ससजुषो रुः

8-2-66 ससजुषोः रुः पदस्य पूर्वत्र असिद्धम्

Sampurna sutra

Up

index: 8.2.66 sutra: ससजुषो रुः


पदस्य ससजुषोः रुँः

Neelesh Sanskrit Brief

Up

index: 8.2.66 sutra: ससजुषो रुः


पदान्तसकारस्य सजुष्-शब्दस्य च रुँत्वं भवति ।

Neelesh English Brief

Up

index: 8.2.66 sutra: ससजुषो रुः


The सकार at end of a पद, and the षकार at end of the सजुष् पद get a रुँ-आदेश ।

Kashika

Up

index: 8.2.66 sutra: ससजुषो रुः


सकारान्तस्य पदस्य सजुषित्येतस्य च रुः भवति। सकारान्तस्य अग्निरत्र। वायुरत्र। सजुषः सजूरृतुभिः। सजूर्देवेभिः। जुषेः क्विपि सपूर्वस्य रुपम् एतत्।

Siddhanta Kaumudi

Up

index: 8.2.66 sutra: ससजुषो रुः


पदान्तस्य सस्य सजुष्शब्दस्य च रुः स्यात् । जश्त्वापवादः ॥

Laghu Siddhanta Kaumudi

Up

index: 8.2.66 sutra: ससजुषो रुः


पदान्तस्य सस्य सजुषश्च रुः स्यात्॥

Neelesh Sanskrit Detailed

Up

index: 8.2.66 sutra: ससजुषो रुः


पदान्ते विद्यमानस्य सकारस्य, तथा च सजुष्-शब्दस्य (इत्युक्ते, अलोऽन्त्यस्य 1.1.52 इत्यनेन तदन्तस्य षकारस्य) प्रकृतसूत्रेण 'रुँ' इति आदेशः भवति । उदाहरणानि एतानि —

1. पदान्तसकारस्य रुँत्वम्

  1. राम-शब्दस्य प्रथमैकवचनस्य रूपे प्रकृतसूत्रेण रुँत्वं भवति —

राम + सुँ [प्रथमैकवचनस्य प्रत्ययः]

→ राम + स् [उकारस्य उपदेशेऽजनुनासिक इत् 1.3.2 इति इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः। अग्रे सुप्तिङन्तम् पदम् 1.4.14 इत्यनेन 'राम+स्' इत्यस्य पदसंज्ञा भवति ।]

→ राम + रुँ [पदान्तसकारस्य ससजुषो रुँ 8.2.66 इति रुँत्वम् ]

→ राम + र् [उकारस्य उपदेशेऽजनुनासिक इत् 1.3.2 इति इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः]

→ रामः [अवसाने परे रेफस्य खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]

  1. पयस्-शब्दस्य प्रथमा-द्वितीया-एकवचनस्य रूपे प्रकृसूत्रेण रुत्वं विधीयते —

पयस् + सुँ / अम् [प्रथमा-द्वितीया-एकवचनस्य प्रत्ययः]

→ पयस् + ० [स्वमोर्नपुंसकात् 7.1.23 इति सुँ-प्रत्ययस्य लुक् । प्रत्ययलोपे अपि प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इति प्रत्ययविशिष्टं कार्यम् अवश्यम् प्रवर्तते, अतः पयस् शब्दस्य सुप्तिङन्तं पदम् 1.4.14 इत्यनेन पदसंज्ञा भवति ।]

→ पयरुँ [पदान्ते विद्यमानस्य सकारस्य ससजुषो रुः 8.2.66 इति रुँत्वम्]

→ पयर् [उकारस्य उपदेशेऽजनुनासिक इत् 1.3.2 इति इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः]

→ पयः [अवसाने परे रेफस्य खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]

  1. पठ्-धातोः लङ्लकारस्य मध्यमपुरुषैकवचनस्य रूपे प्रकृतसूत्रेण रुँत्वे कृते विसर्गः विधीयते —

पठँ (व्यक्तायां वाचि, भ्वादिः, <{1.381}>)

→ पठ् + लङ् [अनद्यतने लङ् 3.2.111 इति लङ्]

→ अट् + पठ् + लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]

→ अ + पठ् + सिप् [तिप्तस्झि.. 3.4.78 इति मध्यमपुरुषैकवचनस्य विवक्षायाम् सिप्-प्रत्ययः]

→ अ + पठ् + स् [इतश्च 3.4.100 इति इकारलोपः]

→ अ + पठ् + शप् + स् [कर्तरि शप् 3.1.68 इति शप् विकरणप्रत्ययः]

→‌ अ + पठ् + अ + स् [इत्संज्ञालोपः]

→ अ + पठ् + अ + रुँ [तिङन्तस्य सुप्तिङन्तं पदम् 1.4.14 इति पदसंज्ञायां जातायाम्, पदान्ते विद्यमानस्य सकारस्य ससजुषो रुः 8.2.66 इति रुँत्वम् विधीयते ।]

→ अ + पठ् + अ + र् [उकारस्य उपदेशेऽजनुनासिक इत् 1.3.2 इति इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः]

→ अपठः [अवसाने परे रेफस्य खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]

2. सजुष्-शब्दस्य षकारस्य रुँत्वम्

सजुष् ( = सहयोगी / companion) इति षकारान्तशब्दः । जुषीँ (प्रीतिसेवनयोः, तुदादिः, <{6.8}>) अस्मात् धातोः सहइति उपपदस्य उपस्थितौ क्विप् च 3.2.76 इत्यनेन क्विप्-प्रत्यये कृते, प्रक्रियायाम् सहस्य सः संज्ञायाम् 6.3.78 अनेन सूत्रेण सह-इत्यस्य सकारादेशे कृते सजुष् शब्दः सिद्ध्यति । सह जुषते (the one who accompanies along) इति सजुः — इति अस्य शब्दस्य अर्थः । अस्यैव सजुः इति प्रथमैकवचनस्य रूपस्य सिद्धौ जुष्-धातोः षकारस्य प्रकृतसूत्रेण रुँत्वम् विधीयते —

सजुष् + सुँ [प्रथमैकवचनस्य प्रत्ययः]

→ सजुष् + स् [उकारस्य उपदेशेऽजनुनासिक इत् 1.3.2 इति इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः। ]

→ सजुष् [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति सकारस्य लोपः । लोपे सत्यपि प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इत्यनेन प्रत्ययविशिष्टं कार्यम् अवश्यं क्रियते, अतः सुप्तिङन्तं पदम् 1.4.14 इत्यनेन सजुष्-शब्दस्य पदसंज्ञा भवति ।]

→ सजुरुँ [ससजुषो रुँ 8.2.66 इति षकारस्य रुँत्वम् ]

→ सजुर् [उकारस्य उपदेशेऽजनुनासिक इत् 1.3.2 इति इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः]

→ सजुः [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]

षत्वस्य असिद्धत्वम्

आदेशप्रत्यययोः 8.3.59 इत्यस्मिन् अधिकारे विहितम् षत्वम् प्रकृतसूत्रस्य कृते असिद्धम् अस्ति । अतएव, आशीष्, धनुष् इत्यादिषु शब्देषु अन्ते षकारस्य स्थाने मूलरूपेण सकारम् दृष्ट्वा प्रकृतसूत्रेण तस्य विसर्गादेशः सम्भवति । यथा, धनुष् शब्दस्य प्रथमैकवचनस्य रूपम् एतादृशम् सिद्ध्यति —

धनँ (धान्ये, जुहोत्यादिः, <{3.24}>)

→ धन् + उस् (अर्तिपॄवपियजितनिधनितपिभ्यो नित् (2.117) इति उणादिसूत्रेण उस्-प्रत्ययः]

→ धनुस् [व्युत्पत्तिपक्षे उणादिप्रत्ययानाम् कृदन्तेषु ग्रहणं कृत्वा कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा भवति । अव्युप्तत्तिपक्षे तु अर्थवदधातुरप्रत्ययः प्रातिपदिकम् 1.2.45 इति प्रातिपदिकसंज्ञा विधीयते ।]

→ धनुस् + सुँ [प्रथमैकवचनस्य सुँ-प्रत्ययः]

→ धनुस् + ० [स्वमोर्नपुंसकात् 7.1.23 इति सुँ-प्रत्ययस्य लुक् । प्रत्ययलोपे अपि प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इति प्रत्ययविशिष्टं कार्यम् अवश्यम् प्रवर्तते, अतः धनुस् शब्दस्य सुप्तिङन्तं पदम् 1.4.14 इत्यनेन पदसंज्ञा भवति ।]

→ धनुरुँ [ससजुषो रुः 8.2.66 इति रुँत्वम् ]

→ धनुर् [उकारस्य उपदेशेऽजनुनासिक इत् 1.3.2 इति इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः]

→ धनुः [खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]

एवमेव, आशिष्-शब्दस्य प्रथमैकवचने सकारस्य प्रकृतसूत्रेण रुँत्वम् भवति —

शासुँ (इच्छायाम्)

→ आङ् + शास् + क्विप् [क्विप् च 3.2.76 इति क्विप्-प्रत्ययः]

→ आ + शास् + ० [ङकारस्य, ककारपकारयोः च इत्संज्ञा, लोपः । वकारोत्तरः इकारः उच्चारणार्थः, अतः सोऽपि लुप्यते । अवशिष्टस्य अपृक्त-वकारस्य वेरपृक्तस्य 6.1.67 इति लोपः भवति ।]

→ आ + शिस् + ० [शास इदङ्हलोः 6.4.34 इति इत्वम्]

→ आ + शिस् + सुँ [क्विबन्तस्य कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञायां सत्याम् प्रथमैकवचनस्य विवक्षायाम् सुँ-प्रत्ययः विधीयते ।]

→ आ + शिस् + स् [उकारस्य उपदेशेऽजनुनासिक इत् 1.3.2 इति इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः]

→ आ + शिस् + ० [हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् 6.1.68 इति अपृक्त-सकारस्य लोपः । लोपे कृते अपि सुप्तिङन्तं पदम् 1.4.14 इति पदसंज्ञा ]

→ आ + शि रुँ [ससजुषो रुः 8.2.66 इति रुँत्वम्]

→ आशिर् [उकारस्य उपदेशेऽजनुनासिक इत् 1.3.2 इति इत्संज्ञा, तस्य लोपः 1.3.9 इति लोपः]

→ आशीर् [र्वोरुपधाया दीर्घ इकः 8.2.76 इति उपधा-इकारस्य दीर्घः]

→ आशीः [खरवसानयोर्विसर्जनीयः 8.3.15 इति रेफस्य विसर्गः]

एवमेव अन्यान् अपि सर्वान् षकारान्तशब्दान् मूलरूपेण सकारान्तरूपेण एव गृहीत्वा तेषाम् प्रक्रियायाम् प्रकृतसूत्रेण रुत्वे कृते अग्रे विसर्गादेशः सम्भवति ।

बाध्यबाधकभावः

प्रकृतसूत्रम् झलां जशोऽन्ते 8.2.39 इत्यस्य अपवादरूपेण प्रवर्ततेझलां जशोऽन्ते 8.2.39 इत्यनेन पदान्त सकारषकारयोः जश्त्वे (यथासङ्ख्यम्) दकारडकारौ आदेशौ प्राप्नुतः । तौ बाधित्वा प्रकृतसूत्रेण सकारान्तस्य सजुष्-शब्दस्य च विषये रुँ-आदेशः विधीयते ।

आश्रयात् सिद्धत्वम्

प्रकृतसूत्रम् यद्यपि त्रिपाद्यां विद्यते, तथापि इदं सूत्रम् अतो रोरप्लुतादप्लुते 6.1.113 तथा च _हशि _ 6.1.114 इत्येतयोः कृते आश्रयात् सिद्धम् अस्ति । इत्युक्ते, प्रकृतसूत्रेण सिद्धस्य रुँत्वस्य एतयोः द्वयोः सूत्रयोः उकारादेशः अवश्यम् सम्भवति —

[1] प्रकृतसूत्रस्य प्रयोगात् अनन्तरम् अतो रोरप्लुतादप्लुते 6.1.113 इत्यस्य प्रयोगः —

राम सुँ अस्ति

→ राम रुँ अस्ति [ससजुषोः रुः 8.2.66 इति रुत्वम् ]

→ राम उ अस्ति [अतो रोरप्लुतादप्लुते 6.1.113 इति रुँ-इत्यस्य उत्वम्]

→ रामो अस्ति [आद्गुणः 6.1.87 इति गुण-एकादेशः]

→ रामोस्ति [एङः पदान्तादति 6.1.109 इति पूर्वपरयोः एकः ओकारादेशः]


[2] प्रकृतसूत्रस्य प्रयोगात् अनन्तरम् हशि च 6.1.114 इत्यस्य प्रयोगः —

राम सुँ गच्छति

→ राम रुँ गच्छति [ससजुषोः रुः 8.2.66 इति रुत्वम् ]

→ राम उ गच्छति [हशि च 6.1.114 इति रुँ-इत्यस्य उत्वम्]

→ रामो गच्छति [आद्गुणः 6.1.87 इति गुण-एकादेशः]

Balamanorama

Up

index: 8.2.66 sutra: ससजुषो रुः


ससजुषो रुः - ससजुषो रुः । ससजुषो रु रिति छेदः ।रो रि॑इति रेफलोपः । सश्च सजूश्च ससजुषौ, तयोरिति विग्रहः । रुविधौ उकार इत् । तत्फलं त्वनुपदमेव वक्ष्यते । 'स' इति सकारो विविक्षितः । अकार उच्चारणार्थः । पदस्येत्यधिकृतं सकारेण सजुष्शह्देन च विशेष्यते । ततस्त दन्तविधिः । सकारान्तं सजुष्शब्दान्तं च यत् पदं तस्य रुः स्यादित्यर्थः । सचअलोऽन्त्ये॑त्यन्त्यस्य भवति । तत्फलितमाह-पदान्तस्य सस्येति । सजुष्शब्दस्य चेति । सजुष्शब्दान्तं यत् पदं तदन्तस्य षकारस्येत्यर्थः । ततश्च सजुषौ सजुष इत्यत्र षकारस्य न रुत्वम्, पदान्तत्वाभावात् ।सजुष्शब्दान्तं यत् पदं तदन्तस्य षकारस्येत्यर्थः । ततस्च सजुषौ सजुष इत्यत्र षकारस्य न रुत्वम्, पदान्तत्वाभावात् ।सजुष्शब्दान्तं यत्पद॑मिति तदन्तविधिना परमसजूरित्यत्र नाव्याप्तिः । न च सजूरित्यत्राव्याप्तिः शङ्क्या, व्यपदेशिवद्भावेन तदन्तत्वात् ।व्यपदेशिवद्भावो ।ञप्रातिपदिकेन॑ इतिग्रहणवता प्रातिपदिकेन तदन्तविधिर्न॑ इति च पारिभाषाद्वयंप्रत्ययग्रहणे यस्मा॑दितिविषयं, नतु येन विधिरितिविषयमितिअसमासे निष्कादिभ्यः॑ इति सूत्रे भाष्ये स्पष्टम् । ननु शिवसिति सकारस्य 'झलाञ्जशोन्ते' इति जश्त्वेन दकारः स्यात्, जश्त्वं प्रति रुत्वस्य परत्वेऽपि असिद्धत्वादित्यत आह — जश्त्वापवाद इति । तथा च रुत्वस्य निरवकाशत्वान्नासिदधत्वमिति भावः । तदुक्तं भाष्येपूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्ये॑ति ,अपवादो वचनप्रामाण्यादि॑ति च ।

Padamanjari

Up

index: 8.2.66 sutra: ससजुषो रुः


सजूरिति । पूर्ववद्भावे क्विप्, रुत्वे कृते र्ठ्वोरुपधायाःऽ इति दीर्घत्वम्, बहुव्रीहौ सहस्य सभावः । सप्रीतिरित्यर्थः ॥