अभ्यासे चर्च

8-4-54 अभ्यासे चर् च पूर्वत्र असिद्धम् संहितायाम् झलां

Sampurna sutra

Up

index: 8.4.54 sutra: अभ्यासे चर्च


अभ्यासे झलाम् जश् चर्च

Neelesh Sanskrit Brief

Up

index: 8.4.54 sutra: अभ्यासे चर्च


अभ्यासे विद्यमानस्य झल्-वर्णस्य यथायोग्यम् जश्/चर्-आदेशः भवति ।

Neelesh English Brief

Up

index: 8.4.54 sutra: अभ्यासे चर्च


A झल् letter present in an अभ्यास is converted either to a जश् letter or a चर् letter as appropriate.

Kashika

Up

index: 8.4.54 sutra: अभ्यासे चर्च


अभ्यासे वर्तमानानां झलां चरादेशो भवति, चकाराज् जश्च। चिखनिषति। चिच्छित्सति। टिठकारयिषति। तिष्ठासति। पिफकारयिषति। बुभूषति। जिघत्सति। ढुढौकिषते। प्रकृतिचरां प्रकृतिचरो भवन्ति। चिचीषति। टिटीकिषते। तितनिषति। प्रकृतिजशां प्रकृतिजशो भवन्ति। जिजनिषते। बुबुधे। ददौ। डिड्ये।

Siddhanta Kaumudi

Up

index: 8.4.54 sutra: अभ्यासे चर्च


अभ्यासे झलां चरः स्युर्जशश्च । झशां जशः खयां चरः । तत्रापि प्रकृतिजशां प्रकृतिजशः प्रकृतिचरां प्रकृतिचर इति विवेक आन्तरतम्यात् ॥

Laghu Siddhanta Kaumudi

Up

index: 8.4.54 sutra: अभ्यासे चर्च


अभ्यासे झलां चरः स्युर्जशश्च। झशां जशः खयां चर इति विवेकः। बभूव। बभुवतुः। बभूवुः॥

Neelesh Sanskrit Detailed

Up

index: 8.4.54 sutra: अभ्यासे चर्च


झल् = वर्गचतुर्थाः + वर्गतृतीयाः + वर्गद्वितीयाः + वर्गप्रथमाः + ऊष्माणः । आहत्य 24 वर्णाः ।

जश् = वर्गतृतीयाः ।

चर् = वर्गप्रथमाः ।

षष्ठाध्यायस्य एकाचो द्वे प्रथमस्य 6.1.1 इति द्वित्वप्रकरणस्य सूत्रैः द्वित्वे कृते, तत्र यः प्रथमः तस्य पूर्वोभ्यासः 6.1.4 इति सूत्रेण अभ्यासः इति संज्ञा भवति । अस्मिन् अभ्यासे विद्यमानस्य यः झल्-वर्णः तस्य यथायोग्यम् जश्-वर्णादेशः उत चर्-वर्णादेशः भवति — इति प्रकृतसूत्रस्य अर्थः । संवार-नाद-घोष-वर्णानाम् तादृशः एव संवार-नाद-घोष-आदेशः जश्-वर्णादेशःभवति, तथा च विवार-श्वास-अघोष-वर्णानाम् तादृशः एव विवार-श्वास-अघोषः चर्-वर्णादेशः भवति इति अत्र आशयः । क्रमेण लिट्-लकारस्य प्रथमपुरुषैकवचनस्य उदाहरणानि एतानि —

1. वर्गप्रथमानां स्थाने चर्त्वे कृते सः एव वर्णः आदेशरूपेण विधीयते —

  1. कूज् → चुकूज । अत्र कुहोश्चुः 7.4.62 इति अभ्यासककारस्य चकारे कृते प्रकृतसूत्रेण तस्य चर्त्वे चकारः एव विधीयते ।

  2. चल् → चचाल । चकारस्य स्थाने चर्त्वे चकारः एव विधीयते ।

  3. टीक् → टिटीक । टकारस्य स्थाने चर्त्वे टकारः एव विधीयते ।

  4. तॄ → ततार । तकारस्य स्थाने चर्त्वे तकारः एव विधीयते ।

  5. पठ् → पपाठ । पकारस्य स्थाने चर्त्वे पकारः एव विधीयते ।

2. वर्गद्वितीयानां स्थाने चर्त्वे कृते वर्गप्रथमः वर्णः आदेशरूपेण विधीयते —

  1. खाद् → चखाद । अत्र कुहोश्चुः 7.4.62 इति अभ्यासखकारस्य छकारे कृते प्रकृतसूत्रेण तस्य चर्त्वे चकारः भवति ।

  2. छिद् → चिच्छेद । छकारस्य स्थाने चर्त्वे चकारः विधीयते । 'च्छ्' इत्यत्र विद्यमानः चकारः तु तुगागमे, श्चुत्वे च कृते सिद्ध्यति ।

  3. धातुपाठे ठकारादिधातवः न विद्यन्ते अतः अत्र लिट्-लकारस्य उदाहरणं न सम्भवति । परन्तु ठकारम् आचष्टे इत्यस्मिन् अर्थे <!तत्करोति तदाचष्टे!> उत <! प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च!> इति वार्त्तिकेन ठकार-शब्दात् णिच्-प्रत्यये कृते, प्रक्रियायाम् इष्ठन्-प्रत्ययस्य प्रक्रियाम् अनुसृत्य टेः 6.4.155 इति टिलोपे कृते ठकारि इति यः आतिदेशिकधातुः सिद्ध्यति, तस्य सन्नन्तस्य प्रथमैकवचने द्वित्वे कृते प्रकृतसूत्रेण ठकारस्य चर्त्वे टकारादेशः सम्भवति, येन टिठकारिषति इति प्रथमपुरुषैकवचनस्य रूपं लभ्यते ।

  4. थूर्व्→ तुथूर्विथ । थकारस्य स्थाने चर्त्वे तकारः विधीयते ।

  5. फल् → पफाल । फकारस्य स्थाने चर्त्वे पकारः विधीयते ।

3. वर्गतृतीयानां स्थाने जश्त्वे कृते सः एव वर्णः आदेशरूपेण विधीयते —

  1. गम् → जगाम । अत्र कुहोश्चुः 7.4.62 इति अभ्यासगकारस्य जकारे कृते प्रकृतसूत्रेण तस्य जश्त्वे जकारः एव विधीयते ।

  2. जप् → जजाप । जकारस्य स्थाने जश्त्वे जकारः एव विधीयते ।

  3. डी → डिड्ये । डकारस्य स्थाने जश्त्वे टकारः एव विधीयते ।

  4. दिव् → दिदेव । दकारस्य स्थाने जश्त्वे दकारः एव विधीयते ।

  5. बाध् → बबाध । बकारस्य स्थाने जश्त्वे बकारः एव विधीयते ।

4. वर्गचतुर्थानां स्थाने जश्त्वे कृते वर्गतृतीयः वर्णः आदेशरूपेण विधीयते —

  1. घघ् → जघाघ । अत्र कुहोश्चुः 7.4.62 इति अभ्यासघकारस्य झकारे कृते प्रकृतसूत्रेण तस्य जश्त्वे जकारः भवति ।

  2. झर्झ् → जझर्झ । झकारस्य स्थाने जश्त्वे जकारः विधीयते ।

  3. ढौक् → डुढौके । ढकारस्य स्थाने जश्त्वे डकारः विधीयते ।

  4. धाव्→ दधाव । धकारस्य स्थाने जश्त्वे दकारः विधीयते ।

  5. भूष् → बुभूष । भकारस्य स्थाने जश्त्वे बकारः विधीयते ।

4. शकार-षकार-सकाराणां चर्त्वे कृते सः एवः वर्णः आदेशरूपेण विधीयते —

  1. शास् → शशास । शकारस्य स्थाने चर्त्वे शकारः एव विधीयते ।

  2. ष्वष्क् → षष्वस्के । षकारस्य स्थाने चर्त्वे षकारः एव विधीयते ।

  3. स्मृ → सस्मार । सकारस्य स्थाने चर्त्वे सकारः एव विधीयते ।

5. अभ्यासहकारस्य विषये इदं सूत्रं नैव प्रवर्तते, यतः अभ्यासहकारस्य कुहोश्चुः 7.4.62 इत्यनेन चुत्वे अन्तरतमः झकारादेशः भवति, यस्य च अग्रे प्रकृतसूत्रेण जश्त्वे कृते जकारादेशः विधीयते — हस् → जहास ।

Balamanorama

Up

index: 8.4.54 sutra: अभ्यासे चर्च


अभ्यासे चर्च्च - भ भूव् अ इति स्थिते — अभ्यासे चर्च ।झलां जश् झशी॑त्यस्माज्झलामित्यनुवर्तते । चकारेण जश् समुच्चीयते । तदाह — अभ्यासे झलामित्यादिन । झलश्चतुर्विंशतिः । तत्र शषसाः — शरः । तेषामभ्यासे लोपो वक्ष्यते — 'शर्पूर्वाः खय' इति । हकारस्य त्वभ्यासे 'कुहोश्चु' रिति चुत्वं वक्ष्यते । एवं च झल्षु झयो विंशतिरिहाऽभ्यासगताः स्थानिनो लभ्यन्ते । तेषां मध्ये कस्य चरः, कस्य जश इत्याशङ्कायामाह — झशां जश इति । वर्गाणां तृतीयचतुर्था झशः । तेषां जशः जबगडदा इत्यर्थः । यद्यद्वर्ग्याः स्थानिनस्तत्तद्वग्र्या आदेशा इत्यपि बोध्यम् । खयां चर इति । वर्गाणां प्रथमद्वितीयाः खयः, तेषां चरः चटकतपा इत्यर्थः । अत्रापि यद्यद्वर्ग्याः स्थानिनस्तत्तद्वग्र्या आदेशा इत्यपि बोध्यम् । तत्रापीति । तेष्वपि वर्ग्येषु प्रकृत्या = स्वभावेन जशामेव सतां प्कृत्या स्वभावेन जश एव सन्तस्तत्तद्वग्र्या आदेशाः स्युः । एवं प्रकृत्या स्वभावेन चरामेव सतां प्रकृत्या स्वभावेन चर एव सन्तस्तत्तद्वग्र्या आदेशाः स्युरित्यर्थः । पर्जन्यवल्लक्षणप्रवृत्तेरिति भावः । कुत इयं व्यवस्थेत्यत आह — आन्तरतम्यात् । झशां जशां च घोषसंवारनादप्रयत्नसाम्यम् । खयां चरां च आआसाऽघोषविवारप्रयत्नसाम्यम् । तत्तद्वग्र्याणां तत्तद्वग्र्या आदेशा इत्यत्र तु स्थानसाम्यं नियामकं बोध्यम् ।

Padamanjari

Up

index: 8.4.54 sutra: अभ्यासे चर्च


चिखनिषतीति । खनेः सन्, द्विर्वचनम्,'कुहोश्चः' इति चुत्वम् - च्छकारः, तस्य चर्त्वम् - चकारः । टिठकारयिषतीति । ठकारमाचष्ट इति णिच्, टिलोपः, सन्, ठकारस्य टकारः । तिष्ठासतीति ।'शूर्पूर्वाः खयः' इति थकारस्य शेषः, तस्य चर्त्वं तकारः । प्रकृतिश्चां प्रकृतिचर इति । जश्त्वबाधनार्थं पर्जन्यवल्लक्षणप्रवृत्या प्रकृतिरूपाश्चरः स्थानिनाऽभिन्नरूपा भवन्तीत्यर्थः । एतच्चान्तरतमपरिभाषया लभ्यते । प्रकृतिजशां प्रकृतिजश इति । व्याख्यातम् । डिड।ल् इति । डीङे लिटि द्विर्वचने ठेरनेकाचःऽ इति यण् ॥