6-4-119 घ्वसोः एत् हौ अभ्यासलोपः च असिद्धवत् अत्र आभात् क्ङिति सार्वधातुके
index: 6.4.119 sutra: घ्वसोरेद्धावभ्यासलोपश्च
घु-असोः हौ एत्, अभ्यासलोपः च
index: 6.4.119 sutra: घ्वसोरेद्धावभ्यासलोपश्च
'हि' प्रत्यये परे घु-संज्ञकधातूनामङ्गस्य तथा अस्-धातोः एकारादेशः भवति, तथा अभ्यासस्य लोपः भवति ।
index: 6.4.119 sutra: घ्वसोरेद्धावभ्यासलोपश्च
The घु-संज्ञक verb roots and the verb root अस् get an एकार as आदेश when followed by the 'हि' प्रत्यय. Also, अभ्यास, if present, is removed.
index: 6.4.119 sutra: घ्वसोरेद्धावभ्यासलोपश्च
घुसंज्ञाकानामङ्गानामस्तेश्च एकारादेशो भवति हौ परतः अभ्यासलोपश्च। देहि। धेहि। अस्तेः श्नसोरल्लोपः 6.4.111। इत्यकारलोपः, एधि। शिदयम् लोपः, तेन सर्वस्याभ्यासस्य भवति।
index: 6.4.119 sutra: घ्वसोरेद्धावभ्यासलोपश्च
घोरस्तेश्चैत्वं स्याद्धौ परेऽभ्यासलोपश्च । आभीयत्वेनैत्वास्यासिद्धत्वाद्धेर्धिः । श्नसोरल्लोपः-<{SK2469}>इत्यल्लोपः । एधि । तातङ्पक्षे एत्वं न । परेण तातङा बाधात् । [(परिभाषा - ) सकृद्गताविति न्यायात्] । स्तात् । स्तम् । स्त । असानि । असाव । असाम । अस्तिसिच-<{SK2225}>इतीट् । आसीत् । श्नसो-<{SK2469}> इत्यल्लोपस्याभीयत्वेनासिद्धत्वादाट् । आस्ताम् । आसन् । स्यात् । भूयात् । अभूत् । सिचोऽस्तेश्च विद्यमानत्वेन विशेषणादीण्न ॥
index: 6.4.119 sutra: घ्वसोरेद्धावभ्यासलोपश्च
घोरस्तेश्च एत्त्वं स्याद्धौ परे अभ्यासलोपश्च। एत्त्वस्यासिद्धत्वाद्धेर्धिः। श्नसोरित्यल्लोपः। तातङ्पक्षे एत्त्वं न, परेण तातङा बाधात्। एधि, स्तात्। स्तम्। स्त। असानि। असाव। असाम। आसीत्। आस्ताम्। आसन्। स्यात्। स्याताम्। स्युः। भूयात्। अभूत्। अभविष्यत्॥ {$ {! 18 इण् !} गतौ $} ॥ एति। इतः॥
index: 6.4.119 sutra: घ्वसोरेद्धावभ्यासलोपश्च
किम् नाम घु? दाधा घ्वदाप् 1.1.20 इत्यनेन डुदाञ् (दाने), दाण् (दाने), दो (अवखण्डने), देङ् (रक्षणे), डुधाञ् (धारणपोषणयोः), तथा धेट् (पाने) एतेषाम् षण्णाम् 'घु'संज्ञा भवति । एतेषाम् तथा अदादिगणस्य अस्-धातोः लोट्लकारस्य हि-प्रत्यये परे आकारादेशः भवति । तथा च, डुदाञ् (दाने) तथा डुधाञ् (धारणपोषणयोः) एतौ जुहोत्यादिगणस्य धातू स्तः, अतः एतेषां विषये प्राप्तस्य अभ्यासस्य अपि अनेन सूत्रेण लोपः भवति । यथा -
दा + लोट् [लोट् च 3.3.162 इति लोट्]
→ दा + सिप् [तिप्तस्.. 3.4.78 इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]
→ दा + शप् + सिप् [कर्तरि शप् 3.1.68 इति शप्]
→ दा + सिप् [जुहित्यादिभ्यः श्लुः 2.4.75 इति श्लुः]
→ दा दा + सिप् [श्लौ 6.1.10 इति द्वित्वम्]
→ द दा + सिप् [ह्रस्वः 7.4.59 इति ह्रस्वः]
→ द दा + हि [सेह्यर्पिच्च 3.4.87 इति सि-इत्यस्य अपित् हि-आदेशः ]
→ देहि [घ्वसोरेद्धावभ्यासलोपश्च 6.4.119 इत्यनेन आकारस्य एकारादेशः, तथा अभ्यासस्य लोपः]
अस् + लोट् [लोट् च 3.3.162 इति लोट्]
→ अस् + सिप् [तिप्तस्.. 3.4.78 इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः]
→ अस् + शप् + सि [कर्तरि शप् 3.1.68 इति शप्]
→ अस् + सि [अदिप्रभृतिभ्यः शपः 2.4.72 इति शपः लुक्]
→ अस् + हि [सेह्यर्पिच्च 3.4.87 इति सिप्-प्रत्ययस्य अपित् हि-आदेशः । सार्वधातुकमपित् 1.2.4 इति ङित्वद्भावः]
→ अ ए + हि [घ्वसोरेद्धावभ्यासलोपश्च 6.4.119 इति अस्-धातोः सकारस्य एकारः]
→ ए + हि [श्नसोरल्लोपः 6.4.111 इति सार्वधातुके ङित्-प्रत्यये परे अकारलोपः]
→ ए + धि [असिद्धवदत्राभात् 6.4.22 इत्यस्मिन् अधिकारे घ्वसोरेद्धावभ्यासलोपश्च 6.4.119 इत्यनेन कृतः सकारलोपः हुझल्भ्यो हेर्धिः 6.4.101 इत्यनेन न दृश्यते । अतः हुझल्भ्यो हेर्धिः 6.4.101 इत्यस्य कृते 'स् + हि' इत्येव स्थितिः अस्ति । अस्याम् स्थितौ झल्-वर्णात् परस्य हि-इत्यस्य अनेन सूत्रेण धि-आदेशः भवति ।]
→ एधि