लोट् च

3-3-162 लोट् च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु

Sampurna sutra

Up

index: 3.3.162 sutra: लोट् च


विधि-निमन्त्रण-आमन्त्रण-अधीष्ट-सम्प्रश्न-प्रार्थनेषु लोट् च

Neelesh Sanskrit Brief

Up

index: 3.3.162 sutra: लोट् च


विधिः, निमन्त्रणम्, आमन्त्रणम्, अधीष्टम्, सम्प्रश्नः, प्रार्थना - एतेषु अर्थेषु धातोः परः आद्युदात्तः लोट् -प्रत्ययः भवति ।

Neelesh English Brief

Up

index: 3.3.162 sutra: लोट् च


लोट्लकार can be used to indicate विधि (= order) , निमन्त्रण ( = an invitation that cannot be rejected), आमन्त्रण (= an invitation that can be rejected), अधीष्ट (= Ask something with respect, often in exchange of money or something else), सम्प्रश्न (= A question about doing or not doing something) and प्रार्थना (= request).

Kashika

Up

index: 3.3.162 sutra: लोट् च


लोट् प्रत्ययो भवति धातोः विध्यादिषु अर्थेषु। योगविभाग उत्तरार्थः। विधौ तावत् कटं तावत् भवान् करोतु। ग्रामं भवानागच्छतु। निमन्त्रणे अमुत्र भवानास्ताम्। अमुत्र भवान् भुङ्क्ताम्। आमन्त्रने इह भवान् भुङ्क्ताम्। अधीष्टे अधीच्छामो भवन्तं माणवकं भवानध्यापयतु, माणावकं भवानुपनयताम्। सम्प्रश्ने किं नु खलु भो व्याक्रनमध्ययै। प्रार्थने भवति मे प्रार्थना व्याकरणमध्ययै, छन्दोऽध्ययै।

Siddhanta Kaumudi

Up

index: 3.3.162 sutra: लोट् च


विध्यादिष्वर्थेषु धातोर्लोट् स्यात् ॥

Laghu Siddhanta Kaumudi

Up

index: 3.3.162 sutra: लोट् च


विध्याद्यर्थेषु धातोर्लोट् ॥

Neelesh Sanskrit Detailed

Up

index: 3.3.162 sutra: लोट् च


अनेन सूत्रेण लोट्लकारस्य विधानम् क्रियते । लोट्लकारस्य प्रयोगः सामान्यरूपेण 'प्रवर्तनायाम्' क्रियते । 'प्रवर्तना' इत्युक्ते 'केनापि कथं कार्यं क्रियेत - अस्मिन् विषये कृतम् बोधनम्' । एतत् बोधनमनेन सूत्रेण षट्सु अवस्थासु विभाजितमस्ति - विधिः, निमन्त्रणम्, आमन्त्रणम्, अधीष्टम्, सम्प्रश्नः, तथा प्रार्थना । क्रमेण पश्यामः -

  1. विधिः इत्युक्ते 'प्रेरणा / आज्ञा' । सामान्यरूपेण भृत्यम् / सेवकं प्रति यादृशः व्यवहारः क्रियते, तादृशं व्यवहारम् दर्शयितुम् लिङ्लकारः प्रयुज्यते । यथा - 'राजा सेवकं ब्रूते - वस्त्रं क्षालय'।

  2. निमन्त्रणम् इत्युक्ते, श्राद्धभोजनादिषु दौहित्रादेः प्रवर्तनम् । यथा - 'इह श्राद्धे भवान् भुङ्क्ताम्' । निमन्त्रणस्य स्वीकारः एव कर्तव्यः, तस्य अस्वीकारं न कर्तुं शक्यते ।

  3. आमन्त्रणम् इत्युक्ते कामचारानुज्ञा । यथा - 'यथेच्छम् इह भवान् भुङ्क्ताम्' । आमन्त्रणस्य स्वीकारः अपि कर्तुं शक्यते, अस्वीकारः अपि कर्तुं शक्यते, अत 'यथेच्छम्' इति प्रयुक्तमस्ति ।

  4. अधीष्टम् इत्युक्ते सत्कारपूर्वकः (धनमादि दत्त्वा) व्यापारः । यथा - 'मम पुत्रमध्यापयतु भवान्!' ।

  5. सम्प्रश्नः इत्युक्ते कर्तव्य-अकर्तव्यविषयकः प्रश्नः । यथा - 'किम् सः व्याकरणम् पठतु?'

  6. प्रार्थना इत्युक्ते याचना । यथा - 'भवान् मे अन्नं ददातु' ।

एतेषु षट्सु अर्थेषु लोट्लकारस्य प्रयोगः अनेन सूत्रेण दीयते ।

ज्ञातव्यम् - विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् 3.3.161 इत्यनेन लिङ्लकारस्य प्रयोगः अपि एतेषु सर्वेषु अर्थेषु एव क्रियते । अतः एतेषु अर्थेषु लोट्-लकारः तथा विधिलिङ्-लकारः समानार्थिनौ स्तः ।

Padamanjari

Up

index: 3.3.162 sutra: लोट् च


योगविभाग उतरार्थ इति । उतरत्र लोट एवानुवृत्तिर्यथा स्याल्लिङे मा भूदिति । अध्ययै इति । इट्, उतमैकवचनम्, टेरेत्वम्, ठेत ऐऽ, ठाहुतमस्य पिच्चऽ इत्याडागमः, ठाटश्चऽ इति वृद्धिः, प्रकृतेर्गुणायादेशौ ॥