7-4-73 भवतेः अः अभ्यासस्य लिटि
index: 7.4.73 sutra: भवतेरः
भवतेः अभ्यासस्य लिटि अः
index: 7.4.73 sutra: भवतेरः
लिट्-लकारे परे भू-धातोः अभ्यासस्य अकारादेशः भवति ।
index: 7.4.73 sutra: भवतेरः
When followed by लिट्-लकार, the अभ्यास of the verb root भू is converted to अकार.
index: 7.4.73 sutra: भवतेरः
भवतेरभ्यासस्य अकारादेशो भवति लिटि परतः। बभूव, बभूवतुः, बभूवुः। भवतेः इति कृतविकरननिर्देशादिह न भवति, अनुबभूवे कम्बलो देवदत्तेन। लिटि इत्येव, बुभूषति। बोभूयते।
index: 7.4.73 sutra: भवतेरः
भवतेरभ्यसोकारस्य अः स्यात् लिटि ॥
index: 7.4.73 sutra: भवतेरः
भवतेरभ्यासोकारस्य अः स्याल्लिटि॥
index: 7.4.73 sutra: भवतेरः
लिट्लकारे परे भू-धातोः लिटि धातोरनभ्यासस्य 6.1.8 इत्यनेन द्वित्वे प्राप्ते द्वयोः यः पूर्वः तस्य पूर्वोऽभ्यासः 6.1.4 इत्यनेन अभ्याससंज्ञा भवति । अस्य अभ्यासस्य वर्तमानसूत्रेण अकारादेशः भवति । अलोऽन्त्यस्य 1.1.52 इत्यनेन अयमन्त्यादेशः भवति । यथा, भू-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -
भू + लिट् [परोक्षे लिट् 3.2.115 ]
→ भूव् ल् [भुवो वुग्लुङ्लिटोः 6.4.88 इति वुक्-आगमः।]
→ भूव् भूव् ल् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]
→ भू भूव् ल् [हलादि शेषः 7.4.60 इति वकारस्य लोपः]
→ भुभूव् ल् [ह्रस्वः 7.4.59 इति अभ्यासे विद्यमानस्य ऊकारस्य ह्रस्वादेशः ]
→ भभूव् ल् [भवतेरः 7.4.73 इति अभ्यासस्य अन्तिमवर्णस्य अकारः]
→ भभूव् तिप् [तिप्तस्.. 3.4.78 इति प्रथमपुरुषैकवचनस्य प्रत्ययः तिप्]
→ भभूव् णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति तिप्-इत्यस्य णल्-आदेशः]
→ भभूव् अ [इत्संज्ञालोपः]
→ बभूव [अभ्यासे चर्च्च 8.4.54 इति अभ्यासस्य जश्त्वम्]
index: 7.4.73 sutra: भवतेरः
भवतेरः - भवतेरः । भवतेः- अ इति छेदः । भवतेरिति निर्देशः । भूधातोरित्यर्थः ।इक्श्तिपौ धातुनिर्देशे॑ इत्युक्तेः ।अत्र लोपोऽभ्यासस्ये॑त्यस्मादभ्यासस्येनुव्रतते । 'व्यथो लिटि' इत्यस्माल्लिटीति । भूधातोरभ्यासस्य भवन्नकारः 'अलोऽन्त्यस्ये' त्यन्त्यस्योकारस्य भवति । तदाह - अभ्यासोकारस्येति ।नानर्थकेऽलोन्त्यविधि॑रिति तु नेह प्रवर्तते, 'अनभ्यासविकारे' इत्युक्तेः ।
index: 7.4.73 sutra: भवतेरः
ठुरत्ऽ इत्यस्यानन्तरमिदं नोक्तं लिटीत्युपजीवनाय । यदि पुनस्तदत्रैवोच्येत ? नैवं शक्यम्; लिट।लेव हि स्यात् । श्तिपा निर्द्देशो यङ्लुग्निवृत्यर्थः ॥