः । ढकोऽपवादः । क्रुञ्चा च कोकिला च समाहारद्वन्द्वे नपुंसकह्रस्वत्वम् ॥