छन्दसि लिट्

3-2-105 छन्दसि लिट् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भूते

Kashika

Up

index: 3.2.105 sutra: छन्दसि लिट्


भूते इत्येव। छन्दसि विषये धातोः लिट् प्रत्ययो भवति। अहं सूर्यमुभयतो ददर्श। अहं ध्यावापृथिवी आततान। ननु च छन्दसि लुङ्लङ्लिटः 3.4.6 इति सामान्येन लिट् विहित एव? धातुसम्बन्धे स विधिः, अयं त्वविषेषेण।

Siddhanta Kaumudi

Up

index: 3.2.105 sutra: छन्दसि लिट्


Balamanorama

Up

index: 3.2.105 sutra: छन्दसि लिट्


छन्दसि लिट् - छन्दसि लिट् ।

Padamanjari

Up

index: 3.2.105 sutra: छन्दसि लिट्


च्छन्दसि लिट्॥ आततानेति।'णलुतमो वा' इति णित्वपक्षे वृद्धिः। धातुसम्बन्धे स विधिरिति।'धातुसम्बन्धे प्रत्ययाः' इत्यधिकारात्। लिट इकारटकारौ विशेषणार्थौ,'लिटः कानज्वा' 'लिट।ल्भ्यासम्योभयेषाम्' इत्यादौ'ल' इत्युच्यमानेऽन्येषामपि लङदीनां ग्रहणं स्यात्, निरनुबन्धकत्वादस्यैव ग्रहणं भविष्यति। परोक्षे लिटोऽपि तर्हि न प्राप्नोति? टकारष्टेरेत्वार्थश्च॥