6-4-146 ओः गुणः असिद्धवत् अत्र आभात् भस्य तद्धिते
index: 6.4.146 sutra: ओर्गुणः
ओः भस्य तद्धिते गुणः
index: 6.4.146 sutra: ओर्गुणः
उवर्णान्तस्य भसंज्ञकस्य तद्धितप्रत्यये परे गुणादेशः भवति ।
index: 6.4.146 sutra: ओर्गुणः
An उवर्णान्त भसंज्ञक undergoes a गुणादेश when followed by a तद्धितप्रत्यय.
index: 6.4.146 sutra: ओर्गुणः
उवर्णान्तस्य भस्य गुणो भवति तद्धिते परतः। बाभ्रव्यः। माण्डव्यः। शङ्कव्यं दारु। पिचव्यः कार्पासः। कमण्डलव्या मृत्तिका। परशव्यमयः। औपगवः। कापटवः। ओरोतिति वक्तव्ये गुणग्रहणं संज्ञापूर्वको विधिरनित्यो यथा स्यात्, तेन स्वायम्भुवः इति सिद्धं भवति।
index: 6.4.146 sutra: ओर्गुणः
उवर्णान्तस्य भस्य गुणः स्यात्तद्धिते । अवादेशः । बाहूबाहवि । ओरोदिति वक्तव्ये गुणोक्तिः [(परिभाषा - ) संज्ञापूर्वको विधिरनित्यः] इति ज्ञापयितुम् । तेन स्वायम्भुवमित्यादि सिद्धम् । सरूपे इति किम् । हलेन मूसलेन ॥
index: 6.4.146 sutra: ओर्गुणः
उवर्णान्तस्य भस्य गुणस्तद्धिते । उपगोरपत्यमौपगवः । आश्वपतः । दैत्यः । औत्सः । स्त्रैणः । पौंस्रः ॥
index: 6.4.146 sutra: ओर्गुणः
अस्मिन् सूत्रे प्रयुक्तः 'ओः' इति शब्दः 'उ' इत्यस्य षष्ठ्यैकवचनमस्ति । अनेन सूत्रेण उवर्णान्त-भसंज्ञकस्य तद्धितप्रत्यये परे गुणादेशः भवति । यथा -
→ बाभ्रु + यञ् [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः ]
→ बाभ्रो + यञ् [ओर्गुणः 6.4.146 इत्यनेन उकारस्य गुणः ओकारः]
→ बाभ्रव् + य [वान्तो यि प्रत्यये 6.1.79 इति ओकारस्य अव्-आदेशः]
→ बाभ्रव्य
→ औपगु अ [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ औपगो अ [ओर्गुणः 6.4.146 इत्यनेन उकारस्य गुणः ओकारः]
→ औपगव [एचोऽयवायावः 6.1.78 इति अव्-आदेशः]
ज्ञातव्यम् -
→ स्वयम्भू + अण् [तस्यापत्यम् 4.1.92 इति अण्-प्रत्ययः । अकारादौ प्रत्यये परे अङ्गस्य यचि भम् 1.4.18 इति भसंज्ञा]
→ स्वायम्भू + अण् [तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः]
→ स्वायम्भुवङ् + अ [अत्र ओर्गुणः 6.4.146 इत्यस्य प्रसक्तिः अस्ति । तथापि <ऽसंज्ञापूर्वकः विधिः अनित्यःऽ> अनया परिभाषया अत्र अयं गुणादेशः न प्रवर्तते । तस्य अभावे अचिश्नुधातुभ्रुवाम्... 6.4.77 इत्यनेन उवङ्-आदेशः विधीयते]
→ स्वायम्भुव
index: 6.4.146 sutra: ओर्गुणः
बाभ्रव्यादौ गोत्रे यञ् । शङ्कव्यादौ प्राक्क्रीतीयः उगवादिभ्यो यत् । औपगवादावपत्येऽण् । संज्ञापूर्वको विधिरित्यादि । भाष्येऽनुक्तमपि प्रयोगो बाहुल्यादुक्तम् । तद्धितैत्येव - वोतो गुणवचनात्, पट्वी ॥