6-4-21 रात् लोपः क्वि झलोः क्ङिति च्छ्वोः
index: 6.4.21 sutra: राल्लोपः
रेफादुत्तरयोः छ्वोर्लोपो भवति क्वौ परतो झलादौ क्ङिति च परतः। मुर्च्छा मूः, मुरौ, मुरः। मूर्तः। मूर्तवान्। मूर्तिः। न ध्याख्यापॄमूर्छिमदाम् 8.2.57 इति निष्ठानत्वाभावः। हुर्च्छा हूः, हुरौ, हुरः। हूर्णः। हूर्णवान्। हूर्तिः। राल्लोपे सुतुक्कस्य छस्य अभावात् केवलो गृह्यते। वकारस्य तुर्वी तूः, तुरौ, तुरः। तूर्णः। तूर्णवान्। तूर्तिः। धुर्वी धूः, धुरौ, धुरः। धूर्णः। धूर्णवान्। धूर्तिः।
index: 6.4.21 sutra: राल्लोपः
रेफात्परयोश्छ्वोर्लोपः स्यात् क्वौ झलादावनुनासिकादौ च प्रत्यये । इति वलोपः । लघूपधगुणः ॥
index: 6.4.21 sutra: राल्लोपः
रेफाच्छ्वोर्लोपः क्वौ झलादौ क्ङिति। धूः। विद्युत्। ऊर्क। पूः। दृशिग्रहणस्यापकर्षाज्जवतेर्दीर्घः। जूः। ग्रावस्तुत्। क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसम्प्रसारणं च (वार्त्तिकम्)। वक्तीति वाक्॥
index: 6.4.21 sutra: राल्लोपः
मुर्छेअति । मुर्छा मोहसमुच्छ्राययोः । हुर्छेअति । हुर्छा कौटिल्ये । ननु च पूर्वत्र सतुक्कस्य च्छकारस्य ग्रहणं वितुक्कश्चायम्, तत्कथमत्र लोपः इत्याह - राल्लोप इत्यादि । ननु यदि नाम रेफात्परः सतुक्कशच्छकारो न सम्भवति, किमेतावताऽप्रकृतस्यासंस्थितस्य केवलस्य च्छस्य ग्रहणं भवति तस्मादेवं व्याख्येयम् - पूर्वत्र द्विच्छकारो निर्द्देशः, तत्रैकः सतुक्कः, अपरस्तु केवलो गृहीतः, त त्र च राल्लोप सतुक्कस्य च्छस्यासम्भाव्तकेवलो गृह्यत इति । यदि द्विच्छकारकः पूर्वत्र निर्द्देशः, च्छवोरिति निर्द्देशो नोपपद्यते, कथम् समाहारद्वन्द्वे एकवचनप्रसङ्गः नैष दोषः पूर्वं द्वयोरच्छकारयोः समाहारद्वन्द्वं कृत्वा पश्चाद्वकारेणेतरेतरयोग द्वन्द्वः करिष्यते । एवमपि द्वन्द्वाच्चुदषहान्तात्समहारे इति समासान्तः प्राप्नोति तर्हि च्छकारवकारयोः समाहारद्वन्द्वं कृत्वा तेन सह सतुक्कस्य च्छस्येतरेतरयोगे द्वन्द्वो भविष्यति । यदि पूर्वत्र वितुक्को गृह्यते, वाञ्च्छतेः क्विपि शत्वं प्राप्नोति इष्टमेवैतत्संगृहीतम् - वांशौ, वांश इत्येव भवितव्यम् ॥