8-3-59 आदेशप्रत्यययोः पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः नुम्विसर्जनीयशर्व्यवाये अपि
index: 8.3.59 sutra: आदेशप्रत्यययोः
आदेश-प्रत्यययोः इण्कोः अपदान्तस्य सः मूर्धन्यः
index: 8.3.59 sutra: आदेशप्रत्यययोः
इण्कोः परस्य अपदान्तस्य आदेशरूपस्य प्रत्ययावयवरूपस्य वा सकारस्य मूर्धन्यः आदेशः भवति ।
index: 8.3.59 sutra: आदेशप्रत्यययोः
An अपदान्त सकार that was obtained either as an आदेश or through a प्रत्यय is converted to षकार when it follows a letter from इण्-प्रत्याहार or a कवर्ग.
index: 8.3.59 sutra: आदेशप्रत्यययोः
मूर्धन्यः इति वर्तते, स इति च। आदेशप्रत्यययोः इति षष्ठी भेदेन सम्बध्यते। आदेशो यः सकारः, प्रत्ययस्य च यः सकारः इण्कोरुत्तरः तस्य मूर्धन्यो भवति आदेशः। आदेशस्य तावत् सिषेव। सुष्वाप। प्रत्ययस्य अग्निषु। वायुषु। कर्तृषु। हर्तृषु। इन्द्रो मा वक्षत्, स देवान् यक्षतिति व्यपदेशिवद्भावात् प्रत्ययस्य इति षत्वं भवति। यजतेर्वहतेश्च पञ्चमलकारे परस्मैपदप्रथमैकवचने इकारलोपः, लेटोऽडाटौ 3.4.94 इति अट्, सिब्बहुलं लेटि 3.1.34 इति सिप्, ततः सिद्धं यक्षत्, वक्षतिति।
index: 8.3.59 sutra: आदेशप्रत्यययोः
सहेः साडः सः <{SK335}> इति सूत्रात्स इति षष्ठ्यन्तं पदमनुवर्तते । इण्कवर्गाभ्यां परस्याऽपदान्तस्यादेशः प्रत्ययावयवश्च यः सकारस्तस्य मूर्धन्यादेशः स्यात् । विवृताघोषस्य सस्य तादृश एव षः । रामेषु । इण्कोः किम् । रामस्य । आदेशप्रत्यययोः किम् । सुपीः । सुपिसौ । सुपिसः । अपदान्तस्य किम् । हरिस्तत्र । एवं कृष्णमुकुन्दादयः ॥
index: 8.3.59 sutra: आदेशप्रत्यययोः
इण्कुभ्यां परस्यापदान्तस्यादेशस्य प्रत्ययावयवस्य यः सस्तस्य मूर्धन्यादेशः। ईषद्विवृतस्य सस्य तादृश एव षः। रामेषु। एवं कृष्णादयोऽप्यदन्ताः॥
index: 8.3.59 sutra: आदेशप्रत्यययोः
यदि कश्चन सकारः (1) स्वयम् आदेशरूपेण विहितः अस्ति, अथवा (2) कस्यचन प्रत्ययस्य अवयवः अस्ति, तर्हि तादृशस्य इण्कोः परस्य सकारस्य (अनुस्वार/विसर्ग/शर्-वर्णस्य व्यवाये अपि) षकारादेशः भवति ।
स्मर्तव्यम् - 'इण्' इत्यत्र परस्य णकारस्य (इत्युक्ते, लण्-प्रत्याहारस्य णकारस्य) ग्रहणं भवति । अतः इण् प्रत्याहारे अ/आ-एतौ विहाय सर्वे स्वराः, अन्तस्थाः तथा हकारः समाविश्यन्ते) । एवमेव 'कु' इत्यनेन सर्वेषां कवर्गीयवर्णानां ग्रहणं भवति ।
उदाहरणानि एतानि -
1) 'वाक्' शब्दस्य सप्तमीबहुवचनस्य रूपसिद्धौ -
→ वाक् + सुप् [सप्तमीबहुवचनस्य प्रत्ययः]
→ वाक् + षु [अत्र सुप्-इत्यस्य सकारः प्रत्ययस्य अवयवः अस्ति, अपदान्तः अस्ति, ककारात् च परः अस्ति । अतः आदेशप्रत्यययोः 8.3.59 इत्यनेन तस्य मूर्धन्यः षकारः भवति ।]
→ वाक्षु
2) पठ्-धातोः लृट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -
पठ् + लृट् [लृट् शेषे च 3.3.13 इति लृट्-लकारः]
→ पठ् + स्य + लृट् [स्यतासी लृलुटोः 3.1.33 इति विकरणप्रत्ययः 'स्य']
→ पठ् + इट् + स्य + लृट् [आर्द्धधातुकस्येड्वलादेः 7.2.35 इति इडागमः]
→ पठ् + इ + स्य + तिप् [तिप्तस्.. 3.4.78 इति लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रत्ययः तिप्]
→ पठिष्यति ['स्य'-प्रत्ययस्य सकारः प्रत्ययावयवरूपेण विहितः अस्ति, अपदान्तस्य अस्ति, इकारात् परः अस्ति । अतः आदेशप्रत्यययोः 8.3.59 इत्यनेन तस्य षत्वम् भवति ।]
3) षिचँ (क्षरणे) अस्य लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -
सिच् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]
→ सिच् + सिच् + लिट् [लिटिधातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]
→ सि सिच् + लिट् [हलादि शेषः 7.4.60 इति अभ्यासस्य चकारलोपः]
→ सि सिच् + तिप् [तिप्तस्.. 3.4.78 इत्यनेन प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ सि सिच् + णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति तिप्-प्रत्ययस्य णल्-आदेशः।]
→ सि सेच् अ [पुगन्तलघूपधस्य च 7.3.86 इति गुणः]
→ सिषेच ['सेच्' इत्यस्य सकारः षकारस्य आदेशरूपेण प्राप्तः अस्ति, अपदान्तस्य अस्ति, इकारात् परः अस्ति । अतः आदेशप्रत्यययोः 8.3.59 इत्यनेन तस्य षत्वम् भवति ।]
ज्ञातव्यम् -
इण्कोः परः अपदान्ते विद्यमानः सकारः यदि 'आदेशस्य अवयवः' अस्ति तर्हि अनेन सूत्रेण तस्य षत्वम् न भवति । यथा, 'मुसलम्' अस्य शब्दस्य नित्यवीप्सयोः 8.1.4 इत्यनेन द्वित्वे कृते 'मुसलम् मुसलम्' इति जायते । अत्र द्वितीयः 'मुसलम्' शब्दः आदेशरूपेण विहितः अस्ति । अस्मिन् आदेशे एकः वर्णः 'सकारः ' अपि अस्ति । अतः अत्र आदेशस्य 'अवयवरूपेण' सकारः विहितः अस्ति । अस्यामवस्थायाम् वर्तमानसूत्रेण सकारस्य षत्वम् न विधीयते ।
आदेशस्वरूपः प्रत्ययावयवस्वरूपः वा सकारः पदान्ते अस्ति चेत् तस्य षत्वम् न भवति, यतः एतत् सूत्रम् अपदान्तस्य मूर्धन्यः 8.3.55 अस्मिन् अधिकारे आगच्छति । यथा, धनुष्-शब्दस्य सप्तमीबहुवचनस्य रूपस्य प्रक्रिया इयम् -
धनुस् + सुप्
→ धनुरुँ + सु [स्वादिष्वसर्वनास्थाने 1.4.17 इत्यनेन अङ्गस्य पदसंज्ञा । ससजुषोः रुः 8.2.66 इति पदान्तसकारस्य रुत्वम्]
→ धनुः + सु [खरवसानयोर्विसर्जनीयः 8.3.15 इति रेफस्य खरि परे विसर्गः]
→ धनुस् + सु [वा शरि 8.3.36 इति शर्-वर्णे परे विसर्गस्य वैकल्पिकः सकारः]
→ धनुस् + षु [आदेशप्रत्यययोः 8.3.59 इत्यनेन इण्कोः परस्य 'सु' इत्यस्य प्रत्ययावयवस्य सकारस्य षकारः । नुम्विसर्जनीयशर्व्यवायेऽपि 8.3.58 इत्यनेन अयं षकारः सकारस्य व्यवधाने अपि भवति ।]
→ धनुष् + षु [ष्टुना ष्टुः 8.4.41 इति ष्टुत्वम्]
→ धनुष्षु
अत्र 'धनुस् + सु' इत्यत्र धनुस्-शब्दस्य सकारः यद्यपि विसर्गादेशस्य सकारः अस्ति, तथापि सः 'पदान्ते' अस्ति, अतः आदेशप्रत्यययोः 8.3.59 इत्यनेन तस्य षत्वं न भवति । केवलं प्रत्ययसकारस्य षत्वं कर्तुम् आदेशप्रत्यययोः 8.3.59 इत्यस्य प्रयोगः क्रियते ।
index: 8.3.59 sutra: आदेशप्रत्यययोः
आदेशप्रत्यययोः - अथ षत्वविधायकं सूत्रमाह — आदेश । षष्ठन्तमिति । 'सहेः साडः सः' इति सूत्रे 'स्' इति निर्दिष्टमिति भावः । तच्चेह द्विवचनान्ततया विपरिणम्यआदेशप्रत्यययो॑रित्यत्र सम्बध्यते । ततश्चइण्कवर्गाभ्यां परयोरपदान्तयोरादेशात्मकप्रत्ययावयवात्मकयोः सकारयोर्मूर्धन्यः स्या॑दित्यर्थः । फलितमाह — इङ्कवर्गाभ्यामित्यादिना । प्रौढमनोरमायां तु आदेशप्रत्यययोरित्येकापि षष्ठी प्रत्ययविषये अवयवार्थिका, आदेशविषये चाऽभेदार्थिका । तथाच आदेशस्य प्रत्ययावयवस्य च सकारस्येति लभ्यत इति प्रत्ययशब्दस्य लक्षणां विनोक्तम् । सहविवक्षाऽभावेऽपि सौत्रो द्वन्द्व इति च स्वीकृतम् । यदि तु आदेशविषयेऽपि अवयवषष्ठी स्यात् — ॒आदेशावयवस्य सस्य ष॑ इति, तर्हि 'तिरुआः'तिसृणा॑मित्यादौ दोषः । नचत्रिचतुरोः स्त्रिया॑मित्यत्रादेशे सकारोच्चारणसामर्थ्यान्न तत्र षत्वमिति वाच्यं, तिरुआ इत्यत्रन रपरसृपिसृजिस्पृशिस्पृहिसवनादीना॑मिति षत्वनिषेधेन चरितार्थत्वात् । विसम्विसमित्यादौ सकारस्याऽऽदेशावयवतया षत्वापत्तेश्च, नित्यवीप्सयोरित्याष्टमिकद्विर्वचनस्यादेशरूपताया वक्ष्यमाणत्वात् ।प्रत्ययो यः सकारस्तस्ये॑ति व्याख्याने तु जिगीषुरित्यादाव#एव स्यात् । 'रामेषु' इत्यादौ न स्यात् । अतआदेशः प्रत्ययावयवश्च यः सकारस्तस्ये॑ति व्याख्यातम् । प्रत्ययावयवसक्षणायां चहलि सर्वेषां॑मिति निर्देशो लिङ्गम् । विवृताघोषस्येति । मूर्धन्यत्वम् ऋटुरषेष्वविशिष्टम् । विवृतत्वरूपाब्यन्तरप्रयत्नवतोऽघोषरूपबाह्रप्रयत्नवतश्च सकारस्य तदुभयात्मकः षकार एव भवतीत्यर्थः । टकारनिवारणायाद्यं विशेषणम् । ऋकारवारणाय द्वितीयम् । रामेष्विति । ननु सु इत्यस्य व्यपदेसिवद्भावेन सुबन्तत्वेन पदत्वात्सात्पदाद्यो॑रिति षत्वनिषेधः स्यादिति चेन्न,प्रत्ययग्रहणे यस्मात्स विहितस्तदादेरेव ग्रहणा॑दित्यलम् । सुपिसाविति ।पिस गतौ॑क्विप् । धातुसकारोऽयं नत्वादेशो नापि प्रत्ययावयव इति भावः । अत सर्वादिशब्देषु सर्वनामकार्यं विधास्यन् सर्वनामसंज्ञामाह — सर्वादीनि । सर्वः आदिः=प्रथमावयवः येषां तानि सर्वादीनि । अत्र सर्वशब्दः स्वरूपपरः ।