6-4-27 घञि च भावकरणयोः असिद्धवत् अत्र आभात् नलोपः उपधायाः रञ्जेः
index: 6.4.27 sutra: घञि च भावकरणयोः
रञ्जेः अङ्गस्य भावकरणयोः घञि नलोपः
index: 6.4.27 sutra: घञि च भावकरणयोः
रञ्ज्-धातोः अङ्गस्य उपधा-नकारस्य घञ्-प्रत्यये परे भावे तथा करणे लोपः भवति ।
index: 6.4.27 sutra: घञि च भावकरणयोः
When followed by the घञ्-प्रत्यय in the meaning of भाव or करण the उपधा-नकार of the verb root रञ्ज् is removed.
index: 6.4.27 sutra: घञि च भावकरणयोः
भावकरनवाचिनि घञि परतो रञ्जेः उपधाया नकारस्य लोपो भवति। भावे आश्चर्यो रागः। विचित्रो रागः। करणे रज्यते अनेन इति रागः। भावकरणयोः इति किम्? रजन्ति तस्मिन्निति रङ्गः।
index: 6.4.27 sutra: घञि च भावकरणयोः
रञ्जेर्नलोपः स्यात् । रागः । अनयोः किम् । रजत्यस्मिन् रङ्गः । प्रास्यते इति प्रासः । सञ्ज्ञायामिति प्रायिकम् । को भवता लाभो लब्धः । इत उत्तरं भावे अकर्तरि च कारके-<{SK3188}> इति कृत्यल्युटो बहुलं-<{SK2841}> इति यावत् द्वयमप्यनुवर्तते ॥
index: 6.4.27 sutra: घञि च भावकरणयोः
रञ्जेर्नलोपः स्यात्। रागः। अनयोः किम्? रज्यत्यस्मिन्निति रङ्गः॥
index: 6.4.27 sutra: घञि च भावकरणयोः
घञ्-इति कश्चन कृत्-प्रत्ययः । धातोः परः अयं प्रत्ययः भावे, करणे तथा अधिकरणे विधीयते । एतेभ्यः भावकरणयोः अर्थयोः रन्ज्-धातोः उपधा-नकारस्य वर्तमानसूत्रेण लोपः भवति । यथा -
→ रन्ज् + अ [घकारञकारयोः इत्संज्ञा, लोपः]
→ रज् + अ [ घञि च भावकरणयोः 6.4.27 इति उपधा-नकारस्य लोपः]
→ राज् + अ [अचो ञ्णिति 7.2.115 इति उपधा-अकारस्य वृद्धिः]
→ राग् + अ [चजोः कुः घिन्ण्यतोः 7.3.52 इति घित्-प्रत्यये परे जकारस्य गकारः]
→ रागः ।
→ रन्ज् + अ [घकारञकारयोः इत्संज्ञा, लोपः]
→ रज् + अ [ घञि च भावकरणयोः 6.4.27 इति उपधा-नकारस्य लोपः]
→ राज् + अ [अचो ञ्णिति 7.2.115 इति उपधा-अकारस्य वृद्धिः]
→ राग् + अ [चजोः कुः घिन्ण्यतोः 7.3.52 इति घित्-प्रत्यये परे जकारस्य गकारः]
→ रागः ।
अधिकरणस्य अर्थे विहिते घञ्-प्रत्यये परे अयं लोपः न भवति । यथा, 'रजन्ति तस्मिन् इति' इत्यत्रापि हलश्च 3.3.121 इत्यनेन अधिकरणे घञ्-प्रत्ययः भवति, परन्तु अत्र 'रङ्गः' इति अन्तिमम् रूपम् जायते । अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति, अतः नलोपः अपि न भवति ।
index: 6.4.27 sutra: घञि च भावकरणयोः
राग इति । हरश्चेति करणाधिकरणयोर्घञ्, चजोः कु धिण्ण्यतोः इति कुत्वम् ॥