अत उपधायाः

7-2-116 अतः उपधायाः वृद्धिः अचः ञ्णिति

Sampurna sutra

Up

index: 7.2.116 sutra: अत उपधायाः


अङ्गस्य उपधायाः अतः ञ्णिति वृद्धिः

Neelesh Sanskrit Brief

Up

index: 7.2.116 sutra: अत उपधायाः


अङ्गस्य उपधा-अकारस्य णित् ञित् प्रत्यये परे च वृद्धिः भवति ।

Neelesh English Brief

Up

index: 7.2.116 sutra: अत उपधायाः


The उपधा-अकार of an अङ्ग undergoes a वृद्धिः when followed by a णित् or a ञित् प्रत्यय.

Kashika

Up

index: 7.2.116 sutra: अत उपधायाः


अङ्गोपधाया अकारस्य स्थाने ञिति णिति च प्रत्यये वृद्धिर्भवति। पाकः। त्यागः। यागः। पाचयति। पाचकः। पाठयति। पाठकः। अतः इति किम्? भेदयति। भेदकः। उपधायाः इति किम्? चकासयति तक्षकः।

Siddhanta Kaumudi

Up

index: 7.2.116 sutra: अत उपधायाः


उपधाया अतो वृद्धिः स्यात् ञिति णिति च प्रत्यये परे । चखाद ।

Laghu Siddhanta Kaumudi

Up

index: 7.2.116 sutra: अत उपधायाः


उपधाया अतो वृद्धिः स्यात् ञिति णिति च प्रत्यये परे। जगाद। जगदतुः। जगदुः। जगदिथ। जगदथुः। जगद॥

Neelesh Sanskrit Detailed

Up

index: 7.2.116 sutra: अत उपधायाः


यदि कस्मिंश्चित् अङ्गे अकारः उपधास्थाने अस्ति, तर्हि तस्य अकारस्य णित्-प्रत्यये परे / ञित्-प्रत्यये परे च वृद्धि-आदेशः (= आकारः) भवति । यथा -

  1. पठ् + घञ् [भावे 3.3.18 इत घञ्-प्रत्ययः]

→ पाठ [अत उपधायाः 7.2.116 इति ञित्-प्रत्यये परे उपधा-अकारस्य वृद्धिः आकारः]

  1. पठ् + ण्वुल् [ण्वुल्तृचौ 3.1.133 इति ण्वुल्-प्रत्ययः]

→ पाठ् + वु [अत उपधायाः 7.2.116 इति णित्-प्रत्यये परे उपधा-अकारस्य वृद्धिः आकारः]

→ पाठ् + अक [युवोरनाकौ 7.1.1 इति वु-इत्यस्य अक-आदेशः]

→ पाठक

  1. क्षल्-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -

क्षल् + णिच् [सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25 इति स्वार्थे णिच्]

→ क्षल् + इ [इत्संज्ञालोपः । सनाद्यन्ताः धातवः 3.1.32 इति धातुसंज्ञा]

→ क्षालि [अत उपधायाः 7.2.116 इति णित्-प्रत्यये परे उपधा-अकारस्य वृद्धिः आकारः]

→ क्षालि+ लट् [वर्तमाने लट् इति लट्]

→ क्षालि + तिप् [तिप्तस्.. 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]

→ क्षालि+ शप् + तिप् [कर्तरि शप् 3.1.68 इति शप्]

→ क्षाले + अ + ति [सार्वधातुकार्धधातुकयोः 7.3.84 इति गुणः]

→ क्षालय् + अ + ति [एचोऽयवायावः 6.1.78 इति अयादेशः]

→ क्षालयति

ज्ञातव्यम् - अस्मिन् सूत्रे 'अतः' इत्यनेन 'अकारस्य वृद्धिः भवति' इति निर्दिष्टमस्ति, अतः इको गुणवृद्धी 1.1.3 इत्यस्य प्रयोगः अत्र न भवति ।

Balamanorama

Up

index: 7.2.116 sutra: अत उपधायाः


अत उपधायाः - णलि अजन्तत्वाऽभावादचो ञ्णितीति वृद्धेरप्राप्तौ — अत उपधायाः । वृद्धिः स्यादिति ।मृजेर्वृद्धि॑रित्यतस्तदनुवृत्तेरिति भावः । चखादेति । एत्वाभ्यासलोपौ तु नात्र भवतः, पित्त्वेऽकित्त्वात्, आदेशादित्वात्, तदपेक्षया वृद्धेः परत्वाच्च ।