असिद्धवदत्राभात्

6-4-22 असिद्धवत् अत्र आभात्

Sampurna sutra

Up

index: 6.4.22 sutra: असिद्धवदत्राभात्


असिद्धवत् अत्र आभात्

Neelesh Sanskrit Brief

Up

index: 6.4.22 sutra: असिद्धवदत्राभात्


अग्रिमसूत्रात् आरभ्य, अस्य पादस्य समाप्तिपर्यन्तम् पाठितानि सूत्राणि समानाश्रये कर्तव्ये परस्पराणां सन्दर्भे असिद्धानि भवन्ति ।

Neelesh English Brief

Up

index: 6.4.22 sutra: असिद्धवदत्राभात्


All the sutras present from here onward till the the end of this पाद should be considered as असिद्ध towards each other when they are invoked in such a way that their आश्रयs are exactly the same.

Kashika

Up

index: 6.4.22 sutra: असिद्धवदत्राभात्


असिद्धवतित्ययमधिकारः। यदित ऊर्ध्वमनुक्रमिष्यामः आ अध्यायपरिसमाप्तेः तदसिद्धवत् भवति इत्येवं वेदितव्यम्। आ भातिति विषयनिर्देशः। आभसंशब्दनाद् यदुच्यते तत्र कर्तव्ये। अत्र इत् समानाश्रयत्वप्रतिपत्त्यर्थं। तच् चेदत्र यत्र भवति तदा भात् शास्त्रीयं विधीयते तदाश्रयम् एव भवति। व्याश्रयं तु नासिद्धवद् भवति इत्यर्थः। असिद्धवचनमुत्सर्गलक्षणभावार्थम्, आदेशलकषणप्रतिषेधार्थं च। एधि, शाधि इत्यत्र एत्वशाभावयोः कृतयोः झल्लक्षणं धित्वं न प्राप्नोति, असिद्धत्वाद् भवति। आगहि, जहि इत्यत्र अनुनासिक लोपे जभावे च अतो हेः 6.4.105 इति लुक् प्राप्नोति, असिद्धत्वान् न भवति। आ भातिति किम्? अभाजि। रागः। अत उपधायाः 7.2.116 इति वृद्धौ कर्तव्यायां नलोपो नासिद्धो भवति। अत्रग्रहणं किम्? पपुषः पश्य। चिच्युषः पश्य। लुलुवुषः पश्य। वसुसंप्रसारणमाल्लोपे यणादेशे उवङादेशे च कर्तव्ये नासिद्धं भवति। आल्लोपादीनि वसौ, वसन्तस्य विभक्तौ संप्रसारणम् इति समानाश्रयत्वं न अस्ति। असिद्धं बहिरङ्गमन्तरङ्गे इति? एतदप्यत्र न भवति। किं कारणम्? एषा हि परिभाषा आभाच्छास्त्रीया। तस्यां प्रवर्तमानायां वसुसंप्रसारणादीनामाभाच्छास्त्रीयाणाम् एव असिद्धत्वादन्तरङ्गबहिरङ्गयोः युगपत् समुपस्थापनं न अस्तीति परिभाष न प्रवर्तते। वुग्युटावुवङ्यणोः सिद्धौ भवत इति वक्तव्यम्। वुगुवङादेशे बभूव, बहूवतुः, बव्हूवुः। युट् यणादेशे उपदिदीये, उपदिदीयाते, उपदेदीयिरे। आभातित्ययमभिविधावाङ्। तेन भाधिकारेऽप्यसिद्धवद् भवति।

Siddhanta Kaumudi

Up

index: 6.4.22 sutra: असिद्धवदत्राभात्


इत ऊर्ध्वमापादपरिसमाप्तेराभीयम् । समानाश्रये तस्मिन्कर्तव्ये तदसिद्धं स्यात् । इति वुकोऽसिद्धत्वादुवङि प्राप्ते ।<!वुग्युटावुवङयणोः सिद्धौ वक्तव्यौ !> (वार्तिकम्) ॥ बभूव । बभूवतु । बभूवुः ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.22 sutra: असिद्धवदत्राभात्


इत उर्ध्वमापादसमाप्तेराभीयम्, समानाश्रये तस्मिन्कर्तव्ये तदसिद्धम्। इति जस्यासिद्धत्वान्न हेर्लुक्। जहि, हतात्। हतम्। हत। हनानि। हनाव। हनाम। अहन्। अहताम्। अघ्नन्। अहन्। अहतम्। अहत। अहनम्। अहन्व। अहन्म। हन्यात्। हन्याताम्। हन्युः॥

Neelesh Sanskrit Detailed

Up

index: 6.4.22 sutra: असिद्धवदत्राभात्


एतत् अधिकारसूत्रम् अस्ति । अस्य अधिकारस्य व्याप्तिः षष्ठाध्यायस्य चतुर्थपादस्य अन्तिमसूत्रपर्यन्तम् (6.4.175 इति यावत्) प्रचलति ।

'असिद्धवदत्राभात्' इत्यत्र 'असिद्धवत् + अत्र + आभात्' इति पदविग्रहः । प्रत्येकं पदार्थस्य अर्थः एतादृशः —

1) आभात् = भस्य 6.4.129 इति अधिकारस्य परिसमाप्तिपर्यन्तम् (इत्युक्ते, षष्ठाध्यायस्य चतुर्थपादस्य परिसमाप्तिपर्यन्तम्) ।

2) अत्र = समानाश्रये कर्तव्ये ।

3) असिद्धवत् = असिद्धत्वं स्यात्।

वर्तमानसूत्रात् आरभ्य षष्ठाध्यायस्य चतुर्थपादस्य परिसमाप्तिपर्यन्तम् विद्यमानानि सूत्राणि (आभीयसूत्राणि इत्यपि तेषाम् अन्यत् नाम) परस्पराणां विषये समानाश्रये कर्त्तव्ये असिद्धानि ज्ञेयानि - इत्याशयः ।

किं नाम समानाश्रयः ? नागेशः लघुशब्देन्दुशेखरे ब्रूते -

तत्र हि समानाश्रयत्वम् असिद्धत्वाश्रयशास्त्रसम्बन्धिनिमित्तसमुदायान्यूनानतिरिक्ताश्रयकत्वम् ।

पदविग्रहः — तत्र हि समानाश्रयत्वम् असिद्धत्व-आश्रयशास्त्रसम्बन्धि-निमित्तसमुदाय-अन्यून-अनतिरिक्त-आश्रयकत्वम् ।

अस्य सरलरूपेण अर्थः एतादृशः — प्रक्रियायाम् सूत्रस्य प्रयोगे आवश्यकः यः मूलस्थानी, यानि च मूलनिमित्तानि, तेषाम् 'आश्रयाः' इति संज्ञा भवति । The आश्रयाः for a sutra are its original स्थानी and all the original निमित्तs. अनेन प्रकारेण प्रत्येकं सूत्रस्य विशिष्टाः आश्रयाः वर्तन्ते । अस्यां स्थितौ, यदि द्वयोः सूत्रयोः आश्रयाः सम्पूर्णरूपेण समानाः सन्ति, तर्हि द्वयोः सूत्रयोः मध्ये समानाश्रयः अस्ति इति उच्यते । Two sutras participating in a prakriya are said to have समानाश्रय when the आश्रयाः for the first sutra are identical to that of the second sutra.

अत्र इदं स्मर्तव्यम्, यत् द्वयोः सूत्रयोः स्थानी समानः भवेत्, उत निमित्तं समानं भवेत् - इति अत्र न आवश्यकम् । केवलम् आश्रयसमूहः (The set of all आश्रया:) समानः भवेत् - इत्येव अत्र अपेक्ष्यते । एतादृशं भवति चेत् समानाश्रयः अस्ति इत्युच्यते ।

एतादृशः समानाश्रयः ययोः सूत्रयोः मध्ये वर्तते, ते सूत्रे परस्परयोः विषये असिद्धे ज्ञातव्ये - इति प्रकृतसूत्रस्य आशयः ।

समानाश्रयस्य द्वे उदाहरणे एतादृशे -

(1) अस्-धातोः लोट्लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रियायाम् 'अस् + हि' इत्यस्यां स्थितौ श्नसोरल्लोपः 6.4.111 तथा च घ्वसोरेद्धावभ्यासलोपश्च 6.4.119 इति द्वे सूत्रे युगपत् प्रवर्तेते । तत्र —

(a) श्नसोरल्लोपः 6.4.111 इत्यनेन सूत्रेण 'अस्' धातोः हि-प्रत्यये परे अकारलोपः विधीयते । अतः अस्य सूत्रस्य आश्रयौ 'अस्, हि' एतौ स्तः ।

(b) घ्वसोरेद्धावभ्यासलोपश्च 6.4.119 इत्यनेन तु अस्यैव अस्-धातोः अस्मिन्नेव हि-प्रत्यये परे 'ए' इति अन्त्यादेशः विधीयते । अतः अस्य सूत्रस्य आश्रयौ अपि 'अस्, हि' एतौ एव स्तः ।

अनेन प्रकारेण अत्र श्नसोरल्लोपः 6.4.111 तथा च घ्वसोरेद्धावभ्यासलोपश्च 6.4.119 इति सूत्रयो: आश्रयौ समानौ स्तः, अतः एतयोर्मध्ये अत्र समानाश्रयः अस्ति इति उच्यते ।

(2) हन्-धातोः लोट्लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रियायाम् 'हन् + हि' इति स्थिते —

(a) हन्तेर्जः 6.4.36 इति सूत्रेण 'हन्'-धातोः 'हि'-प्रत्यये परे 'ज' इति आदेशः भवति । अतः अत्र हन्तेर्जः 6.4.36 इति सूत्रस्य 'हन्, हि' इति आश्रयौ ।

(b) अग्रे, एतम् 'ज' इति अकारान्तम् आदेशम् एव निमित्तरूपेण स्वीकृत्य अतो हेः 6.4.105 इति सूत्रेण अदन्तात् अङ्गात् परस्य 'हि'-प्रत्ययस्य लुक् प्रवर्तते । अत्र अतो हेः 6.4.105 इति सूत्रस्य स्थानी अस्ति 'हि' इति प्रत्ययः, तथा च मूलनिमित्तम् अस्ति 'हन्' इति धातुः । यद्यपि अत्र प्रत्यक्षं निमित्तम् 'ज' इति दृश्यते, तथापि स्थानिवद्भावेन 'हन्' इत्यस्यैव परिगणनम् अत्र कर्तव्यम् । अतएव उपरि दत्तायां व्याख्यायाम् 'मूलस्थानी' तथा 'मूलनिमित्तम्' इति शब्दौ प्रयुक्तौ स्तः । अतः, अत्रापि 'हन्, हि' इत्येव द्वौ आश्रयौ स्तः ।

अतः अत्रापि एतयोः द्वयोः सूत्रयोः मध्ये समानाश्रयः अस्ति इति उच्यते ।

एतादृशः समानाश्रयः यदा द्वयोः सूत्रयोः मध्ये विद्यते तदा ते सूत्रे परस्परयोः विषये असिद्धे भवतः। इत्युक्ते, प्रक्रियायां ताभ्याम् एकेन सूत्रेण कृतं कार्यम् अपरस्य सूत्रस्य कृते असिद्धम् मन्तव्यम् - इति वर्तमानसूत्रस्य आशयः । अस्मिन्नेव सन्दर्भे भाष्ये - असिद्धवचनम् आदेशलक्षणप्रतिषेधार्थम् उत्सर्गलक्षणभावार्थम् - इति विधानं कृतम् अस्ति । अत्र भाष्यकारेण 'समानाश्रये जाते असिद्धत्वं कथं प्रवर्तते' इत्यस्य द्वौ नियमौ उक्तौ स्तः । एते द्वौ नियमौ, तथा च तयोः कानिचन उदाहरणानि अधः स्पष्टीक्रियन्ते ।

1) आदेशलक्षणप्रतिषेधार्थम् असिद्धत्त्वम्

यत्र प्रक्रियायां द्वयोः समानाश्रययुक्तयोः आभीयसूत्रयोः युगपत् प्राप्तिः नास्ति, तत्र प्रथमसूत्रेण निर्मितः आदेशः द्वितीयसूत्रस्य कृते असिद्धः भवति, अतः प्रथमसूत्रात् अनन्तरम् द्वितीयसूत्रम् नैव प्रवर्तते — इति अत्र आदेशलक्षणस्य प्रतिषेधार्थम् असिद्धत्वम् प्रयुज्यते । एतादृशम् असिद्धत्त्वम् नित्यम् द्वितीयसूत्रस्य निषेधार्थम् एव उपयुज्यते । अस्य स्पष्टीकरणार्थम् अधः द्वे उदाहरणे दत्ते स्तः -

अ) हन्-धातोः लोट्लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रियायाम् हन्तेर्जः 6.4.36 इति सूत्रेण 'हन्'-धातोः 'हि'-प्रत्यये परे 'ज' इति आदेशः भवति । अग्रे, एतम् 'ज' इति अकारान्तम् आदेशम् एव निमित्तरूपेण स्वीकृत्य अतो हेः 6.4.105 इति सूत्रेण अदन्तात् अङ्गात् परस्य 'हि'-प्रत्ययस्य लुक् प्रवर्तते । अत्र एतयोः सूत्रयोः मध्ये 'हन्, हि' इति समानाश्रयः वर्तते इति उपरि स्पष्टीकृतम् अस्ति । अस्यां स्थितौ, हन्तेर्जः 6.4.36 इत्यनेन कृतः आदेशः अतो हेः 6.4.105 इत्यस्य कृते असिद्धवदत्राभात् 6.4.22 इत्यनेन असिद्धः भवति । प्रक्रिया इयम् -

हनँ (हिंसागत्योः, अदादिः, <{2.2}>)

→ हन् + लोट् [लोट् च 3.3.162 इति लोट्-लकारः]

→ हन् + सिप् [तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् 3.4.78 इति मध्यमपुरुषैकवचनस्य विवक्षायां सि-प्रत्ययः]

→ हन् + शप् + सिप् [कर्तरि शप् 3.1.68 इति शप्]

→ हन् + सिप् [अदिप्रभृतिभ्यः शपः 2.4.72 इति शपः लुक्]

→ हन् + हि [सेर्ह्यपिच्च 3.4.87 इति हि-आदेशः]

→ ज + हि [ हि-प्रत्यये परे हन्तेर्जः 6.4.36 इति हन्-धातोः 'ज'-आदेशः । एतादृशे 'ज' आदेशे कृते तस्य अदन्तत्त्वात् अत्र अतो हेः 6.4.105 इति अन्यत् सूत्रम् प्रयोक्तुं शक्यते, येन अदन्तात् अङ्गात् परस्य 'हि'प्रत्ययस्य लोपः भवति । परन्तु अत्र द्वयोः सूत्रयोः मध्ये समानाश्रयः विद्यते । अस्यां स्थितौ आदेशलक्षणप्रतिषेधाय असिद्धत्त्वम् इति नियमम् अनुसृत्य द्वितीयसूत्रस्य कृते प्रथमसूत्रेण कृतः 'ज'-आदेशः असिद्धः अस्ति । इत्युक्ते, अतो हेः 6.4.105 इत्यस्य प्रयोगस्य समये 'ज' इति न दृश्यते, अपितु 'हन्' इत्येव मूलरूपं दृश्यते । 'हन्' इति तु अदन्तम् अङ्गम् नास्ति, अतः अत्र अतो हेः 6.4.105 इति सूत्रम् अपि अत्र प्रक्रियायां नैव प्रवर्तते । अतएव 'जहि' इत्येव अन्तिमं रूपम् अत्र सिद्ध्यति ।]

→ जहि

आ) 'द्वयोः अतिशयेन बहु' इत्यस्मिन् अर्थे 'बहु' शब्दात् द्विवचनविभज्योपपदे तरबीयसुनौ 5.3.57 इत्यनेन ईयसुन्-प्रत्यये कृते, बहोर्लोपो भू च बहोः 6.4.158 इत्यनेन बहु-शब्दस्य भू-आदेशः विधीयते । अस्मिन् आदेशे कृते 'भू' इत्यस्य ऊकारस्य ओर्गुणः 6.4.146 इत्यनेन गुणादेशः (ओकारः) अवश्यं सम्भवति । अत्र एतयोः द्वयोः अपि सूत्रयोः आश्रयौ 'बहु (= मूलस्थानी), ईयसुन्-प्रत्ययः' एतौ स्तः । अतः अत्र द्वयोः सूत्रयोः मध्ये समानाश्रयः विद्यते । अस्यां स्थितौ प्रथमसूत्रेण कृतः भू-आदेशः द्वितीयसूत्रस्य कृते असिद्धः अस्ति, अतः एव प्रक्रियायाम् ओर्गुणः 6.4.146 इत्यनेन भू-शब्दस्य गुणः नैव सम्भवति । प्रक्रिया इयम् -

द्वयोः अतिशयेन बहु

→ बहु + ईयसुँन् [द्विवचनविभज्योपपदे तरबीयसुनौ 5.3.57 इत्यनेन ईयसुन्-प्रत्ययः]

→ बहु + ईयस् [नकार-उँकारयोः इत्संज्ञा, लोपः]

→ भू + यस् [बहोर्लोपो भू च बहोः 6.4.158 इत्यनेन बहु-शब्दस्य भू-आदेशः, ईयसुँन्-प्रत्ययस्य ईकारस्य लोपः । अत्र भू-आदेशात् अनन्तरम् यद्यपि ओर्गुणः 6.4.146 इत्यनेन तस्य गुणादेशः सम्भवति, तथापि अत्र समानाश्रयस्य आधारेण 'आदेशलक्षणप्रतिषेधाय असिद्धत्त्वम्' इति असिद्धत्वं स्वीकृत्य बहोर्लोपो भू च बहोः 6.4.148 इत्यनेन कृतः भू-आदेशः ओर्गुणः 6.4.146 इत्यस्य कृते असिद्धः वर्तते । अतः अत्र ओर्गुणः 6.4.146 इत्यनेन 'बहु + ईयस्' इत्येव स्थितिः दृश्यते । अस्यां स्थितौ 'भू' इत्यस्य गुणः नैव सम्भवति । यद्यपि बहु-शब्दस्य गुणः तु अवश्यं भवितुम् अर्हति, तथापि तेन न कश्चन लाभः (भू-आदेशे कृते सः गुणः व्यर्थः एव), अतः सोऽपि न नैव क्रियते ।]

→ भूयस्

2) उत्सर्गलक्षणभावार्थम् असिद्धत्वम् ।

यत्र प्रक्रियायां द्वयोः समानाश्रययुक्तयोः आभीयसूत्रयोः युगपत् प्राप्तिः विद्यते, तत्र एकसूत्रेण निर्मितः आदेशः द्वितीयसूत्रस्य कृते असिद्धः भवति, अतः द्वितीयम् सूत्रम् मूलस्थानिनम् एव दृष्ट्वा अवश्यं प्रवर्तते — इति अत्र उत्सर्गलक्षणस्य भावार्थम् असिद्धत्वम् प्रयुज्यते । एतादृशम् असिद्धत्त्वम् नित्यम् द्वितीयसूत्रस्य प्रसक्त्यर्थम् एव उपयुज्यते । अस्य स्पष्टीकरणार्थम् अधः द्वे उदाहरणे दत्ते स्तः -

अ) 'शास्' इति धातोः लोट्लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रियायाम् 'शास् + हि' इति स्थिते हुझल्भ्यो हेर्धिः 6.4.101 इति सूत्रेण शास्-धातोः विहितस्य 'हि' प्रत्यस्यस्य 'धि' इति आदेशः; तथा च तस्मिन्नेव समये शा हौ 6.4.35 इत्यनेन 'हि'प्रत्यये परे 'शास्' इत्यस्य 'शा' आदेशः — इति द्वे कार्ये युगपत् सम्भवतः । अत्र एतयोः द्वयोः सूत्रयोः मध्ये 'हि' तथा 'शास्' इति आश्रयौ समानौ स्तः, अतः अत्र समानाश्रयः विद्यते । अस्यां स्थितौ 'उत्सर्गलक्षणभावार्थम् असिद्धत्वम्' प्रवर्तते । इत्युक्ते, हुझल्भ्यो हेर्धिः 6.4.101 इति सूत्रेण 'हि' प्रत्ययस्य कृतः 'धि' इति आदेशः शा हौ 6.4.35 इत्यनेन नैव दृश्यते । अतः अत्र शा हौ 6.4.35 इत्यस्य प्रयोगस्य समये 'हि' इत्येव दृश्यते । अस्यां स्थितौ शा हौ 6.4.35 इति सूत्रम् अवश्यं प्रवर्तते । अनेन प्रकारेण अन्तिमरूपसिद्ध्यर्थम् हुझल्भ्यो हेर्धिः 6.4.101 तथा च शा हौ 6.4.35 एतयोः द्वयोः अपि सूत्रयोः प्रयोगः क्रियते । सम्पूर्णा प्रक्रिया एतादृशी —

शासुँ (इच्छायाम्, अदादिः, <{2.12}>)

→ शास् + लोट् [लोट् च 3.3.162 इति लोट्-लकारः]

→ शास् + सिप् [तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् 3.4.78 इति मध्यमपुरुषैकवचनस्य विवक्षायां सि-प्रत्ययः]

→ शास् + शप् + सिप् [कर्तरि शप् 3.1.68 इति शप्]

→ शास् + सिप् [अदिप्रभृतिभ्यः शपः 2.4.72 इति शपः लुक्]

→ शास् + हि [सेर्ह्यपिच्च 3.4.87 इति हि-आदेशः]

→ शास् + धि [हुझल्भ्योः हेर्धिः 6.4.101 इत्यनेन शास्-धातोः परस्य हि-प्रत्ययस्य 'धि'आदेशः]

→ शा + धि [शा हौ 6.4.35 इति सूत्रेण हि-प्रत्यये परे शास्-इत्यस्य शा-आदेशः भवति । वस्तुतः अत्र 'हि' इत्यस्य स्थाने 'धि' इति अस्ति । परन्तु अयम् आदेशः हुझल्भ्योः हेर्धिः 6.4.101 इत्यनेन कृत अस्ति, तथा च असिद्धवदत्राभात् 6.4.22 इत्यनेन हुझल्भ्योः हेर्धिः 6.4.101 इति सूत्रम् शा हौ 6.4.35 इत्यस्य प्रयोगस्य कृते असिद्धं भवति । इत्युक्ते, हुझल्भ्योः हेर्धिः 6.4.101 इत्यनेन कृतः 'धि' आदेशः शा हौ 6.4.35 इत्यनेन नैव दृश्यते । अतः शा हौ 6.4.35 इत्यस्य दृष्ट्या अत्र 'हि' इत्येव प्रत्ययः विद्यते । अस्मिन् प्रत्यये परे शा हौ 6.4.35 इति सूत्रेण 'शास्' इत्यस्य शा-आदेशः अवश्यं भवति ।]

→ शाधि

आ) असँ (भुवि, अदादिः <{2.60}>) इति धातोः लट्लकारस्य मध्यमपुरुषैकवचनस्य प्रक्रियायाम् श्नसोरल्लोपः 6.4.111 तथा घ्वसोरेद्धावभ्यासलोपश्च 6.4.119 इत्येतयोर्मध्ये, अपि च घ्वसोरेद्धावभ्यासलोपश्च 6.4.119 तथा हुझल्भ्यो हेर्धिः 6.4.101 इत्येतयोर्मध्ये अपि आभीयम् असिद्धत्वं विद्यते । प्रक्रिया इयम् —

असँ (भुवि, अदादिः <{2.60}>)

→ अस् + लोट् [लोट् च 3.3.162 इति लोट्-लकारः]

→ अस् + सिप् [तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् 3.4.78 इति मध्यमपुरुषैकवचनस्य विवक्षायां सि-प्रत्ययः]

→ अस् + शप् + सिप् [कर्तरि शप् 3.1.68 इति शप्]

→ अस् + सिप् [अदिप्रभृतिभ्यः शपः 2.4.72 इति शपः लुक्]

→ अस् + हि [सेर्ह्यपिच्च 3.4.87 इति हि-आदेशः]

→ स् + हि [श्नसोरल्लोपः 6.4.111 इत्यनेन हि-प्रत्यये परे अस्-धातोः अकारस्य लोपः भवति]

→ ए + हि [घ्वसोरेद्धावभ्यासलोपश्च 6.4.119 इत्यनेन हि-प्रत्यये परे अस्-धातोः सकारस्य एकारः भवति । अत्र वस्तुतः अत्र 'अस्' इति अङ्गम् नैव वर्तते । परन्तु, युगपत् प्राप्तयोः श्नसोरल्लोपः 6.4.111 तथा घ्वसोरेद्धावभ्यासलोपश्च 6.4.119 इत्यतयोः मध्ये 'हि, अस्' एते समाने आश्रये (अतः समानाश्रयत्वम्) दृष्ट्वा, श्नसोरल्लोपः 6.4.111 इत्यनेन 'अस्' इत्यस्य कृतः सकारादेशः घ्वसोरेद्धावभ्यासलोपश्च 6.4.119 इतस्य कृते असिद्धः भवति । अतः घ्वसोरेद्धावभ्यासलोपश्च 6.4.119 इत्यनेन अत्र 'अस्' इत्येव दृश्यते, अतः तत्र सकारस्य एकारादेशः अपि भवितुम् अर्हति ।]

→ ए + धि [हुझल्भ्यो हेर्धिः 6.4.101 इति अत्र झलन्तात् परस्य हि-प्रत्ययस्य धि-आदेशः भवति । अत्र यद्यपि अङ्गस्य अन्ते झल्-वर्णः नास्ति, तथापि तस्य विघातकम्, युगपत् प्राप्तम् घ्वसोरेद्धावभ्यासलोपश्च 6.4.119 इति सूत्रम् 'अस्, हि' इति समानाश्रयं दृष्ट्वा हुझल्भ्यो हेर्धिः 6.4.101 इत्यस्य कृते असिद्धम् भवति । अस्यां स्थितौ हुझल्भ्यो हेर्धिः 6.4.101 इत्यनेन 'ए' इति नैव द्रष्टुं शक्यते । अतः अत्र 'स्' इत्येव सकारान्तम् अङ्गम् स्वीकृत्य हि-प्रत्ययस्य धि-आदेशः विधीयते ।]

→ एधि ।

आभीय-असिद्धत्त्वस्य इतोऽपि अनेकानि अन्यानि उदाहरणानि भाष्ये सङ्गृहीतानि सन्ति, जिज्ञासुभिः तानि अवश्यं द्रष्टव्यानि ।

दलकृत्यम्

सूत्रे विद्यमानस्य प्रत्येकं अंशस्य प्रयोजनम् क्रमेण इत्थम् —

  1. असिद्धवत् इति शब्दस्य प्रयोजनम् - अस्मिन् सूत्रे विद्यमानः 'असिद्धवत्' इति शब्दः 'असिद्धः' इत्यस्मिन् अर्थे एव प्रयुक्तः अस्ति । अत्र 'असिद्धवत्' इत्यस्य स्थाने पाणिनिना 'असिद्धम्' इत्येव किमर्थं नोक्तम् इत्यस्मिन् विषये व्याख्यानेषु किमपि स्पष्टरूपेण नोच्यते ।

  2. अत्र इति शब्दस्य प्रयोजनम् - 'अत्र' अस्य शब्दस्य अस्मिन् सूत्रे द्वौ अर्थौ सम्भवतः । एकः तु सरलः अर्थः - 'अत्र इत्युक्ते अस्मिन् अधिकारे' इति । परन्तु तादृशः अर्थः 'आभात्' इति अग्रिमपदेनैव स्पष्टः भवति । अतः महाभाष्ये भाष्यकारेण 'अत्र' इति शब्दस्य अर्थः 'समानाश्रये कर्तव्ये' इति गृहीतः अस्ति । इत्युक्ते, द्वयोः सूत्रयोः मध्ये समानाश्रयः अस्ति चेदेव अत्र उक्तम् असिद्धत्त्वं तत्र ग्राह्यम् ; यदि द्वयोः सूत्रयोः मध्ये समानाश्रयः नास्ति, तर्हि ते सूत्रे परस्परयोः विषये असिद्धे नैव भवतः — इति । यथा, कथ्-धातोः ल्यप्-प्रत्ययस्य प्रक्रियायाम् अतो लोपः 6.4.48 तथा ल्यपि लघुपूर्वात् 6.4.56 एते द्वे आभीय-सूत्रे समानाश्रयस्य अभावात् परस्परयोः विषये सिद्धौ एव भवतः -

कथ (वाक्यप्रबन्धे, चुरादिः <{10.389}>)

→ प्र + कथ + णिच् + क्त्वा [सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25 इति णिच् । ततः समानकर्तृकयोः पूर्वकाले 3.4.21 इति क्त्वाप्रत्ययः]

→ प्र + कथ + इ + ल्यप् [समासेऽनञ्पूर्वे क्त्वो ल्यप् 7.1.37 इति क्त्वाप्रत्ययस्य ल्यबादेशः]

→ प्र + कथ् + इ + य [अतो लोपः 6.4.48 इति अकारलोपः]

→ प्र + कथ् + अय् + य [ल्यपि लघुपूर्वात् 6.4.56 इति अयादेशः । अत्र वस्तुतः ल्यपि लघुपूर्वात् 6.4.56 तथा अतो लोपः 6.4.48 इति द्वे अपि सूत्रे आभीय-असिद्धाधिकारे स्तः । परन्तु अत्र एतयोः द्वयोः सूत्रयोः मध्ये समानाश्रयः न वर्तते । तत्कथमिति चेत्, अतो लोपः 6.4.48 इति प्रथमसूत्रस्य स्थानी अस्ति 'कथ' इति अदन्तधातुः, निमित्तम् च णिच्-प्रत्ययः । अतः अत्र 'कथ, णिच्' एतौ आश्रयौ । ल्यपि लघुपूर्वात् 6.4.56 इति द्वितीयसूत्रस्य स्थानी णिच्-प्रत्ययः । तत्र निमित्ते तु द्वे स्तः - ल्यप्-प्रत्ययः, तथा च 'कथ' इति अङ्गम् । अत्र यद्यपि दृश्यमानम् अङ्गम् 'कथ्' इति हलन्तम् अस्ति, तथापि निमित्तस्य मूलस्वरूपम् (भूतपूर्वगतिः) एव अत्र स्वीक्रियते । अतः अस्य सूत्रस्य आहत्य त्रयः आश्रयाः भवन्ति - 'कथ, णिच्, ल्यप्' । अतः अत्र द्वयोः अपि सूत्रयोः आश्रयौ समानौ न स्तः, अपि तु द्वितीयसूत्रस्य आश्रये 'ल्यप्' इति अधिकरूपेण विद्यते । अस्यां स्थितौ अत्र द्वयोः सूत्रयोः मध्ये समानाश्रयः नास्ति इति निर्णयः क्रियते । अस्यां स्थितौ अत्र असिद्धत्त्वम् अपि नैव ग्राह्यम् । अतः अत्र अतो लोपः 6.4.48 इति प्रथमसूत्रेण कृतः लोपः द्वितीयसूत्रेण अवश्यं दृश्यते, अतश्च अत्र ल्यपि लघुपूर्वात् 6.4.56 इति सूत्रेण अयादेशः अवश्यं भवति ।]

→ प्रकथय्य

  1. आभात् इति शब्दस्य प्रयोजनम् - 'आभात्' शब्देन अस्य असिद्धाधिकारस्य व्याप्तिः दीयते । अत्र 'भ' शब्देन सह 'आङ्' इत्यस्य योजनं कृत्वा 'आभात्' इति (पञ्चम्येकवचनमस्य) रूपम् जायते । अत्र 'आङ्' इत्यस्य अर्थः 'अभिविधिः' (inclusive boundary) इति अस्ति । अतः 'आभात्' इत्युक्ते, 'भ' इत्यस्य समाप्तिपर्यन्तम् । अत्र प्रयुक्तः 'भ' शब्दः स्वयम् भस्य 6.4.129 इति अधिकारं दर्शयति । अतः 'आभात्' इत्युक्ते 'भाधिकारस्य समाप्तिपर्यन्तम्' । भाधिकारः षष्ठाध्यायस्य चतुर्थपादस्य अन्तिमसूत्रं यावत् प्रचलति, अतः तत्पर्यन्तम् अस्य असिद्धाधिकारस्य अपि प्रसक्तिः अस्ति । अस्मिन् अधिकारे विद्यमानानि सूत्राणि समानाश्रये कर्तव्ये परस्पराणां विषये असिद्धानि ज्ञेयानि - इति अत्र आशयः ।अतएव अस्य असिद्धत्वस्य निर्देशः 'आभीयम् असिद्धत्वम्' इति क्रियते । अत्र उक्तम् असिद्धत्वम् अस्मात् अधिकारात् बहिः नैव प्रवर्तते, इत्यपि अनेनैव स्पष्टी भवति । यथा 'राग' इति शब्दस्य सिद्धौ घञि च भावकरणयोः 6.4.27 तथा अत उपधायाः 7.2.116 इति द्वयोः सूत्रयोः मध्ये समानाश्रये सत्यपि अत उपधायाः 7.2.116 इति सूत्रम् आभीय-असिद्धाधिकारे नास्ति इति कारणात् घञि च भावकरणयोः 6.4.27 इति सूत्रं तं प्रति सिद्धमेव भवति -

रन्जँ (रागे, भ्वादिः, <{1.1154}>)

→ रन्ज् + घञ् [भावे 3.3.18 इति घञ्]

→ रन्ज् + अ [इत्संज्ञालोपः]

→ रज् + अ [घञि च भावकरणयोः 6.4.27 इति घञ्-प्रत्यये परे उपधानकारलोपः]

→ राज् + अ [अत उपधायाः 7.2.116 इति उपधावृद्धिः । अत्र वस्तुतः घञि च भावकरणयोः 6.4.27 तथा अत उपधायाः 7.2.116 इत्येतयोर्मध्ये 'रज्, घञ्' इति समानाश्रयः अवश्यम् वर्तते । अस्यां स्थितौ यदि घञि च भावकरणयोः 6.4.27 इदं सूत्रम् आभीय-अधिकारात् बहिः अपि असिद्धमेव स्वीक्रियते, तर्हि अत्र अत उपधायाः 7.2.116 इत्यस्य कृते पूर्वं कृतः नकारलोपः असिद्धः स्यात्, येन अत्र उपधावृद्धिः अपि नैव सम्भवेत् । परन्तु अस्मिन् सूत्रे विद्यमाने 'आभात्' इति शब्देन अस्य अधिकारस्य व्याप्तिः नियम्यते, अतः षष्ठाध्यायस्य चतुर्थपादात् अनन्तरम् घञि च भावकरणयोः 6.4.27 इदं सूत्रम् (समानाश्रये सत्यपि) सिद्धमेव भवति । अतः अत्र तेन कृतः नकारलोपः अत उपधायाः 7.2.116 इत्यनेन अवश्यं दृश्यते ।]

→ राग् + अ [चजोः कु घिण्ण्यतोः 7.3.52 इति कुत्वम्]

→ राग

वार्त्तिकम् - <!वुग्युटावुवङयणोः सिद्धौ वक्तव्यौ !>

आभीय-असिद्धाधिकारस्य अपवादरूपेण इदं वार्त्तिकं वार्त्तिकारेण पाठितम् अस्ति । 'वुग्-युटौ उवङ्-यणोः सिद्धौ वक्तव्यौ' इति अस्य पदच्छेदः । अस्मिन् वार्त्तिके द्वौ नियमौ उक्तौ स्तः । प्रत्येकं नियमस्य अर्थः उदाहरणं च एतादृशम् -

  1. वुगागमः उवङ्-आदेशस्य कृते सिद्धः ज्ञेयः । भुवो वुग् लुङ्-लिटोः 6.4.88 इत्यनेन निर्दिष्टः वुक्-आगमः अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6.4.77 इत्यनेन निर्दिष्टस्य उवङ्-आदेशस्य कृते सिद्धः स्यात् इत्याशयः । भू-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् अस्य प्रयोगः दृश्यते । प्रक्रिया इयम् -

भू (सत्तायाम्, <{1.1}>)

→ भू + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]

→ भू + तिप् [प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् 3.4.78 इति तिबादेशः]

→ भू + णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति णल्-आदेशः]

→ भू + अ [इत्संज्ञालोपः]

→ भू वुक् + अ [भुवो वुग्लुङ्लिटोः 6.4.88 इति वुगागमः । अयं द्वित्वात् पूर्वं भवति । अत्र अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6.4.77 इत्यनेन उवङ्-आदेशस्यापि प्रसक्तिः अस्ति । द्वयोः अपि एतयोः सूत्रयोः 'अजादिप्रत्ययः, भू-धातुः' इति समानाश्रयः वर्तते । अस्यां स्थितौ यदि वुगागमः उवङ्-आदेशं प्रति असिद्धः स्यात् तर्हि अत्र 'भू + अ' इत्येव अस्ति इति मत्वा अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इत्यनेन उवङ्-आदेशे कृते 'भुव् वुक् अ' इति अनिष्टा स्थितिः प्रसज्येत । अतः अत्र वार्त्तिककारेण वुगागमः उवङ्-आदेशस्य कृते सिद्धः निर्दिष्टः अस्ति । अस्य सिद्धत्वात् 'भू वुक्' इत्यत्र ऊकारान्तत्वस्य अभावात् उवङ्-आदेशः अपि न भवति इत्याशयः ।]

→ भूव् भूव् अ [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]

→ भू भूव् अ [हलादिः शेषः 7.4.60 इतो वकारः लुप्यते]

→ भु भूव् अ [ह्रस्वः 7.4.59 इति ह्रस्वादेशः]

→ भ भूव् अ [भवतेरः 7.4.73 इति उकारस्य अकारः]

→ बभूव [अभ्यासे चर्च 8.4.54 इति जश्त्वे बकारः]

  1. युडागमः यणादेशस्य कृते सिद्धः ज्ञेयः । दीङो युडचि क्ङिति 6.4.63 इत्यनेन निर्दिष्टः युट्-आगमः एरनेकाचोऽसंयोगपूर्वस्य 6.4.82 इत्यनेन निर्दिष्टस्य यणादेशस्य कृते सिद्धः स्यात् इत्याशयः । अस्य प्रयोगः दी-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रियायाम् दृश्यते । प्रक्रिया इयम् -

दीङ् (क्षये, आत्मनेपदी, <{4.29}>)

→ दी + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]

भू (सत्तायाम्, <{1.1}>)

→ दी + त [आत्मेनपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् 3.4.78 इति त-आदेशः]

→ दी + एश् [लिटस्तझयोरेशिरेच् 3.4.82 इति एश्-आदेशः । अनेकाल्शित्सर्वस्य 1.1.55 इति सर्वादेशः]

→ दी + युट् ए [दीङो युडचि क्ङिति 6.4.63 इत्यनेन दीङ्-धातोः विहितस्य अजादि-कित्-प्रत्ययस्य युडागमः । अत्र लिट्-लकारस्य प्रत्ययाः असंयोगाल्लिट् कित् 1.2.5 इत्यनेन आतिदेशिकं कित्त्वं प्राप्नुवन्ति, अतः अत्र किद्विशिष्टं कार्यं सम्भवति । इदानीम् अत्र अस्मिन्नेव स्थले (इत्युक्ते, युगपत्) एरनेकाचोऽसंयोगपूर्वस्य 6.4.82 इति यणादेशस्य अपि प्रसक्तिः अस्ति । द्वयोरपि सूत्रयोः 'अजादि-प्रत्ययः' तथा 'दीङ्-धातुः' इति समानाश्रयः अपि वर्तते । अस्यां स्थितौ यदि आभीय-असिद्धत्त्वम् आश्रित्य अत्र युडागमः यणादेशं प्रति असिद्धः स्यात्, तर्हि 'दी + अ' इत्येव स्थितिः अस्ति इति मत्वा एरनेकाचोऽसंयोगपूर्वस्य 6.4.82 इत्यनेन यणादेशे कृते 'दिय् युट् अ' इति अनिष्टा स्थितिः प्रसज्येत । अतः अत्र वार्त्तिककारेण युडागमः यणादेशस्य कृते सिद्धः निर्दिष्टः अस्ति । अस्य सिद्धत्वात् 'दी युट्' इत्यत्र अङ्गस्य ईकारान्तत्वाभावात् यणादेशः न भवति इत्याशयः ।]

→ दी + य् ए [इत्संज्ञालोपः]

→ दी दी + य् ए [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]

→ दिदीये [ह्रस्वः 7.4.59 इति ह्रस्वादेशः]

'असिद्धं बहिरङ्गमन्तरङ्गे' इति परिभाषायाः आभीयाधिकारे असिद्धत्त्वम्

<ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ> इति काचित् परिभाषा परिभाषेन्दुशेखरे सङ्कलिता अस्ति । अनया परिभाषया 'जातं जायमानं वा बहिरङ्गं कार्यम् जनिष्यमाणस्य अन्तरङ्गकार्यस्य कृते असिद्धम् भवति' इति ज्ञाप्यते । अस्याः परिभाषायाः ज्ञापकरूपेण वैयाकरणैः वाह ऊठ् 6.4.132 इति सूत्रं स्वीक्रियते । इदं सूत्रम् स्वयमेव आभीय-असिद्धाधिकारे विद्यते, अतः <ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ> इति परिभाषा अपि आभीय-असिद्धाधिकारस्था एव स्वीकर्तव्या । इत्युक्ते, आभीयसूत्राणां बहिरङ्ग-अन्तरङ्गसम्बन्धस्य समये <ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ> इति परिभाषा स्वयम् असिद्धवदत्राभात् 6.4.22 इत्यनेन असिद्धा भवति, अतश्च आभीयं बहिरङ्गकार्यम् अन्यत् आभीयम् अन्तरङ्गकार्यं प्रति अवश्यं सिद्धम् ज्ञेयम् - इति । यथा, 'पा' धातो' क्वसुँ' प्रत्ययान्तरूपस्य द्वितीयाबहुवचनस्य प्रक्रियायाम् वसोः सम्प्रसारणम् 6.4.131 इति बहिरङ्गसूत्रम् आतो लोप इटि च 6.4.64 इति अन्तरङ्गसूत्रं प्रति अवश्यम् सिद्धम् भवति -

पा (पाने, भ्वादिः <{1.1074}>)

→ पा + लिट् [छन्दसि लिट् 3.2.105

→ पा + क्वसुँ + शस् [क्वसुश्च 3.2.107 । द्वितीयाबहुवचनस्य निर्देशार्थम् स्वौजसमौट्... 4.1.2 इति शस्-प्रत्ययः]

→ पा + वस् + अस् [इत्संज्ञालोपः]

→ पा पा वस् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]

→ प पा वस् [ह्रस्वः 7.4.59 इति ह्रस्वादेशः । अत्र वस्तुतः 'वस्' इति वलादि-आर्धधातुकप्रत्ययः, अतः अत्र वस्वेकाजाद्घसाम् 7.2.67 इति इडागमस्य प्राप्तिः अस्ति, परन्तु अग्रिमसोपाने जायमानेन वसोः सम्प्रसारणम् 6.4.131 इति बहिरङ्गकार्येण सम्प्रसारणे कृते इडागमस्य निमित्तत्वं (वलादित्त्वम्) विनश्यति , अतः अत्र <ऽअकृतव्यूहाः पाणिनीयाःऽ> इति परिभाषाम् अवलम्ब्य आदौ एव इडागमः न क्रियते ।]

→ प पा उस् अस् [वसोः सम्प्रसारणम् 6.4.131 इति भसंज्ञक-अङ्गस्य अन्ते विद्यमानस्य क्वसु-प्रत्ययस्य सम्प्रसारणम् । ]

→ प प् उस् अस् [आतो लोप इटि च 6.4.64 इति अजादि-आर्धधातुक-कित्-प्रत्यये परे आकारस्य लोपः । अत्र वसोः सम्प्रसारणम् 6.4.131 इत्यस्य आश्रयौ 'शस्,वस्' एतौ स्तः । आतो लोप इटि च 6.4.64 इत्यस्य आश्रयौ तु 'पपा, वस् (उस्-इत्यस्य मूलरूपम्)' एतौ स्तः। अतः अत्र एतयोः सूत्रयोः मध्ये समानाश्रयः नास्ति, अतश्च वसोः सम्प्रसारणम् 6.4.131 इति सूत्रम् आतो लोप इटि च 6.4.64 इत्यस्य कृते सिद्धमेव वर्तते । परन्तु अत्र वसोः सम्प्रसारणम् 6.4.131 इत्यस्य कृते 'अस्' इति बहिर्भूतं निमित्तम् आवश्यकम्, अतः तत् बहिरङ्गम् कार्यम् भवति; तस्य अपेक्षया आतो लोप इटि च 6.4.64 इति सूत्रम् अन्तरङ्गम् विद्यते । अस्यां स्थितौ वस्तुतः आदौ जातं बहिरङ्गं कार्यम् जनिष्यमाणस्य अन्तरङ्गकार्यस्य कृते <ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ> इति परिभाषया असिद्धमेव भवेत् । इत्युक्ते, यद्यपि अत्र असिद्धवदत्राभात् 6.4.22 इत्यनेन असिद्धत्त्वं नास्ति, तथापि <ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ> इत्यनेन असिद्धत्वं भवेदेव । परन्तु अत्र एते द्वे अपि सूत्रे आभीय-असिद्धाधिकारे भवतः, अस्मिन् अधिकारे च असिद्धवदत्राभात् 6.4.22 इत्यनेन <ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ> इति परिभाषा स्वयमेव असिद्धा भवति ! अतः वसोः सम्प्रसारणम् 6.4.131 इति बहिरङ्गं कार्यम् आतो लोप इटि च 6.4.64 इति अन्तरङ्गकार्येण अवश्यं दृश्यते, अतश्च सम्प्रसारणे कृते ततः आकारलोपं कृत्वा इष्टरूपं सिद्ध्यति ।]

→ पपुषः [ससजुषो रुः 8.2.66 इति रुत्वम्, आदेशप्रत्यययोः 8.3.59 इति षत्वम्, खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः ।]

अनेन प्रकारेण 'पपुषः' इति शब्दस्य सिद्धौ <ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ> इत्यस्याः परिभाषायाः असिद्धत्त्वम् स्वीकृत्य एव प्रक्रिया दीयते ।

Balamanorama

Up

index: 6.4.22 sutra: असिद्धवदत्राभात्


असिद्धवदत्राभात् - तथा च प्रकृतेऽभ्यासस्य बकारे सति बभूव् अ इति स्थितेअचि श्नुधात्वि॑त्युवङादेशमाशङ्कितुमाह — असिद्धवदत्रा । षष्ठस्य चतुर्थपादे इदं सूत्रं 'श्नान्नलोप' इति सूत्रात्पूर्वं पठितम् । आ भादित्यभिविधावाङ् । भस्येत्यधिकारमभिव्याप्येत्यर्थः । भाधिकारश्च आ पादपरिसमाप्तेरिति सिद्धान्तः । तथा च आ पादपरिसमाप्तेरिति लभ्यते ।विहितं कार्य॑मिति शेषः । किमारभ्येत्याकाङ्क्षायामुपस्थित्वादस्मादेव सूत्रादूध्र्वमिति लभ्यते । ततश्चा 'श्नान्नलोप' इत्यारभ्या पादसमाप्तेर्विहितं यदाभीयं कार्यं तदसिद्धवद्भवति । प्रवृत्तमप्यप्रवृत्तवद्भवतीत्यर्थः । अधिकारसूत्रमिदमुत्तरत्र 'श्नान्नलोप' इत्यादौ प्रतिसूत्रमुपतिष्ठते । तथा च यद्यत्सूत्रे इदमनुवर्तते तत्तदाभीयकार्ये कर्तव्येऽसिद्धमिति लभ्यते । एवं च 'श्नान्नलोप' इत्यादि तत्तदाभीयं कार्यं 'श्नान्नलोप' इत्याद्याभीये कार्ये कर्तव्येऽसिद्धवदित्यर्थः पर्यवस्यति । अत्रेत्यनेन निमित्तसप्तम्यन्तेन त्वसिद्धीभवतः कार्यस्य यन्निमित्तं तन्निमित्तके कार्ये कर्तव्ये सतीत्यर्थलाभात्समानाश्रये कार्ये कर्तव्ये सती॑ति लभ्यते । एतत्सर्वं भाष्ये स्थितम् । तदाह — इत ऊध्र्वमित्यादिना । तस्मिन्निति । आभीये कर्तव्ये सतीत्यर्थः । एधि शाधीत्युदाहरणम् । अत्रध्वसोरेद्धावभ्यासलोपश्चे॑त्यस्तेरेत्वस्यशाहा॑विति शास्तेः शाभावस्य चाभीयत्वेनाऽसिद्धत्वात्हुझल्भ्यो हेर्धि॑रिति हेर्धित्वमाभीयं प्रवर्तते । तथाजङ्घही॑त्याद्यप्युदाहरणम् । हन धातोर्यङ्लुगन्ताल्लोण्मध्यमपुरषैकवचने सिपो हिभावेअनुदात्तोपदेशे॑ति नलोपस्याभीयस्यासिद्धत्वादतो हेरित्याभीयोलुङ् न भवति । समानाश्रय इति किम् । 'पपुष' इत्यत्र पाधातोर्लिटः क्वसौलिटि धातो॑रिति द्वित्वेऽभ्यासह्रस्वे क्वस्वन्ताद्द्वितीयाबहुवचने सि वसोः संप्रसारणमाभीयम् ।आतो लोप इटि चे॑त्याल्लोपे आभीये कर्तव्ये असिद्धं न भञ्जेश्चिणि, रञ्जेर्घञि च कृते,भञ्जेश्च चिणि॑,घञि च भावकरणयो॑रिति नलोपस्याभीयस्याऽनाभीयायामुपधावृद्धौ कर्तव्यायां नाऽसिद्धत्वात् । आभादित्यभिविधिः किम् । भाधिकारात् प्रागित्युक्ते भूयानित्यत्रबहोर्लोपो भूच बहो॑रिति बहोर्भूभावस्य ओर्गुणे कर्तव्ये असिद्धत्वं न स्यात्, भस्येति सूत्रादूध्र्वभावित्यादित्यलम् । इति वुकोऽसिद्धत्वादिति । वुक आभीयस्य अचि श्नुधात्वित्युवङि आभीये कर्तव्येऽसिद्धतया ऊकारस्योवङि लघूपधगुणे बभोवेति प्राप्ते सतीत्यर्थः । वुग्विधिस्तु गुणवृद्धिबाधकत्वेन चरितार्थ इति भावः । वुग्युटावुवडणोरिति । यथासङ्ख्यमन्वयः । बभूवेति । णलो णित्त्वं तु जगादेत्यादौ वृद्ध्यर्थम् । बभूवतुरिति । तसोऽतुसादेशे वुगादि पूर्ववत् । सकारस्य रुत्वविसर्गौ । बभूवुरिति । जेरुसादेशे वुगादि पूर्ववत् ।

Padamanjari

Up

index: 6.4.22 sutra: असिद्धवदत्राभात्


आ भादितिनिर्द्दशः आ कडारात् इत्यनेन व्याख्यातः । सिद्धशब्दो निष्पन्नवचनः, न सिद्धोऽसिद्धः - यः पुनः सिद्धोऽपि सिद्धकार्य न करोति, स तेन तुल्यं वर्तत इति असिद्धवत् । किं पुनस्तत् प्राधान्यात्कार्य मिति प्राप्तम्, शास्त्रं हि कार्यार्थत्वादप्रधानम् । कार्यस्य चासिद्धत्वे आदेशलक्षणप्रतिषेध एव सिध्द्येत् - आगहि, जहीति न तूत्सगलक्षणस्य भावः - एधि, शाधीति । कार्यस्यासिद्धत्वे ह्ययमर्थः - आ भाच्छास्त्रीयं कार्य प्रवृतमपि प्रवृतकार्यं न क्रोतीति, अतः प्रवृतकार्यनिबन्धनस्यैव कार्यस्य प्रतिषेधः स्यात् । न च एधि, शाधीत्यत्र एत्वशाभावनिबन्धनं किञ्चित्कार्य प्राप्तं यस्य प्रतिषेधो विज्ञायेत । आभीयं तु शास्त्रं स्वकार्य कुर्यादेव । अत एत्वशाभावशास्त्राभ्यां स्वकार्ययोरेत्वशाभावयोः प्रवर्तितयोः स्थानिनोरभावातन्निबन्धनं धित्वं न स्यादेव । शास्त्रासिद्धत्वे त्वयमर्थः - आभीयं शास्त्रं निष्पन्नमपि स्वकार्य न करोतीति । अत एत्वशाभावशास्त्राभ्यां स्वकार्ययोरेत्वशाभावयोरप्रवृतत्वादनिवर्तितत्वाच्चैत्वधिभावशास्त्रस्य स्थानिबुद्धिरेव वर्तते इति तन्निबन्धनं कार्यसिध्यति । अतो व्यापकत्वाच्छास्त्रस्यैवासिद्धत्वम्, आ भादिति शास्त्रस्यैव विषयत्वेन निर्द्देशाच्च । यद्ययं स्वतन्त्रविधिः स्यात्, तदा भाद्ग्रहणं विषयनिर्द्देशार्य वा स्यात् - आ भाच्छास्त्रे।थत्र कर्तव्येऽसिद्धवदिति, असिद्धवद्भवतो वा निर्द्देशार्थम्, अत्रग्रहणं तु विषयार्थम् - आ भाद्यच्छास्त्रं तदसिद्धवद्भवति अत्रैवाभीये शास्त्रे कर्तव्य इति तत्राद्ये पक्षे असिद्धवद्भवतो निर्द्देशाभावाद्यत्किञ्चनाष्टाध्याय्यां कार्य तत्सर्वमाभीये कर्तव्ये असिद्धवत्, ततश्च चधिन्विकृण्व्योर च इत्यस्यासिद्धत्वद्धिनुते, कृणुत त्येतो लोपो नि स्य्त । अत्रग्रहणं चानर्थकं स्यात्, अपरिपूर्णत्वादध्याहारेणौवा भाद्यतत्र कर्तव्य इत्यर्थलाभात् । द्धितीये तु पक्षे समानाश्रयत्वं विशेषो न लभ्येत, ततश्च प्रशमय्येति मितो ह्रस्वस्यासिद्धत्वाल्लघुपूर्वो मकारो न भवतीति ल्यपि लघुपूर्अत् इत्ययादेशो न स्यात् प्रबेभिदय्येति, भिदर्यङ्न्ताद् णचि यस्य हलः इति यलोपस्यासिद्धत्वाल्लघुपूर्वादुतरो णज्न भवति, यकारेण व्यवधानादित्ययादेशो न स्यात् प्रस्तन्य्येति, अदन्तात्स्तनशब्द इत्यस्माद् णिच्यल्लोपस्यासिद्धत्वाल्लघोरेव परो णिच्, न तु लघुपूर्वादित्ययादेशाप्रप्तिः, पशुं सनोतीति जनसनखन इति विट्, विड्वनोः इत्यात्वम्, सनोतेरेनः इति शत्वम् - पशुषाः, ततः शसि पशुषो नवाजानित्यादावात्वस्यसिद्धत्वात् आतो धातोः इत्यालोपो न स्यात् चाखायितेति, खनेर्यङ् इद्विर्वचनात्परत्वात् ये विभाषा इत्यात्वे द्विर्वचने तृचि आत्वस्यासिद्धत्वात् यस्य हलः इति यलोपः स्यात् पपुष इत्यादौ च दोषो वक्ष्यते । अधिकारे आ भाद्ग्रहणं चानर्थकं स्यात्, थाधिकारादेव तदर्थलाभात् । तथा हि - शनान्नलोपः इत्यत्रास्मिन्नुपस्थिते सति श्नादुतरस्य नकारस्य लोपो भवति स चासिद्धवद्भवतीत्ययमर्थो भवति । एवमनुदातोपदेश इत्यादावपि, तत्किमसिद्धवद्भवतो निर्द्देशार्थेनाभाद्ग्रहणेन । न चासिद्धवद्भवत इत्यतावधारणार्थमाभाद्ग्रहणम्, अधिकारे ह्यस्मिन्नवध्यनिर्द्देशाद् युवोरनाकौ इत्यादीनामपि असिद्धत्वं स्यादिति वाच्यम्, ङ्याप्प्रतिपदिकात् इतिवदन्तरेणाप्यवधिनिर्द्देशमधिकारपरिमाणावगतेः । नन्वसत्याभाद्ग्रहणेऽधिकारेऽस्मिन् सति यत्रैतदधिकृतं तदेव सूत्रं तद्धिहितं वा कार्यमत्रग्रहणेन परमृश्येत, अन्यस्य सन्निहितस्याभावात्, ततश्च श्नान्नलोपः इत्यस्यायमर्थः स्यात् - श्नादुतरस्य नकारस्य लोपो भवति, स चासिद्धवद्भवत्यत्रैव श्नान्नलोपे कर्तव्य इति । एवं सर्वत्र । ततश्च चिणो लुक् इत्यत्रैवेष्ट्ंअ सिध्येत् - अकारितरामिति , गतः, गतवानित्यादावन्यस्मिन्नाभीयेऽन्यस्याभीयस्यासिद्धत्वानापादनादतो लोपादि स्यादेव । आ भाद्ग्रहणं तु कृत्वा विधावाश्रीयमाणे तस्यैव सन्निहितस्यात्रग्रहणेन परामर्शादाभीयमाभीयेऽसिद्धवत्स्वस्मिन्नन्यस्मिन्बेत्ययमर्थो लभ्यते उच्यते, अधिकारेऽप्यस्मिन्सति अनुदातोपदेश इत्यादौ तत्रैव कर्तव्ये तस्यैवासिद्धवचने न किञ्चित्प्रयोजनमस्तीति तत्कार्यविशेषरुपपरित्यागेन इदमसिद्धवद्भवति । अत्र कर्तव्ये इत्येवं सामान्यरुपेण परामर्शादन्यस्मिन्नप्यन्यस्यासिद्धत्वं भविष्यति, तदेवमा भाद्ग्रणमतिरिच्यमानं विषयार्थ विज्ञायते । अधिकाराच्चासिद्धवद्भवतोऽवगतिः । अत्रग्रहणं तु समानाश्रयत्वप्रतिपत्यर्थम्, यद्यौभे अप्याभीये एकमेव निमितमाश्रित्य प्राप्नुतः, एवमन्योऽन्यस्मिन्नसिद्धवद्भवति, किमत्रग्रहणमतिरिच्यते इत्यतः समानाश्रयत्वप्रतिपतिः नेत्याह अक्षरार्थ एएवायम् तथा हि - अनुदातोपदेश इत्यत्रास्मिन्नुपस्थिते सत्ययमर्थो भवति - अनुदातोपदेशानां लोपो भवति झलादौ क्ङिति परतः, स चासिद्धवद्भवति । कुत्र कर्तव्ये अत्र यदा भातत्रेति । कोऽर्थः क्ङित्यनुनासिकलोपो भवतीत्युक्तम्, अत्रैव क्ङितिनिमिते सति यदाभीयं प्राप्नोति तत्र कर्तव्य इति । एवं सर्वत्र । एवं च विस्पष्टमक्षरैरेव समानाश्रयत्वं प्रतिपादितं भवति । यद्ययमधिकारस्ततो यत्रास्योपस्थानं तत एवारभ्य यदा भातत्रैव तस्यासिद्धत्वं स्यात्, न तु स्वस्मात्पुर्वेष्वितरेषु, यद्देशस्थेन हि वक्ता आणुच्चार्यते तत तएवारभ्य मर्यादाभिविधिप्रतिपतिः यथा - आ पाटलिपुत्राद्वृष्टो देव तैति, एवं च ध्वसोरेद्वौ इत्यस्यायमर्थो भवति - अस्तेहौ एकारः, स चेत आरभ्य यदा भातत्रासिद्धवदिति, ततश्च पूर्वत्र धित्वे नासिद्धवत्स्यात् स्वतन्त्रे तु विधौ अत्रैव प्रदेशे आर्ङ्थ प्रतिपदायन् अत एवारभ्य यदा भातदसिद्धवद्भवत्यत्रैव कर्तव्य इति श्नान्नलोपः इत्यारभ्य ऋत्व्यवास्त्त्व्य इत्येवमान्तानां सर्वेषामेवान्योऽन्यस्मिन्नसिद्धत्वमापादयति उच्यते द्वौ पक्षौ - शब्दाधिकारश्चार्थाधिकारश्च, ततश्च शब्दाधिकारे स्यादेष दोषः, अर्थाधिकारे त्वस्मिन्नेव प्रदेशो आर्ङ्थ प्रतिपादयन् पूर्ववत्प्रतिपादयति, स च प्रतिपादितार्थादुतरत्रोपतिष्ठते, उपस्थितश्च तत्रतत्रोपस्थितेनात्रग्रहणेन विशेष्यत इति सर्वमिष्ट्ंअ सिद्धम् । तदनेन सूक्षेणायमर्थः सम्पादितः श्नान्नलोपः इत्यारभ्यापादपरिसमाप्तेर्यानि सूत्राणि तान्यन्योऽन्यस्मिन्नसिद्धवद्भवन्ति, तानि चेतुल्यनिमितानीति । तदेतत्सर्व वृतौ यथास्थानं योज्यम् । तदाश्रयमेव भवतीत्यत्रासिद्धवदिति वक्ष्यमाणमपक्रष्टव्यम् । विभिन्नाश्रयम् - व्याश्रयम्, विभिन्ननिमितमित्यर्थः । असिद्धवचनमित्यादि । उत्सृज्यते आदेशेन निवर्त्यत इत्युत्सर्गः - स्थानी, स लक्षणं निमितं यस्य तदुत्सर्गलक्षणम्, तस्य भावः - प्रवृत्तिर्यथा स्यात् । एतच्च शास्त्रासिद्धत्वाश्रयणाल्लभ्यत इत्युक्तम् । आगहीति । बहुलं च्छन्दसि इति शपो लुक् अनुदातोपदेश इत्यादिनानुनासिकलोपः । जहीति । हन्तर्जः । अभाजीति । भञ्जेश्च चिणि इत्यनुनासिकलोपः । राग इति । रञ्चेश्च घञि च भावकरणयोः इत्यनुनासिकलोपः । अत्रग्रहणं किमिति । यद्यपि समानाश्रयत्वप्रतिपत्यर्थमिति पूर्वमेवात्रग्रहणस्य प्रयोजनमुक्तम्, तथापि समानाश्रयत्वप्रतिपतेः कि फलमिति प्रश्नावसरोऽस्त्येव । पपुष इति । पा पाने, आतो लोप इटि च । चिच्युष इति । चिञ् चयन, एरनेकाचः इति यणादेशः । लुलुविष इति । लूञ् छेदने । कथं पुनरत्र व्याश्रयत्वम् इत्याह - आलोपादीनि हीति । नन्वेवमपि नैवात्रालोपादीनि सिध्यन्ति, अन्तरङ्गाणि हि तानि, तदन्तर्भूतसम्प्रसारणापेक्षत्वात् बहिरङ्गं सम्प्रसारणम्, बहिर्भूतविभक्त्यपेक्षत्वात्, ततः किमसिद्धं बहिरङ्गमन्तरङ्गे तत्राह - असिद्धं बहिरङ्गमन्तरङ्गे इत्यादि । एतदिति वचनापेक्षं नपुंसकत्वम् । क्रिमिति न प्रवर्तते अत आह - एषा हीति । आ भाच्छास्त्रीयेति । वाह ऊठ इत्यत्र ज्ञापितत्वात् । ततः किम् इत्याह - तस्यामिति । अन्तरङ्गबहिरङ्गयोर्युगपत्सन्निधानं नास्तीति परिभाषया सह यौगपद्यमेष्टव्यम् । परिभाषासन्निधावन्तरङ्गबहिरङ्गयोरवस्थानाभावादित्यर्थः । वसुसम्प्रसारणं चैकं परिभाषाया आल्लोपादीनां चाश्रय इति समानाश्रयत्वमप्यस्ति । एतच्च नाजानन्तर्ये इत्यनाश्रित्योक्तम् । आल्लोपादयो हि अचोरानन्तर्यमाश्रित्य प्राप्नोवन्ति । वुग्युटाविति । तत्र युटा तावत्सिद्धत्वं न वक्तव्यम्, युड्विधानसामर्थ्यात् यण् न भविष्यति । तत्र यकारद्यश्रवणार्थ युड्विधानम् यणो मयो द्वे भवतः इति द्विर्वचनविधानात् । हलो यमां यमि लोपः इति पक्षे लोपविधानाच्च पक्षे यकारद्वयश्रवणस्य सिद्धत्वात् । वुकोऽपि सिद्धत्वं न वक्तव्यम्, कथम् नाप्राप्ते उवङ्यारभ्यमाणो वुक् तस्यापवादो भविष्यति । ननु च बाधकप्रवृत्तिवेलायां यद्विरुध्यते तद्वाधकेन निवर्तितं न प्रवर्तते, उवङ्निरवकाशे वुकि प्रवर्तमानेऽसिद्धत्वात्स्वमात्मानमदर्शयन्नशक्यो बाधितुमिति वुकि कृते तस्यासिद्धत्वात्स्यादेव एवं तर्हि वुग्न करिष्यते, भुवो लुङ्लिटोरुटुअपधायाः इति सूत्रमस्तु, तत्र च ओः सुपि इत्यतः ओरित्यनुवतिष्यते, तेन भुवाऽङ्गस्योपधाया उकारस्य ऊद्भवतीत्याश्रयणे उवङ् कृति ऊकारो भविष्यति । यद्येवम्, बभूव, बभूविथेति गुणवृद्ध्योरवावोश्च कृतयोरुवर्ण उपधां न भवतीत्यूत्वं न स्यात् तत्रापि इन्धिभवतिभ्यां चेति पितोऽपि लिटः कित्वाद् गुणवृद्ध्योरभावे उवङ् ऊद्भिविष्यति । यद्येवम्, एइन्धिश्छन्दोविषयत्वाद्भुषो वुको नित्यत्वादिति न्यायातन्न कर्तव्यं भवति अवश्यं च वुको नित्यत्वमाश्रित्य बभूवेति शाधयितव्यमन्यथा अचो ञ्णिति इत्यत्रेक इत्युनपस्थानादनिग्लक्षणा वृद्धिः स्यादेव एवं तर्हि नार्थो वुका, नापि कित्वेन, ओः सुपि इत्यत्रावर्णमपि प्रिश्लष्यते, अकारोकारयोराद्गुणे कृते ङसिङ्सोश्चेति पूर्वैकादेशेन निर्देशात् । तेन बभूवथेति गुणवृद्ध्योरवाधोश्च कृतयोरवर्णस्याप्युपधाया ऊद्भविष्यति, बभूवतुरित्यादावुवैङ् कृति उवर्णस्यापि । यद्येवम्, ओः सुपि इत्यवर्णस्यापि निर्देशात्कीलालपः पश्येत्यादावपि यण् स्यात् परत्वाद् आतो धातोः इति लोपो बाधको भविष्यति, लोपस्यावकाशः संयोगपूर्वाकारन्तो धातुः, अकारप्रश्लेषस्योतरत्रावकाशः - बभूव, बभूविथ, कीललपः पश्येत्यत्रोभयप्रसङ्गे परत्वादाकारलोपः, विप्रतिषेधे ह्यसिद्धत्वं नास्तीति ज्ञापयिष्यते । एवमपि कीलालपौ सर्वनामस्थाने भसंज्ञाया अभावादाकारलोपाप्रसङ्गाद्यण् स्यात् एवं तर्हि ओः सुपि इत्यत्र अचि श्नुधातु इत्यतः य्वोः इत्यनुवर्तिष्यते, ततश्चकारोकाक,मुजानिर्देशेऽपि य्वोः इत्यनेन विशेषणसामर्थ्यादुकारस्यैव यण् भविष्यति, न त्ववर्णस्येति सअमर्थ्यादवर्णग्रहणमुतरार्थमेव सम्पद्यते । तदेवं सत्यप्यस्मिन्योगे वुग्युटोः सिद्धत्वं न वक्तव्यमिति भाष्ये स्थितम् । ये त्वाहुः - भुवो वुग्लुङ्लिटोः इत्यत्र ओः इत्यनुवर्तनीयम्, उवर्णान्तस्य भुवो वुग्यथा स्यात् - बोभाव, बोभविथेति यङ्लुकि पिति लिटि इन्धिभवतिभ्यां च इत्यत्र श्तिपा निदेशादेसति कित्वे गुणवृद्ध्योः कृतयोरनुवर्णान्तस्य मा भूदित्येवमर्थम् । एवं च बभूव, बभूविथत्यत्रापि गुणवृद्ध्योः कृतयोः वुकोऽप्रसङ्गादनित्यात्वात् इन्धिभवतिभ्यां चेति कित्वमारमभणीयम् । तत्र च ङिदित्यधिकारात्कित्वङ्त्वियोरुभयोरपि विधानद् बभूवेत्यनिग्लक्षणापि वृद्धिर्न भवति । एष तएव च कित्वे श्तिपा निर्देशं वुकि च तदभावं कुर्वतः सूत्रकारस्याभिप्राय इति तेषां वुकः सिद्धत्वं वक्तव्यमेव । न च वत्करणं स्वाश्रयमपि यथा स्यादिति वुकः सिद्धत्वं लभ्यते, सत्यसति वा वतावतिदेशेष्वातिदेशिकाविरुद्धस्याश्रयकार्याविवर्तनांत्सिद्धत्वासिद्धत्वयोस्तु विरोधात्कथं वतिना सिद्धत्वप्रापथणम् कथं वा विषयविभागो लभ्येत स्थानिवदित्यादौ तु वतिमन्तरेण संज्ञा स्यादिति वत्करणमतिदेशार्थ सत् स्वाश्रयप्रतिपत्यर्थं वर्ण्यते एवं तर्हि श्नसोरल्लोपः इति तपरकरणाल्लिङ्गात् क्वचित्सिद्धत्वमनुमीयते, तद्धि आस्तामित्यादावाटो मा भूदिति । यदि चेदमसिद्धत्वं नित्यं स्यात्, आटोऽसिद्धत्वादेव लोपो न भविष्यतीति किं तपरकरणेन वत्करणं तु प्रतिपतिलाघवार्थमेव । तथा च षत्वतुकोरसिद्धः, गोतो णिद् इत्यादो वतिमन्तरेणापि परत्र परशब्दप्रयोगादेवातिदेश आश्रितः, तत्रापि चाविरुद्धं स्वाश्रयं भवत्येव । अत्राङ् मर्यादायां यदि स्याद्, भाधिकारीयस्यासिद्धत्वं न स्यात् । न चाभाद्ग्रहणं विषयार्थम्, असिद्धवद्भवतस्तु परिज्ञानमधिकारादेवेत्युक्तम् । अतो मर्यादार्थेऽप्याइङ् भाधिकारेऽप्यस्योपस्थानं न विहन्यते । तस्मादेवं वक्तव्यम् - भाधिकारीये कर्तव्ये भाधिकारीयस्य पूर्वस्यैव प्रकारणस्याप्यसिद्धत्वं नोक्तं स्यादिति सत्यमयमेव दोषः - तत्र सूर्येणैकदिगिति अणि कृते यस्येतिलोपः, ङीप्, पुनरणो यस्येतिलोपः, तात्रेदानीम् सूर्यतिष्य इति यलोप इष्यते - सौरी बलाकेति, स न प्राप्नोति भाधिकारीये यलोपे यस्येति लोपस्यासिद्धत्वाभावाद्यकारस्यानुपधात्वात् । स्थानिवद्भावश्च यलोपविधिं प्रति निषिद्धः तमिमं मर्यादापत्रे दोषं दृष्ट्वाऽऽह - आ भादित्ययमभिविधावाङिति । भाधिकारेऽप्यसिद्धवद्भवतीति । भाधिकारेऽपि तदवस्थितम्, तत्रापि कर्तव्ये तत्र त्यमन्यच्चासिद्धवद्भवतीत्यर्थः । एवं व्याख्याता वृत्तिः । कानि पुनरस्य योगस्य प्रयोजनानि इह पादोऽस्यास्तीति अत इनिठनौ, पादिकः, तौदकं वहतीत्यण् संज्ञायामुदभावः, उदवाहस्यापत्यमत इञ् औदवाहिः, सारणशब्दाभ्यां ल्युहन्ताभ्यामत इञ्, सारणिः, वारणिः, शातनपातनशब्दाभ्यां टित्वान्ङीप्, शातनी, पातनी स्रंसेर्ध्वंसेर्ण्यन्ताद्यकि स्रंस्यते, ध्वंस्यते, अत्र यस्येतिलोपे णिलोपे च कृते पद्भावः, ऊठ, नस्तद्धिते अल्लोपोऽनः, अनिदिताम् इत्येते विधयः प्राप्नवन्ति, लोपस्यासिध्दत्वान्न भविन्ति तन्न, अचः परस्मिन् इति स्थानिवद्भावेनाप्येतानि सिद्धानि । शा हौ इत्यत्र शास् हौ इति पदच्छेदः, शासः शासित्ययमादेशो भवति, किमर्थमिदम् इत्वबाधनार्थम् ततः हुझल्भ्यः इति धित्वम्, धि चेति सलोपः शाधीति सिद्धम्, धि सकारे सिचो लोप इति नाश्रीयते, चकाधीत्येव भवितव्यमिति निर्णेष्यते । एध्वसोरेद्धावभ्यासलोपश्च इत्यत्रापि श्नसोरल्लोपः इत्यतो विषयार्थमल्लोप इत्यनुवृतेरल्लोपविषयत्वं भवदकारस्यैव भविष्यति, ततः पूर्ववद् ह्रस्वसलोपयोरेधीति सिद्धम् । इह च कुरु इति क- उहि इति स्थिते हिलुक्च प्राप्नोति गुणश्च, परत्वाद् गुणए कृते अत उत्सार्वधातुके इत्युत्वं च प्राप्नोति हिलुक्च, नित्यत्वाद्धिलुकि कृतेऽपि सार्वधातुकग्रहणसामर्थ्यादभूतपूर्वेऽपि तस्मिन्नुत्वं सिद्धिम् । लुङ्लङ्लृङ्क्ष्वडुदातः इत्यत्रोपदेश इत्यनुवृतेः द्विलकारकनिर्द्देशाश्रयणाद्वा लुङदिषु लावस्थायामेवाडाटो भवत इति अकारि, ऐक्षीत्यत्र चिणो लुक् इति नित्ये लुकि कृतेऽडाटौ सिद्धो । एवं चासन्नित्यत्रापि प्रागेव श्नसोरल्लोपादाटि कृते तपरकरणाल्लोपाभावः । एवं चायन्नित्यत्रापि इणो यण् इति यणादेशात्प्रगाटि सति सिद्धमिष्टम् । यद्येवम्, ऐज्यत, औप्यतेति लङे लावस्थायां यजिवप्योरनजादित्वादटि सति आटश्चेति वृद्धिर्न स्यात् अत्र परिहारमाडजीदीनाम् इत्यत्र वत्र्यामः । अतो हेः इत्यत्र च उतश्च प्रत्ययात् इत्यतः प्रत्ययग्रहणाअपकर्षणाज्जहीत्यत्र हन्तेर्जभावे लुग्न भविष्यति । अतो लोपः इत्यत्र च अनुदातोपदेश इत्यत उपदेशग्रहणानुवृतेः उपदेशे यदकारान्तं तस्य लोपः इति गतः, गतवानित्यत्रानुनासिकलोपे कृते सम्प्रत्यकारान्तत्वेऽपि तदभावः । इहापि तर्हि न स्यात् - धिन्विकृण्व्योर च, धिनुतः नोपदेशग्रहणेनाङ्गमभिसम्बध्यते - यदङ्गमुपदेशकालेऽकारान्तमिति , अपि तु आर्द्धधातुकमभिसम्बध्यते - आर्द्धधातुकोपदेशे यदकारान्तमिति । एतदुक्तं भवति - यदार्द्धधातुकमुत्पन्नं न मुहूर्तमात्रप्यनकारान्तात्परं तत्र तदन्तस्य लोप इति धिनुत इत्यत्र चोप्रत्ययसन्नियोगेनाकारविधानादुप्रत्यय उत्पन्नो न कदाचिदपि अनतः पर इति । इह च मधमस्यास्तीति च्छन्दसीवनिपौ चेति वनिबन्ताच्छस्, श्वयुवमधोनाम् इति सम्प्रसारणम्, मघ - उन् - अस् इति स्थिते सम्प्रसारणमाक्षित्य यस्येति लोपः प्रप्तस्तस्यासिद्धत्वान्न भवति नात्रासिद्धत्वं लभ्यते, व्याश्रयत्वात् - शसि सम्प्रसारणम्, सम्प्रसारणे यस्येति लोपः । तस्मान्मधवच्छब्दो व्युत्पन्नं प्रातिपदिकम्, ततश्च तद्धिताभावादेव लोपाभावः । इह च कंस्विद् गर्भ प्रथमं दघ्र आपि इति । दधातेर्लिटि धा - इरे इति स्थिते नित्यत्वात् इरयोरे इत् छान्दसोः रेभावः, लिट्, च्छन्दसि सार्वधातुकमपीति शुप्, शापः श्लुः , द्विर्वजनम्, ईहल्यधोः इति प्रतिषेधातु श्नाभ्यस्तोरातः इति सिद्धो लोपः, घुव्यतिरिक्तेषु माप्रभृतिषु छान्दसत्वाद्यथादर्शनं भविष्यति । इह तर्हि कुर्वः, कुर्मः, कुर्यादिति, कृउ - वस् , कृउ - मस्, कृउ - यात् इति स्थिते नित्यं करोतेः ये चेति लोपश्च प्राप्नोति करोतेर्गुणश्च, तत्रोभयोनिंत्ययोः परत्वाद् गुणे कृते अत तौत्सार्वधातुके इत्युत्वं बाधित्वा नित्यत्वादुकारलोपे कृते सार्वधातुकपर उप्रत्यये विधीयमानभुत्वं न स्यात् , न च सार्वधातुक एव परतः शक्यमुत्वं विधातुम्, तथा हि सति कुरुत इत्यादौ विकरणव्यवायेऽपि न स्यात्, क्व तर्हि स्यात् यत्र विकरणस्य लोपः कुर्यात्, कुर्म इत्यादौ यद्यप्यत्रापि स्थानिवद्भावाव्द्यवधानं तथापि वचनादीदृशं व्यवधानमाश्रीयते, तस्माद्भावतीदं प्रयोजनम् न प्रयोजनम् सत्यप्युकारलोपे तस्य स्थानिवद्भावात्प्रत्ययलक्षणेन वा अत उत् इत्यत्र म्वोर्य इत्यनुवृतेर्वा उत्वं भविष्यति । इह तर्हि करिष्यते इति चिण्वदिटोऽसिद्धत्वाण्णिलोपपो भवति, अन्यथा अनिटीति प्रतिषेधः स्यात् तत्र चिण्वदिट् चेति चकारः समुच्चये - इट् च यच्चान्यत्प्राप्नोति, किं चान्यत्प्रप्नोति णिलोपः, अवश्यं चकारेणैव णिलोपः समुच्चेतव्यः, अन्यथा चिण्वदिटोऽसिद्धत्वेऽपि वलादिलक्षणेनेटा सेड्बुद्धिरेव णिलोपशास्त्रस्यास्मिन्विषये वर्तत इति लोपो नैव स्यात्, चिणो लुग् इत्यत्र च अनुदातोपदेश इत्यतः क्ङिद्ग्रहणमनुवर्त्य तस्य चिणः इति पञ्चम्या षष्ठ।लं प्रकल्पितायां चिण उतरस्य किङितो लुग्विधीयते, तेनाकारितरामित्यादौ तरपो न भविष्यति । इह तर्हि शुन इति श्वयुवमघोनाम इति सम्प्रसारणे सु - अन् अस् सम्प्रसारणपूर्वत्वं बाधित्वा अल्लोपोऽनः इत्यकारलोपे सति विभक्तेरनुदातनिवृत्तिस्वरः प्राप्नोति, कृतेऽस्मिन्योगे सम्प्रसारणस्यासिद्धत्वात् न संयोगाद्वमन्तात् इति प्रतिषेधादल्लोपेऽसति सम्प्रसारणपूर्वत्वे सति एकादेश उदातेनोदातः इत्याद्यौदातं पदं भवति । नात्राल्लोपे सत्युदातनिवृत्तिस्वरस्य प्रसङ्गः, न गोश्वन्साववर्ण इति प्रतिषेधात् । नैष उदातनिवृत्तिस्वरस्य प्रतिषेधः , कस्य तर्हि तृतीयादिस्वरस्य । स च श्वभ्याम्, श्वभिरिति हलादौ एविभक्तावुदातलोपाभावे चरितार्थः एवं तर्हि न लक्षणप्रतिषेधं शिष्मः, किं तर्हि येन केनचित्प्रप्तसय तृतीयादिस्वरस्य । यत्र तर्हि तृतीयादिर्नास्ति - शुनः पश्येति, तत्रोदातनिवृत्तिस्वरः प्राप्नोति एवं तर्हि तृतीयादिग्रहणमपि निवर्तिष्यते, अविशेषेण विभक्तिस्वरमात्रस्य प्रतिषेधः । थज्ञापकाद्वा सिद्धम्, यदयं श्वन्शब्दं गौरादिषु पठति, तज्झापयति - नोदातनिवृतस्वरः शुन्यवतरतीति । एवमपि विद्यते विशेषः, अल्लोपेन वा निवृतौ सत्यां पूर्वत्वेन वा अल्लोपे सति, बहवः श्वानो यस्यामिति बहुव्रीहेरुपधालोपित्वाद् अन उपधालोपिनः इति ङीपा भाव्यम् - बहुशुनीति, तदभावे तु बहुश्वेति भवति । गौरादिङीषोऽप्यनुपसर्जनाधिकारादत्राप्रसङ्गः । किञ्च - ज्ञापकात्सामान्येन वा निषेधादुदतनिवृत्तिस्वराभावेऽपि कथमाद्यौदातं पदं भवति, न ह्यल्लोपे सत्येकादेशास्वरोऽस्ति, ततश्च सर्वानुदातं पदं स्यात्, तदेतद्भवति प्रयोजनम् न प्रयोजनम्, अन्तरङ्गत्वात्पूर्वत्वं भवति । न च वार्णादाङ्गस्य बलीयस्त्वम् व्याश्रयत्वात् विभक्तिरल्लोपस्य निमितम्, पूर्वत्वस्य तु श्वन्शब्दाकारः । इह तहि भूयानिति भूबावस्यासिद्धत्वादोर्गुणो न भवेदिति । दीर्घोच्चारणसामर्थ्यान्न भविष्यति । अस्ति दीर्घोच्चारणे प्रयोजनम्, किम् भूम्नेत, निपातनादप्येतसिद्धमुतरपदाभूम्नीति । इदं च सूर्येणैकदिक् सौरी बलाकेति द्वयोरकारयोर्यस्येति लोपेऽपि वचनसामर्थ्याद् भूतपूर्वंगत्योपधाश्रयणाल्लोपो भविष्यति । तदेवं न सन्ति प्रयोजनानि, प्रतिपतिगौरवपरिहारार्थ सूत्रमारब्धम् ॥