परोक्षे लिट्

3-2-115 परोक्षे लिट् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते अनद्यतने

Sampurna sutra

Up

index: 3.2.115 sutra: परोक्षे लिट्


परोक्षे अनद्यतने भूते धातोः परः लिट् प्रत्ययः

Neelesh Sanskrit Brief

Up

index: 3.2.115 sutra: परोक्षे लिट्


अनद्यतन-परोक्ष-भूतकालं द्योतयितुम् लिट्-लकारस्य प्रयोगः भवति ।

Neelesh English Brief

Up

index: 3.2.115 sutra: परोक्षे लिट्


लिट्-लकार is used to indicate an action which was done yesterday or before and which was not seen by the speaker of the sentence.

Kashika

Up

index: 3.2.115 sutra: परोक्षे लिट्


भूतानद्यतने इति वर्तते। तस्य विशेषणं परोक्षग्रहणम्। घूतानद्यतनपरोक्षेऽर्थे वर्तमनाद् धात्ः लिट् प्रत्ययो भवति। ननु धात्वर्थः सर्वः परोक्ष एव? सत्यम् एतत्। अस्ति तु लोके धात्वर्थेन अपि कारकेषु प्रत्यक्षाभिमनः। स यत्र न अस्ति तत् परोक्षम् इत्युच्यते। चकार। जहार। उत्तमविषयेऽपि चित्तव्याक्षेपात् परोक्षता सम्भवत्येव। तद् यथा सुप्तोऽहं किल विललाप। अत्यन्तापह्नवे च लिड् वक्तव्यः। कलिङ्गेषु स्थितोऽसि? हानं कलिङ्गञ् जगाम। दक्षिणापथं प्रविष्टोऽसि? नाहं दक्षिणापथं प्रविवेश।

Siddhanta Kaumudi

Up

index: 3.2.115 sutra: परोक्षे लिट्


भूतानद्यतनपरोक्षार्थवृत्तेर्धातोर्लिट् स्यात् । लस्य तिबादयः ॥

Laghu Siddhanta Kaumudi

Up

index: 3.2.115 sutra: परोक्षे लिट्


भूतानद्यतनपरोक्षार्थवृत्तेर्धातोर्लिट् स्यात्। लस्य तिबादयः॥

Neelesh Sanskrit Detailed

Up

index: 3.2.115 sutra: परोक्षे लिट्


'अनद्यतन' इत्युक्ते यत् अद्यतन न, तत् । 'परोक्ष' इत्युक्ते अक्ष्णः परः । अतः या अनद्यतने भूते जाता क्रिया वाक्यस्य वक्त्रा न दृष्टा, तां दर्शयितुम् लिट्-लकारस्य प्रयोगः क्रियते ।

यथा - रामः वनम् जगाम । कृष्णः कंसम् जहान । त्वं ह्यः गीतां पेठिथ ।

ज्ञातव्यम् - लिट्-लकारस्य प्रयोगः उत्तमपुरुषे अपि भवितुं शक्यते । यत्र कर्ता स्वस्य ज्ञानं विना एव (सुप्तावस्थायाम् / संमोहन-अवस्थायाम् / नशां कृत्वा वा) किञ्चित् कार्यम् करोति, तत्र अनन्तरम् तस्य कार्यस्य उल्लेखं कर्तुम् कर्ता लिट्-लकारस्य प्रयोगः कर्तुं शक्नोति । यथा - 'सुप्तो ऽहं किल विललाप' । इत्युक्ते - 'यदा अहं सुप्तः आसम् तदा निद्रायां स्थितौ एव किञ्चित् उक्तवान् वा' इति ।

Balamanorama

Up

index: 3.2.115 sutra: परोक्षे लिट्


परोक्षे लिट् - परोक्षे लिट् । अनद्यतने लडित्यस्मादनद्यतन इत्यनुवर्तते । 'भूते' इत्यधिकृतम् । परोक्षत्वं धात्वर्थविशेषणम् । तदाह — भूतानद्यतनेत्यादिना । अतीतरात्रेरन्त्ययामेन आगमिरात्रेराद्ययामेन सहितो दिवसोऽद्यतन इति लुङ्सूत्रभाष्ये कैयटे स्थितम् । परोक्षत्वं तु वर्षशतवृत्तत्वमित्येके । वर्षसहस्रवृत्तत्वमित्यपरे । द्व्यहवृत्तत्वं, त्र्यहवृत्तत्वं चेत्यन्ये । कुड्यकटाद्यन्तरितत्वमितीतरे । एते पक्षा भाष्ये स्थिताः । तत्र प्रयोक्तुरिन्द्रियाऽगोचरत्वं परोक्षत्वमित्येव सर्वसंमतमित्यलम् । लस्य तिबादय इति । तिबादिनवकमित्यर्थः ।

Padamanjari

Up

index: 3.2.115 sutra: परोक्षे लिट्


परोक्षे लिट्॥ परोक्षशब्दोऽयमतीन्द्रियवाचो प्रसिद्धः। व्युत्पत्तिस्तु परमक्ष्णः परोक्षम्, मयूरव्यंसकादित्वात्समासः, ठच्प्रत्यन्ववपूर्वात्ऽ इत्यत्राजिति योगविभागादच् समासान्तः। वृत्तिविषये चाक्षिशब्दः सर्वेन्द्रियवचनः, न चक्षुः पर्यायः; अन्यथेन्द्रियान्तरविज्ञातं वस्तु परोक्षमापद्येत । एवं च कृत्वा दर्शनपर्यायोऽक्षिशब्दो न भवतीति ठक्ष्णोऽदर्शनात्ऽ इत्येवाच् समासान्तोऽस्तु। अन्ये तु'प्रतिपरसमनुभ्यो' क्ष्णःऽ इति शरत्प्रभृतिषु पाठादच् समासान्त इत्याहुः। स च यद्यप्यव्ययीभावे विधीयते, तथापि परशब्देनाव्ययीभावासम्भवात्समासान्तरे विज्ञायते। एवं तु'क्रियायां परोक्षायाम्' इति भाष्यप्रयोगे टिल्लक्षणो ङीप् प्राप्नोति, तस्मादजन्त एवायम्। तत्र परतः परशब्दस्य परो भावोऽस्मादेव निर्द्देशाद्भवति, परशब्दादुतरस्याक्षिशब्दस्यादेरुत्वं वा। ननु चेत्यादि। एकफलोद्देशेन प्रवृतत्वादैक्यमिवापन्ना विततरूपः क्षणप्रवाहो धात्वर्थः, स कार्त्स्न्येनैकस्मिन्क्षणे न सम्भवतीति सद्वस्तुविषयैरिन्द्रियैर्न गह्यते, ततश्चैकैकस्य क्रियाक्षणस्य प्रत्यक्षत्वेऽपि समूहरूपो धात्वर्थः सर्वः परोक्ष एव, ततश्चाव्यभिचारादविशेषणमिति भावः। सत्यमेतदिति। अनन्तरोक्तं मन्यते। किमर्थ तर्हि परोक्षग्रहणमित्याह - अस्त्विति। यत्र साधनशक्त्याश्रयभूतं फूत्कारसीत्कारादिविशिष्ट्ंअ संरब्धरूपं द्रव्यं प्रत्यक्षम्, तत्र धात्वर्थ एव प्रत्यक्षाभिमानो लौकिकानाम्। अभिमानःउमिथ्याज्ञानम्, तद्व्यावृतये परोक्षग्रहणम्। यदि तर्हि यत्र साधनशक्त्याश्रयं द्रव्यं परोक्षम्, तत्र लिङ् भवति तर्हि उतमो न प्राप्नोति, तत्र हि बुद्धीन्द्रियशरीरादिसंघातः कर्ता, स चात्मनः प्रत्यक्ष एव।'परस्मैपदानाम्' इति तु णलादेशवचनं'णलुतमो वा' इति च,'च्छन्दसि लुङ्लङ्लिटः' ,ठत्यन्तापह्नवेऽ इति चापरोक्षे यो लिट् तद्विषयं भविष्यतीत्यत आह - उतमविषयेऽपि चितव्याक्षेपादिति। मदस्वप्नादिभिश्चिते व्याक्षिप्ते भवति वै कश्चित्स्वकृतमेव न जानाति, पश्चादेव त्वया कृतमिति पार्श्वस्थेभ्यः श्रुत्वा प्रयुंक्ते - सुप्तोऽहं किल विललापेति। किलेत्यज्ञानं सूचयति। अत्यन्तापह्नव इति। अपह्नवःउअलापः। कलिङ्गो नामजुगुप्सितो देशः, तत्र प्रविश्य त्वया चिरकालं स्थितमिति कश्चिदुक्तस्सन्नाह - नाहं कलिङ्गं जगामेति। न केवलमवस्थानमेव प्रतिषिध्यते, किं तर्हि? तद्धेतुभूतगमनमपीति भवत्यत्यन्तापह्नवः। तथा दक्षिणापथं प्रविश्यायाज्ययानादिकं त्वया कृतमिति कश्चिदुक्तः सन्नाह - नाहं दक्षिणापथं प्रविवेशेति। अत्राप्ययाज्ययाजनादेर्हेतुभूतः प्रवेश एव प्रतिषिद्ध्यत इत्यत्यन्तापह्नवः। क्वचित् दक्षिणापथं प्रविष्टोऽसीति वृतावेव पठ।ल्ते, तत्र प्रविश्येदं कृतवानित्यर्थः॥