भुवो वुग्लुङ्लिटोः

6-4-88 भुवः वुक् लुङ् लिटोः असिद्धवत् अत्र आभात् अचि

Sampurna sutra

Up

index: 6.4.88 sutra: भुवो वुग्लुङ्लिटोः


भुवः लुङ्-लिटोः अचि वुक्

Neelesh Sanskrit Brief

Up

index: 6.4.88 sutra: भुवो वुग्लुङ्लिटोः


भू-धातोः लुङ्लकारस्य लिट्लकारस्य च अजादि-प्रत्यये परे 'वुक्' आगमः भवति ।

Neelesh English Brief

Up

index: 6.4.88 sutra: भुवो वुग्लुङ्लिटोः


The verb root 'भू' gets a वुक् आगम when followed by an अजादि-प्रत्यय of लुङ्लकार or लिट्लकार.

Kashika

Up

index: 6.4.88 sutra: भुवो वुग्लुङ्लिटोः


भुवो वुगागमो भवति लुङि लिटि च अजादौ परतः। अभूवन्। अभूवम् लिट् बभूव, बभूवतुः, बभवुः।

Siddhanta Kaumudi

Up

index: 6.4.88 sutra: भुवो वुग्लुङ्लिटोः


भुवो वुगागमः स्यात् लुङ्लिटोरचि । नित्यत्वाद्वुग्गुणवृद्धी बाधते ॥

Laghu Siddhanta Kaumudi

Up

index: 6.4.88 sutra: भुवो वुग्लुङ्लिटोः


भुवो वुगागमः स्यात् लुङ्लिटोरचि॥

Neelesh Sanskrit Detailed

Up

index: 6.4.88 sutra: भुवो वुग्लुङ्लिटोः


'भू' सत्तायाम् इति भ्वादिगणस्य धातुः । अस्य धातोः लुङ्लकारस्य लिट्लकारस्य च प्रक्रियासु अजादि-प्रत्यये परे अनेन सूत्रेण 'वुक्' इति आगमः भवति । 'वुक्' इत्यत्र ककारः इत्संज्ञकः अस्ति, उकारश्च उच्चारणार्थः अस्ति । कित्वात् अयमागमः आद्यन्तौ टकितौ 1.1.46 इति स्थानिनः अनन्तरमागच्छति । यथा -

1) भू-धातोः लुङ्लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् -

भू + लुङ् [लुङ् 3.2.110]

→ भू + च्लि + ल् [च्लि लुङि 3.1.43 इति विकरणप्रत्ययः 'च्लि']

→ भू + सिच् + ल् [च्लेः सिच् 3.1.44 इति च्लि-इत्यस्य 'सिच्' आदेशः]

→ भू + ल् [गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु 2.4.77 इति सिच्-प्रत्ययस्य लुक्]

→ अट् भू + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः 6.4.71 इति अडागमः]

→ अ भू + झि [तिप्तस्.. 3.4.78 इति प्रथमपुरुषबहुवचनस्य प्रत्ययः 'झि']

→ अ भू + अन्ति [झोऽन्तः 7.1.3 इति झकारस्य अन्तादेशः]

→ अ भू वुक् + अन्ति [भुवो वुग्लुङ्लिटोः 6.4.88 इति वुक्-आगमः]

→ अ भू व् + अन्त् [इतश्च इति इकारलोपः]

→ अभूवन् [संयोगान्तस्य लोपः 8.2.7 इति तकारलोपः]

2) भू-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् -

भू + लिट् [परोक्षे लिट् 3.2.115 ]

--> भू + तिप् [तिप्तस्.. 3.4.78 इति प्रथमपुरुषैकवचनस्य प्रत्ययः तिप्]

→ भू णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति तिप्-इत्यस्य णल्-आदेशः]

→ भू अ [इत्संज्ञालोपः]

→ भूव् अ [भुवो वुग्लुङ्लिटोः 6.4.88 इति वुक्-आगमः । परत्वात् अयम् द्वित्वात् पूर्वमागच्छति ।]

→ भूव् भूव् अ [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]

→ भू भूव् अ [हलादिः शेषः 7.4.60 इति वकारस्य लोपः]

→ भुभूव् अ [ह्रस्वः 7.4.59 इति ऊकारस्य उकारः]

→ भभूव् अ [भवतेरः 7.4.73 इति उकारस्य अकारः]

→ बभूव [अभ्यासे चर्च्च 8.4.54 इति अभ्यासस्य जश्त्वम्]

Balamanorama

Up

index: 6.4.88 sutra: भुवो वुग्लुङ्लिटोः


भुवो वुग्लुङ्लिटोः - भुवो वुक् । अचीति ।अचि श्नुधात्वि॑त्यतस्तदनुवृत्तेरिति भावः । अचीति किम् । अभूत् । ननु णलि परत्वाद्वुकं बाधित्वाअचो ञ्णिती॑ति वृद्धिः स्यात्, बभूविथेत्यत्र तुसार्वधातुकार्धधातुकयो॑रिति गुणः स्यादित्यत आह — नित्यत्वादिति । कृतयोरपि गुणवृद्ध्योरेकदेशविकृतन्यायद्वुक् प्रवर्तते, अकृतयोरपि प्रवर्तते । ततश्चकृताऽकृतप्रसङ्गी यो विधिः स नित्य॑ इति न्यायेन वुङ् नित्यः सन् गुणवृद्धी बाधत इत्यर्थः । वुकि ककार इत्, उकार उच्चारणार्थः । कित्त्वादन्तावयवः ।

Padamanjari

Up

index: 6.4.88 sutra: भुवो वुग्लुङ्लिटोः


अभूवन्निति । गातिस्था इत्यादिना सिचो लुक् । अभूवमिति । मिपोऽमभावः । लुङ्लिटोरिति किम् भवति, भविष्यति - शप्स्ययोर्न भवति । यदी क्ङ्तीत्यिनुवर्तिष्यते, अभूवमित्यत्रापि तर्हि न स्यात् एवं तर्ह्मारित्यनुवर्तिष्यते, गुणे कृते अनुवर्णान्तत्वान्न भविष्यति, अभूवमित्यत्र भूसुवोस्तिङ् ईति गुथणप्रतिषेधादुवर्णान्तत्वम् । नात्र शक्यमोरित्यनुवर्तयितुम् । एतच्च इन्धीभवतिभ्यां च इत्यत्र विश्तरेणोक्तम् ॥