7-3-52 चजोः कु घिण्यतोः
index: 7.3.52 sutra: चजोः कु घिण्ण्यतोः
चकारजकारयोः कवर्गादेशो भवति घिति ण्यति च प्रत्यये परतः। घिति पाकः। त्यागः। रागः। ण्यति पाक्यम्। वाक्यम्। रेक्यम्।
index: 7.3.52 sutra: चजोः कु घिण्ण्यतोः
चस्य जस्य च कुत्वं स्यात् घिति ण्यति च प्रत्यये परे ॥<!निष्ठायामनिट इति वक्तव्यम् !> (वार्तिकम्) ॥ तेनेह न । गर्ज्यम् । मृजेर्वृद्धिः । मार्ग्यः <{SK2473}> ॥
index: 7.3.52 sutra: चजोः कु घिण्ण्यतोः
चजोः कुत्वं स्यात् घिति ण्यति च परे॥
index: 7.3.52 sutra: चजोः कु घिण्ण्यतोः
चजोः कु घिण्ण्यतोः - चजोः कु । 'कु' इत्यविभक्तिको निर्देशः । चजोर्घिण्ण्यतोश्च यथासङ्ख्यं तु न,तेन रक्तं रागा॑दित घञि जस्य कुत्वनिर्देशात् ।
index: 7.3.52 sutra: चजोः कु घिण्ण्यतोः
पाक इत्यादौ भावे घञ् । पाक्यमित्यादौ कर्मणि ठृहलोर्ण्यत्ऽ । यथासंख्यमत्र न भवति - घिति चकारस्य, ण्यति जकारस्येति;'भुजन्युब्जौ पाण्युपतापयोः' ,'प्रयाजानुयाजौ यज्ञाङ्गे' ,'वचो' शब्दसंज्ञायाम्ऽ इत्यादेर्लिङ्गात् । क्वचितु पठ।ल्ते - यथासंख्यमत्र नेष्यते, तेन रक्तं रागादिति लिङ्गादिति ॥