6-4-129 भस्य असिद्धवत् अत्र आभात्
index: 6.4.129 sutra: भस्य
भस्य
index: 6.4.129 sutra: भस्य
अधिकारसूत्रमिदम् । इतः आरभ्य आ-षष्ठाध्याय-परिसमाप्तेः यत्किमपि उच्यते तत् 'भ'संज्ञकस्य भवति ।
index: 6.4.129 sutra: भस्य
All the rules starting from this sutra, till the end of the sixth chapter are being told for a भसंज्ञक.
index: 6.4.129 sutra: भस्य
भस्य इत्ययमधिकारः आ अध्यायपरिसमाऽप्तेः। यदित ऊर्ध्वमनुकमिष्यामः भस्य इत्येवं तद्वेदिव्यम्।
index: 6.4.129 sutra: भस्य
अधिकारोऽयम् ॥
index: 6.4.129 sutra: भस्य
'भ' इति व्याकरणविशिष्टा संज्ञा अस्ति । यचि भम् 1.4.18, तसौ मत्वर्थे 1.4.19 तथा अयस्मयादीनि च्छन्दसि 1.4.20 एतैः सूत्रैः अङ्गस्य भसंज्ञा विधीयते । एतादृशस्य भसंज्ञकस्य अङ्गस्य कार्यमस्मिन् अधिकारे उक्तमस्ति । अस्य अधिकारस्य व्याप्तिः षष्ठाध्यायस्य समाप्तिपर्यन्तमस्ति । इत्युक्ते, षष्ठाध्यायस्य अन्तिमसूत्रं यावत् उक्तानि कार्याणि 'भ'संज्ञकस्य अङ्गस्य विषये एव विधीयन्ते ।